समाचारं

चीनस्य रेनमिन् विश्वविद्यालयः "प्रोफेसर यौन उत्पीडनघटना" इति प्रतिवेदनं करोति: स्थितिः सत्या अस्ति तथा च रोजगारसम्बन्धः समाप्तः अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २१ दिनाङ्के रेन्मिन् विश्वविद्यालयस्य महिला डॉक्टरेट् छात्रा वाङ्ग इत्यनेन सामाजिकमाध्यमेषु एकं भिडियो स्थापितं यत्र स्वस्य डॉक्टरेट् पर्यवेक्षकं वाङ्ग मौमौ इत्यस्य वास्तविकनाम्ना सूचना दत्ता। वाङ्गः रिपोर्ट्-वीडियो-मध्ये दावान् अकरोत् यत् अस्मिन् वर्षे मे-मासस्य २१ दिनाङ्के वाङ्ग-इत्यनेन सः यौन-उत्पीडितः, बलात् उत्पीडितः च अभवत् । सा अपि प्रकाशितवती यत् तस्याः अध्यापकस्य अनुचितं अनुरोधं अङ्गीकृत्य तस्याः अध्यापकः त्यक्तुं न अस्वीकृतवान् ।गतवर्षद्वये वा सा स्वशक्तिं प्रयुज्य बहुवारं तस्याः दमनं प्रतिकारं च कृतवती, सा च न शक्नोति इति चेतवति स्म सफलतया स्नातकपदवीं प्राप्नोति।

एषा प्रतिवेदना शीघ्रमेव अन्तर्जालस्य विषये प्रसृता अभवत् तथा च "वाङ्ग गुइयुआन्" इति नाम अल्पकाले एव प्रमुखेषु अन्वेषणसूचिकासु प्रादुर्भूतम्, येन समग्रसमाजस्य व्यापकं ध्यानं आकर्षितम्विश्वविद्यालयस्य शिक्षकानां शैक्षणिकयोग्यता, संसाधनं, सामाजिकस्थितिः च उच्चा भवति, अतः शिक्षक-छात्र-सम्बन्धे तेषां दृढं स्थानं वर्तते, तस्य परिणामतः प्रेम-विवाहस्य, शैक्षणिक-उत्पीडनस्य च विषयाः न्यूनाः न भवेयुः।

अस्याः "यौन-उत्पीडन-घटनायाः" सम्मुखे रेन्मिन्-विश्वविद्यालयः शीघ्रमेव प्रतिक्रियाम् अददात् ।

एषा घटना 21 दिनाङ्के प्रातःकाले रेन्मिन् विश्वविद्यालयस्य आधिकारिकेन वीचैट् खातेन प्रकाशितम् यत् "अस्माकं विद्यालयः तस्मै महत् महत्त्वं ददाति तथा च तत्क्षणमेव रात्रौ एव अन्वेषणं सत्यापनञ्च कर्तुं कार्यसमूहं स्थापयति। अस्माकं विद्यालयः शिक्षकनीतिशास्त्रस्य आचरणस्य च प्रथमस्तरस्य कठोरतापूर्वकं पालनम् करोति, शिक्षकनीतिशास्त्रस्य च नियमाः नास्ति।" अस्य व्यवहारस्य "शून्यसहिष्णुता" अस्ति। वयं प्रत्येकं घटनायाः दृढतया अन्वेषणं करिष्यामः, तस्य निवारणं च करिष्यामः, तथा च कठोररूपेण शीघ्रं च सम्पादयिष्यामः नियमानाम् अनुशासनानाम् अनुसारं विद्यालयः कदापि अन्वेषणं, निबन्धनं च न सहते।

देशस्य शीर्षविश्वविद्यालयेषु अन्यतमः इति नाम्ना २४ घण्टाभ्यः न्यूनेन समये रेन्मिन् विश्वविद्यालयः तथ्यं शीघ्रं स्पष्टीकर्तुं अधिकतमदण्डं च दातुं कुशलजागृतिपद्धतीनां गरजपूर्णसाधनानाञ्च उपयोगं कृतवान् २२ दिनाङ्के रात्रौ रेन्मिन् विश्वविद्यालयेन पुनः एकवारं घोषणा कृता यत् चीनीयजनानाम् आर्थिकसंशोधनस्य निर्णयानुसारं वाङ्ग मौमौ पार्टीतः निष्कासितः, तस्य प्राध्यापकपदवी निरस्तः, स्नातकोत्तर-अध्यापकत्वेन तस्य योग्यता निरस्तः, चीनदेशस्य रेन्मिन् विश्वविद्यालये शिक्षकत्वेन योग्यता निरस्तः, तस्य रोजगारसम्बन्धः च समाप्तः तस्मिन् एव काले सः उच्चस्तरीयशिक्षाप्रशासनविभागं स्वस्य शिक्षकयोग्यतां निरस्तं कर्तुं अनुरोधं कृत्वा समस्यायाः सुरागं कानूनानुसारं सम्बन्धितप्रधिकारिभ्यः सूचितवान्।

देशस्य उच्चतमशिक्षासंस्था इति नाम्ना कथं दुष्टाशुभयोः आश्रयः भवेत् ? रेनमिन् विश्वविद्यालयस्य दृढनिश्चयाः कार्याणि च अत्यन्तं दण्डानि च असंख्यानि नेटिजनाः तालीवादयन्ति। अन्ततः, एकः दलस्य सदस्यः अग्रणीः संवर्गः, वाङ्ग मौमौ इव महाविद्यालयस्य शिक्षकः च इति नाम्ना सः सामाजिकनीतिशास्त्रस्य, पारिवारिकगुणानां च गम्भीररूपेण उल्लङ्घनं कृतवान्, "नवयुगे महाविद्यालयशिक्षकाणां कृते व्यावसायिक आचरणस्य दशसंहिताः" इति प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतवान् शिक्षकनीतिशास्त्रस्य कार्यम् अस्ति तथा च महाविद्यालयस्य शिक्षकानां प्रतिबिम्बं क्षतिं करोति तथा च ऑनलाइन जनमतं प्रेरितवान्, यत् प्रतिकूलप्रभावं जनयति।

परन्तु महाविद्यालयशिक्षकाणां नीतिशास्त्रस्य निबन्धनं सर्वदा अतीव लघुः एव आसीत् इति भाति। महाविद्यालयेषु विश्वविद्यालयेषु च शिक्षकानां व्यक्तिगतनीतिः दुर्गता भवति अर्थात् यदि कोऽपि विषयं निवेदयति, तस्य निवेदनं च करोति तर्हि स्वाभाविकतया व्यवहारः क्रियते अन्यथा जनमतस्य किं भवति इति सर्वे पश्यन्ति। यदि चिकित्सा गम्भीरा स्यात् तर्हि विद्यालये शिक्षकाः पूर्वमेव आतङ्किताः भवन्ति स्म।

यथा, कतिपयेभ्यः मासेभ्यः पूर्वं चोङ्गकिङ्ग्-सामान्यविश्वविद्यालयस्य ललितकला-अकादमीयाः पूर्व-डीनः हुआङ्ग-मौमोउ-इत्यनेन एकां महिला-स्नातक-छात्रायाः प्रलोभनं कृतम्, अनेके सम्बन्धाः, विविध-कारणानां उपयोगेन च महिला स्वस्य स्वामिनीरूपेण कार्यं कर्तुं प्रवृत्ता इति वार्ता , अन्तर्जालस्य सर्वत्र वायरल् अभवत् । परन्तु हुआङ्गस्य कृते विद्यालयस्य अन्तिमदण्डः केवलं दलस्य गम्भीरः चेतावनी आसीत्, यत् तृतीयस्तरीयप्रोफेसरतः चतुर्थस्तरीयप्रोफेसरपर्यन्तं तस्य सेवानिवृत्तिलाभान् न्यूनीकृतवान्

अन्यस्य उदाहरणस्य कृते चाङ्ग'आन् विश्वविद्यालयस्य अभियांत्रिकी यांत्रिक-इञ्जिनीयरिङ्ग-विद्यालयस्य पूर्व-उप-डीनः झाङ्ग-मौमौ-इत्यनेन एतत् तथ्यं गोपितं यत् सः विवाहितः अस्ति, डेटिंग्-जालस्थले खातं पञ्जीकृतवान्, एकलव्यक्तित्वेन अभिनयं कृतवान्, प्रेम्णा पतितः अविवाहितयुवतीभिः सह, बहुविधमैथुनं च कृतवान् । २०२३ तमस्य वर्षस्य अक्टोबर् मासे वञ्चितायाः महिलायाः अनुशासनात्मकनिरीक्षणविभागाय झाङ्ग मौमौ इत्यस्य सूचना दत्ता २०२४ तमस्य वर्षस्य अप्रैलमासे एव चाङ्ग'आन् विश्वविद्यालयः अन्ततः झाङ्ग मौमौ इत्यस्मै तत्सम्बद्धं दलस्य अनुशासनं प्रशासनिकं च प्रतिबन्धं दत्तवान्, तथा च परिणामान् दूरभाषेण संवाददातारं प्रति प्रत्यागच्छत् तथापि, चांग'आन विश्वविद्यालयेन अन्ततः झाङ्ग मौमौ इत्यनेन सह निम्नलिखितरूपेण व्यवहारः कृतः: 1. दलस्य अनुशासनं, दलस्य अन्तः कठोरचेतावनी;2.प्रशासनिकप्रतिबन्धाः, चेतावनी; ethics वैज्ञानिकसंशोधनपरियोजनानां कृते इत्यादि।

पूर्वम्‌ महाविद्यालयेषु विश्वविद्यालयेषु च शिक्षकानां नीतिशास्त्रस्य कृते मृदुदण्डः वस्तुतः महाविद्यालयेषु विश्वविद्यालयेषु च शैक्षणिकविषयेषु बलं दत्तस्य नैतिकचरित्रस्य उपेक्षायाः च प्रत्यक्षतमं प्रकटीकरणं भवति तथा च केचन शिक्षकाः व्यक्तिगतनीतिशास्त्रस्य दृष्ट्या स्वस्य शैक्षणिकसाधनानां उपरि अवलम्बन्ते। एकदा तस्य दुष्प्रभावः भवति तदा तेषां दण्डः भविष्यति तथापि विद्यालयेन तत्क्षणमेव चिन्तितम् यत् कथं प्रभावः समाप्तः करणीयः इति, शिक्षकानां रक्षणस्य संस्कृतिः केवलं तादृशान् अस्वस्थप्रवृत्तिं प्रोत्साहयति स्म केचन महाविद्यालयाः विश्वविद्यालयाः च शिक्षकानां व्यक्तिगतनीतिविषयान् कठोररूपेण न सम्पादयन्ति, विवाहकाले वञ्चनं कृतवन्तः अपि ते स्वपक्षस्य सदस्यतां, कार्यं च धारयन्ति परन्तु यदि भवान् चिन्तयति तर्हि भवान् अवगन्तुं शक्नोति यत् विद्यालयाः किमर्थम् एतत् कुर्वन्ति इति मम भयम् अस्ति यत् महाविद्यालयेषु विश्वविद्यालयेषु च एतादृशं कार्यं सामान्यं नास्ति। चोङ्गकिंग नॉर्मल विश्वविद्यालयस्य चाङ्ग'आन विश्वविद्यालयस्य च निबन्धनपद्धतयः केवलं तस्याः शाखायाः समक्षं सूचनां ददति यत्र सम्बन्धितव्यक्तिः अस्ति तथा च सम्बद्धं दण्डं सम्पूर्णसमाजस्य कृते प्रकटितं न भवति , पारिवारिककाण्डस्य अत्यधिकं प्रचारं न इच्छति।

परन्तु चीनस्य रेन्मिन् विश्वविद्यालयस्य दृष्टिकोणः अतीव लोकप्रियः अस्ति इति द्रष्टुं शक्यते यत् राष्ट्रियजनकाङ्ग्रेसः वास्तवतः शिक्षकानां नीतिशास्त्रस्य नीतिशास्त्रस्य च निर्माणाय महत् महत्त्वं ददाति, शिक्षकानां नीतिशास्त्रस्य नीतिशास्त्रस्य च प्रथमस्तरस्य सख्यं पालनम् करोति। तथा शिक्षकानां नीतिविचलनानां कृते "शून्यसहिष्णुता" अस्ति। यदि सः शैक्षणिकस्य प्रमुखस्य सम्मुखीभूय अपि मा सु इत्यस्य अश्रुभिः वधं कर्तुं न संकोचयति स्म ।

भविष्यस्य सामाजिक अभिजातवर्गस्य संवर्धनं कुर्वती उच्चशिक्षणसंस्थायाः रूपेण विश्वविद्यालयेन न केवलं शिक्षकानां शैक्षणिकसिद्धिषु ध्यानं दातव्यं, अपितु तेषां नैतिकशिक्षायाः विषये अपि ध्यानं दातव्यम्। विश्वविद्यालयस्य शिक्षकाः इति नाम्ना ते अस्वस्थप्रवृत्तीनां नकारात्मकं उदाहरणं न अपितु छात्राणां कृते उदाहरणं स्थापयित्वा अध्ययने जीवने च आदर्शाः भवेयुः।

रेन्मिन् विश्वविद्यालयवत् उच्चशिक्षणसंस्थाः शिक्षकानां नैतिकतामानकानां उल्लङ्घनार्थं कठोरपरिहारं कुर्वन्तु यदा ते प्राप्यन्ते तदा तेषां सह व्यवहारः करणीयः .