समाचारं

बेन्ट्ले इत्यस्य अन्तिमः W12 इञ्जिनः विधानसभारेखातः लुठति, उत्पादनं च एकलक्षं यूनिट् अधिकं भवति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhicarpai News] बेन्ट्ले इत्यत्र W12 इञ्जिनस्य युगः समाप्तः अस्ति। अन्तिमः ६.० लीटर १२ सिलिण्डर् इञ्जिन् अद्यैव क्रू संयंत्रे प्राविधिभिः संयोजितः । अस्य अवसरस्य निमित्तं बेन्ट्ले-दलः अस्य प्रतिष्ठितस्य इञ्जिनस्य २१ वर्षाणां विषये चिन्तनार्थं विशेषमध्याह्नभोजनाय एकत्रितः ।


बेन्ट्ले डब्ल्यू १२ इञ्जिन

फोक्सवैगन-संस्थायाः विकसितं ६.०-लीटर-इञ्जिनं प्रथमवारं २००१ तमे वर्षे ऑडी-ए८-इत्यस्मिन् उत्पादनं प्रारब्धम् ।परन्तु अस्य इञ्जिनस्य बेन्ट्ले-संस्करणं २००३ तमे वर्षे आरब्धम्महाद्वीपीयपैरामीटर्चित्र ) जीटी इत्यस्मिन् पदार्पणं कृत्वा टर्बोचार्जर्-युगलं योजितवान् । अग्रिमदशकद्वये क्रमेण प्रत्येकस्मिन् बेन्ट्ले-माडल-मध्ये एतत् इञ्जिनं प्रयुक्तम्, अतः अपि अधिकशक्तिं प्राप्तुं निरन्तरं विकसितम् । प्रारम्भे अस्य ५५२ अश्वशक्तिः आसीत्, परन्तु अधुना आश्चर्यजनकबतुर् मॉडल् इत्यस्मिन् अस्य इञ्जिनस्य उत्पादनं ७४० अश्वशक्तिं यावत् वर्धितम् अस्ति ।

यद्यपि W12 इञ्जिनस्य उत्पादनं समाप्तम् अस्ति तथापि इञ्जिनं रात्रौ एव अन्तर्धानं न भविष्यति । बेन्ट्ले इत्यस्य कथनमस्ति यत् एतत् हुण्डाई-संस्थायाः सफलतमं १२-सिलिण्डर्-इञ्जिनम् अस्ति, यत्र २००३ तमे वर्षात् एकलक्षाधिकानि यूनिट्-इत्येतत् निर्मितम् अस्ति । वस्तुतः एतत् इञ्जिनं द्वयोः V6 इञ्जिनयोः एकत्र स्प्लिस कृतं भवति W12 इञ्जिनस्य स्तब्धसिलिण्डरविन्यासः पारम्परिक V-12 इञ्जिनस्य अपेक्षया महत्त्वपूर्णतया लघुतरं करोति ।


अस्मिन् इञ्जिनेण सुसज्जितं बेन्ट्ले बतुर् मॉडल्

“W12 इञ्जिन् अस्माकं काराः अस्माकं व्यवसायं च असाधारणगत्या अग्रे प्रेषितवान् अस्ति तथा च अस्माकं यशस्वी इतिहासे महत्त्वपूर्णेषु नवीनतासु अन्यतमरूपेण इतिहासे गमिष्यति” इति बेन्ट्ले इत्यस्य अनुसन्धानविकाससमितेः सदस्यः डॉ. मथियास् राबे अवदत् “अद्य एकस्याः विकासयात्रायाः समाप्तिः अस्ति यस्य कृते अस्माकं अनुसंधानविकासः, निर्माणसहकारिणः वर्षेषु स्वकार्यं प्रति अत्यन्तं गर्विताः भवेयुः।”

बेन्ट्ले इत्यस्य प्रमुखस्य इञ्जिनस्य प्रतिस्थापनं द्वि-टर्बोचार्जड् ४.०-लीटर-संकर-वी८ अस्ति । विद्युत्मोटरः इञ्जिनस्य संचरणस्य च मध्ये स्थापितः अस्ति, यस्य कुलं उत्पादनं ७७९ अश्वशक्तिः भवति । अस्मिन् वर्षे अन्ते २०२५ तमस्य वर्षस्य बेन्ट्ले कॉन्टिनेण्टल् जीटी स्पीड् इत्यनेन सह एतत् इञ्जिनं प्रक्षेपणं भविष्यति ।