समाचारं

विदेशीयनिवेशकाः चीनीयबन्धकानां धारणानां वृद्धिं निरन्तरं कुर्वन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य बन्धकविपण्ये भागं ग्रहीतुं अन्तर्राष्ट्रीयनिवेशकानां उत्साहः निरन्तरं वर्धते। विदेशीयविनिमयस्य राज्यप्रशासनेन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे विदेशीयपुञ्जेन आरएमबी-बन्धकानां अपेक्षाकृतं बृहत् परिमाणं आवंटितम् आसीत् ८० अरब डॉलरं, इतिहासे अस्यैव कालस्य द्वितीयं सर्वोच्चं मूल्यम् । तदतिरिक्तं चीनस्य पीपुल्सबैङ्कस्य शङ्घाई-मुख्यालयस्य आँकडानां द्वारेण ज्ञायते यत् विदेशीयनिवेशकाः चीनीयबाण्ड्-धारकं १० मासान् यावत् क्रमशः वर्धितवन्तः।

तथ्याङ्कानि दर्शयन्ति यत् जूनमासस्य अन्ते यावत् अन्तरबैङ्कविपण्ये विदेशीयनिवेशकानां कृते धारितानां बन्धकानां परिमाणं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् ४.३१ खरबयुआन् यावत् अभवत् विदेशीयनिवेशकानां दलस्य अपि विस्तारः निरन्तरं भवति । जूनमासे सप्त नवीनाः विदेशीयाः संस्थागताः संस्थाः अन्तर-बैङ्क-बन्धक-विपण्ये प्रविष्टाः । जूनमासस्य अन्ते कुलम् १,१३३ विदेशीयसंस्थागतसंस्थाः विपण्यां प्रविष्टाः आसन्, येषु ५६७ प्रत्यक्षनिवेशमार्गेण, ८२३ "बॉण्ड् कनेक्ट्"मार्गेण, २५७ च उभयमार्गेण विपण्यं प्रविष्टाः तस्मिन् एव काले ।

विदेशीयनिवेशकाः अपि आरएमबी-बण्ड्-आवंटनकाले नूतनाः निवेशप्रवृत्तयः दर्शितवन्तः । प्राच्यजिन्चेङ्गस्य अनुसन्धानविकासविभागस्य वरिष्ठविश्लेषकः यू लाइफङ्गः अवदत् यत् विदेशीयनिवेशकानां कृते मुख्यप्रकाराः प्रतिभूतिपत्राणि निक्षेपस्य अन्तरबैङ्कप्रमाणपत्राणि, नीतिवित्तीयबन्धनानि, कोषागारबन्धनानि च सन्ति। यतो हि विदेशीयविनिमयस्य तालाबन्दी-आयस्य गणना भवति, अतः आरएमबी-बाण्ड्-आवंटन-कृतानां विदेश-संस्थानां व्यापक-आयः अमेरिकी-बाण्ड्-आवंटनस्य अपेक्षया अधिका भवति

"अमेरिकीय-डॉलर-आरएमबी-विनिमय-दरस्य आधारेण तथा जून-मासस्य अन्ते १-वर्षीयस्य स्वैप-बिन्दुस्य आधारेण गणना कृता, यदा विदेशीयाः निवेशकाः १-वर्षीयं चीनीय-सरकारी-बाण्ड्-क्रयणं कुर्वन्ति, १-वर्षीय-अग्रे-अनुबन्धे च हस्ताक्षरं कुर्वन्ति, तदा व्यापकं उपजं ५.८५%, यत् 1 वर्षीयस्य अमेरिकीकोषबन्धनस्य उपजस्य अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति यत् अल्पकालीनरूपेण कैरीव्यापारस्य प्रबलनिश्चयस्य कारणात् विदेशीयपूञ्जीप्रवाहस्य वर्तमानपरिक्रमेण धारणानां वृद्धिः भवति निक्षेपस्य अल्पकालिक-अन्तर्बैङ्क-प्रमाणपत्राणां 600 अरब-युआन्-अधिकं जातम्, यत् कोषागार-बन्धनस्य नीतिवित्तस्य च धारणायां वृद्धिं अतिक्रान्तवान्

तदतिरिक्तं सुरक्षित-आश्रय-गुणः अपि एकं कारणं यत् विदेशेषु संस्थाः आरएमबी-बन्धकानां धारणाम् वर्धयन्ति । चीनस्य जनबैङ्कस्य वित्तीयबाजारविभागस्य उपनिदेशकः जियांग हुइफेन् इत्यनेन अद्यैव उक्तं यत् आरएमबी-बाण्ड्-मध्ये उच्च-विविध-निवेश-मूल्यं भवति तथा च तेषां जोखिम-विमुख-कार्यं निरन्तरं वर्धमानं भवति आरएमबी-बाण्ड्-उत्पादनस्य जी-७-देशानां बाण्ड्-उपजस्य च सहसंबन्धः तथा अन्ये उदयमानाः अर्थव्यवस्थाः न्यूनाः सन्ति . गणनानुसारं २०२४ तमे वर्षे चीन-अमेरिका-देशयोः १० वर्षीयकोषबन्धकानां उपजस्य सहसंबन्धः केवलं ०.०५ अस्ति ।

बाजारस्य दृष्टिकोणं पश्यन् यू लाइफङ्गस्य मतं यत् आरएमबी-बाण्ड् अद्यापि विदेशीय-पूञ्जी-प्रवाहस्य प्रारम्भिक-पदे एव अस्ति विदेशीय-पूञ्जी मुख्यतया कोष-बाण्ड्, नीति-बैङ्क-बण्ड्-निक्षेप-प्रमाणपत्राणि च धारयति भविष्ये, घरेलु-संरचनायाः रूपेण क्रेडिट् बाण्ड् मार्केट् अधिकं सुधरति, विदेशीय पूंजी घरेलु बाण्ड् धारयिष्यति विविधता अधिकं समृद्धं भविष्यति तथा च स्केलस्य विस्तारः निरन्तरं भविष्यति।

विदेशविनिमयराज्यप्रशासनेन प्रकाशितानि आँकडानि अपि ज्ञातवन्तः यत् यथा यथा मम देशस्य विदेशव्यापारः निरन्तरं पुनः उत्थापितः भवति स्म तथा च मालव्यापारः उच्चं अधिशेषं धारयति स्म तथा वर्षस्य प्रथमार्धे मालव्यापारस्य शुद्धसीमापारपूञ्जीप्रवाहः ऐतिहासिकरूपेण आसीत् समानकालस्य कृते उच्चम्। सेवाव्यापारः अपि व्यवस्थितरूपेण पुनः उत्थापितः अस्ति यत्र सीमापारयात्राव्ययः पुनः उत्थापितः अस्ति, तत्र यात्रायाः आयः अपि महतीं वृद्धिं प्राप्तवान्, यत् चीनदेशे विदेशिनां कृते मम देशस्य सेवानां अनुकूलनस्य सकारात्मकपरिणामान् प्रतिबिम्बयति। एतैः कारकैः समर्थितः मम देशस्य सीमापारपूञ्जीप्रवाहः सामान्यतया युक्तियुक्तः व्यवस्थितः च अस्ति, लाभांशदेयता इत्यादीनां हाले ऋतुकारकाणां अभावे अपि

"भविष्यत्काले मम देशस्य सीमापारपूञ्जीप्रवाहस्य स्थितिः आधारश्च भविष्यति यत् ते मूलतः स्थिराः एव भवेयुः।" सामान्यतया स्थिरं प्रगतिशीलं च वर्षस्य प्रथमार्धे सकलघरेलूत्पादः (GDP) वर्षे वर्षे ५% वृद्धिः । यथा यथा स्थूल-आर्थिक-नीति-मिश्रणस्य प्रभावाः निरन्तरं उद्भवन्ति तथा तथा अर्थव्यवस्था स्थिरं भविष्यति, सुधरति च, तस्याः दीर्घकालीन-सकारात्मक-विकास-प्रवृत्तिः च अधिका स्थिरा भविष्यति तस्मिन् एव काले मम देशस्य विदेशीयविनिमयविपण्ये प्रबलं लचीलापनं वर्तते, उद्यमानाम् विनिमयदरजोखिमप्रबन्धनक्षमतासु सुधारः अभवत्, आरएमबी-सीमापार-उपयोगस्य अनुपातः च निरन्तरं वर्धितः, यत् विदेशीय-विनिमय-व्यवहारस्य तर्कसंगतं व्यवस्थितं च भवितुं साहाय्यं करोति |. बाह्यदृष्ट्या वैश्विक अर्थव्यवस्थायाः पुनर्प्राप्तिः बाह्यमागधां निरन्तरं वर्धयिष्यति तथा च मम देशस्य विदेशव्यापारस्य विकासप्रवृत्तिं निर्वाहयितुं साहाय्यं करिष्यति तथा च यूरोप-अमेरिका-सदृशाः विकसित-अर्थव्यवस्थाः क्रमेण व्याज-दरेषु कटौतीं कर्तुं आरब्धाः, तस्य प्रसारस्य प्रभावः च | वैश्विकवित्तीयविपण्यं मध्यमं भविष्यति इति अपेक्षा अस्ति। (आर्थिक दैनिक संवाददाता याओ जिन्)