समाचारं

फेडरल रिजर्व, आकस्मिकं वार्ता!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

फेडरल् रिजर्व् अपेक्षाप्रबन्धनस्य नूतनं दौरं आरभ्यत इति दृश्यते!

रायटर्-पत्रिकायाः ​​नवीनतमवार्तानुसारं फेडरल् रिजर्व् आगामिसप्ताहस्य नीतिसभायां "उच्चमहङ्गानि" इति वर्णनं विलोपयितुं शक्नोति। विश्लेषकाः मन्यन्ते यत् यदि सत्यं तर्हि एतत् अद्यापि सर्वाधिकं प्रबलं संकेतं भविष्यति यत् केन्द्रीयबैङ्कः सेप्टेम्बरमासस्य पूर्वमेव व्याजदरेषु कटौतीं कर्तुं योजनां करोति, स्वस्य मौद्रिकनीतिचक्रस्य शिथिलीकरणचरणं च आरभते, यत् निवेशकाः अधुना प्रायः निश्चितरूपेण पश्यन्ति। गतरात्रौ अमेरिकी-समूहेषु अपि तीव्र-उत्थानम् अभवत् ।

इदानीं पूर्वकान्सास्-नगरस्य फेड्-अध्यक्षः एस्थर् जॉर्जः अवदत् यत् फेड्-संस्था व्याजदरेषु कटौतीं कर्तुं ते अन्विषन्तः संकेतान् द्रष्टुं आरभते। २०१८ तः २०२२ पर्यन्तं फेडरल् रिजर्वस्य उपाध्यक्षत्वेन कार्यं कृतवान् रिचर्ड क्लारिडा इत्ययं अपि अवदत् यत् यथा यथा महङ्गानि न्यूनानि भवन्ति तथा श्रमबाजारः शीतलं भवति तथा तथा वर्षे व्याजदरेषु त्रीणि कटौतीः "निश्चयेन सम्भवाः" इति

परन्तु बहुकालपूर्वं फेडस्य अध्यक्षः जे पावेल् तस्य सहकारिभिः च उक्तं यत् एकदा चतुर्दशकस्य उच्चतमस्तरस्य महङ्गानि फेडस्य २% लक्ष्यं प्रति पुनः पतन्ति इति कठिनसाक्ष्यस्य आवश्यकता वर्तते। तावत्पर्यन्तं व्याजदराणां न्यूनीकरणं आरभ्यतुं आवश्यकः विश्वासः एफओएमसी-संस्थायाः अभावः भविष्यति । राष्ट्रपतित्वेन पुनः निर्वाचितः भवितुं शक्नुवन् ट्रम्पः अपि गतसप्ताहे व्यक्तवान् यत् नवम्बरमासस्य निर्वाचनात् पूर्वं फेडरल् रिजर्व् व्याजदरेषु कटौतीं न करिष्यति इति आशास्ति।

फेड अफवाह

अद्य प्रातःकाले फेडरल् रिजर्वस्य विषये द्वौ प्रमुखौ अफवाः विपण्यां प्रचलन्ति : प्रथमं, अग्रिमे मौद्रिकसभायां फेडरल् रिजर्वः "उच्चमहङ्गानि" इति वर्णनं विलोपयिष्यति द्वितीयं, पूर्वफेडरल रिजर्वस्य कार्यकारीणः बहिः आगत्य वदन्ति एव व्याजदराणि कटितानि भवेयुः इति।

२०२१ तमस्य वर्षस्य सितम्बरमासे महङ्गानि दरेन त्रयः मासाः यावत् फेडरल् रिजर्वस्य २% लक्ष्यं अतिक्रान्तं कृत्वा फेडरल् रिजर्वस्य कर्मचारिणः नीतिनिर्मातारः च महङ्गानि प्रति स्वस्य अधिकं निष्क्रियदृष्टिकोणं परिवर्त्य महङ्गानि वर्णयितुं "उन्नतस्य" उपयोगं कर्तुं आरब्धवन्तः उच्चमहङ्गानि वर्णनं तस्मिन् वर्षे मे-जून-जुलाई-मासेषु ४% अधिकं वर्धमानस्य व्यक्तिगत उपभोगव्ययस्य (PCE) मूल्यसूचकाङ्कस्य अनन्तरं अभवत्, यस्य उपयोगेन फेडः स्वस्य महङ्गानि लक्ष्यं निर्धारयति यद्यपि पीसीई मूल्यसूचकाङ्कः सम्प्रति २.६% यावत् न्यूनः अस्ति तथा च अधः गच्छति इति भासते तथापि व्याजदराणि निर्धारयन्त्याः संघीयमुक्तबाजारसमितेः (FOMC) नीतिवक्तव्ये अद्यपर्यन्तं एतत् वर्णनं धारितम् अस्ति

आगामिसप्ताहे फेडस्य नीतिसमागमः अन्ततः तत् वर्णनं दूरीकर्तुं शक्नोति। यदि एवम् अस्ति तर्हि एतत् अद्यापि सर्वाधिकं प्रबलं संकेतं भविष्यति यत् केन्द्रीयबैङ्कः सेप्टेम्बरमासात् पूर्वमेव व्याजदरेषु कटौतीं कर्तुं योजनां करोति, स्वस्य मौद्रिकनीतिचक्रस्य शिथिलीकरणचरणं च आरभते, यत् निवेशकाः अधुना प्रायः पूर्वनिर्णयः इति पश्यन्ति। तथापि, एतादृशाः अपि मताः सन्ति यत् महङ्गाकारस्य वर्णनं उच्चतः अधिकदोवीशपदेषु परिवर्तनेन फेडः वर्तमाननीतिवक्तव्ये अन्यस्य प्रमुखवाक्यस्य संशोधनं अपि कर्तुं शक्नोति: अधिकारिणः "अधिकविश्वासस्य अनन्तरं यत् महङ्गानि दरः 2 प्रति गमिष्यति" इति %." पूर्वं व्याजदरे कटौती न स्यात्।

तदतिरिक्तं २०१८ तः २०२२ पर्यन्तं अमेरिकीकेन्द्रीयबैङ्कस्य उपाध्यक्षत्वेन कार्यं कृतवान् रिचर्ड क्लारिडा इत्यनेन उक्तं यत् यथा यथा महङ्गानि न्यूनीभवन्ति तथा श्रमबाजारः शीतलं भवति तथा तथा फेडरल् रिजर्व् अस्मिन् वर्षे व्याजदरेषु त्रिवारं कटौतीं कर्तुं शक्नोति। सम्प्रति सम्पत्तिप्रबन्धनविशालकायस्य पिम्को-संस्थायाः वैश्विक-आर्थिक-सल्लाहकारः क्लारिडा हाङ्गकाङ्ग-नगरे साक्षात्कारे अवदत् यत् अमेरिकी-महङ्गानि-आँकडेषु अधिकसुधारः, वर्धमान-बेरोजगारी च फेडस्य निर्णयं प्रभावितं करिष्यति। पिम्को द्वौ दरकटनौ पूर्वानुमानं कुर्वन् अस्ति, "तृतीयदरकटनं वास्तविकसंभावना" इति सः अवदत् ।

“अमेरिकायाः ​​मुद्राविपण्यनिधिषु प्रायः ५% व्याजदरेषु फेड्-संस्थायाः प्रतीक्षां कुर्वन्ति खरबं वा ६ खरब डॉलरं वा । एकदा भवन्तः दरकटनं प्राप्नुवन्ति तदा महती वार्ता भविष्यति" इति क्लारिडा अवदत्।तस्य फर्मः अपि मन्यते यत् प्रथमः दरकटनः सेप्टेम्बरमासे भवितुम् अर्हति।

पूर्वकान्सास्-नगरस्य फेडरल् रिजर्व-अध्यक्षः एस्थर् जार्जः अपि अवदत् यत् फेड्-संस्था व्याजदरेषु कटौतीं कर्तुं ते अन्विषन्तः संकेतान् द्रष्टुं आरब्धवान् अस्ति।

व्यापारिणः अपेक्षां कुर्वन्ति यत् फेडस्य सितम्बरमासस्य बैठक्यां दरकटनं प्रायः निश्चितं भविष्यति, इति सीएमई समूहस्य फेडवाच् उपकरणस्य अनुसारं, यत् संघीयनिधिवायदाव्यापारदत्तांशस्य आधारेण व्याजदरप्रवृत्तीनां पूर्वानुमानं करोति।

व्याजदरे कटौती अपेक्षा प्रबन्धनम् आरब्धम्?

यथा यथा महङ्गानि न्यूनीभवन्ति तथा तथा व्याजदरेषु कटौतीयाः विपण्यस्य अपेक्षाः अधिकाधिकं प्रबलाः अभवन् । परन्तु फेडस्य पूर्ववृत्त्या न्याय्यम् अद्यापि अस्माभिः कर्तव्यम् अस्ति यत्: प्रतीक्ष्यताम्। अतः, किं विगत-२४ घण्टेषु प्रकाशितानां संकेतानां अर्थः अस्ति यत् व्याजदर-कटन-अपेक्षाणां प्रबन्धनं शान्ततया आरब्धम् अस्ति?

जुलैमासे आरभ्यमाणायाः नीतिसमागमस्य परित्यागेन अधिकारिणः अधिकगुणवत्तायुक्तानि आँकडानि संग्रहीतुं शक्नुवन्ति, एषा सीमा यत् पावेल् अस्मिन् मासे प्रारम्भे काङ्ग्रेसस्य सुनवायीयां निर्धारितवान् यदि वालस्ट्रीट्-नगरस्य अधिक-अवक्षेपस्य पूर्वानुमानं साकारं भवति |. जुलाई-सप्टेम्बर-मासयोः नीतिसमागमयोः मध्ये अधिकारिणः महङ्गानि रोजगारस्य च विषये द्वौ प्रतिवेदनौ प्राप्नुयुः, तथैव उपभोक्तृणां, आवासविपण्यस्य च स्वास्थ्यस्य विषये अद्यतनसूचनानां श्रृङ्खलां प्राप्नुयुः।

विशेषतः अस्मिन् वर्षे पूर्वं महङ्गानि अप्रत्याशितरूपेण विस्फोटं दृष्ट्वा स्थितिः सुरक्षिता अस्ति वा इति विषये संशयिताः एव तिष्ठन्ति इति केषाञ्चन अधिकारिणां शान्तीकरणाय अधिकनिर्णायकसाक्ष्याणां भवितुं महत्त्वपूर्णम् अस्ति। "तेषां पूर्वं घोटालाः कृताः, विश्वसनीयता च महत्त्वपूर्णा" इति केपीएमजी-संस्थायाः मुख्या अमेरिकी-अर्थशास्त्री डायन स्वाङ्क् अवदत् ।

जूलिया कोरोनाडो, पूर्वः फेड अर्थशास्त्री अधुना स्थूलनीतिदृष्टिकोणस्य निदेशिका च अवदत् यत् फेडः "समुद्रयानं" इव कार्यं करोति, अर्थात् सामान्यतया संकटं विहाय आकस्मिकनीतिपरिवर्तनं परिहरति। कोरोनाडो जुलैमासस्य नीतिवक्तव्ये "महत्त्वपूर्णं" परिवर्तनं अपेक्षते, यत् दरकटनम् आसन्नम् इति संकेतं दास्यति।

परन्तु अमेरिकन इन्टरप्राइज इन्स्टिट्यूट् इत्यस्य आर्थिकनीतिसंशोधननिदेशकः माइकल स्ट्रेन् इत्यनेन उक्तं यत् अन्यत् चिन्ता अस्ति यत् महङ्गानि २.६% अथवा २.७% इति लक्ष्यस्तरस्य परितः "अटिताः" सन्ति। सः सेप्टेम्बरमासे केन्द्रीयबैङ्कस्य कार्यवाही कर्तुं न वकालतम्।

गोल्डमैन् सैच्स् इत्यस्य मुख्य अर्थशास्त्री जन हत्जियस् इत्यस्य मतं यत् व्याजदरेषु कटौतीं कर्तुं सेप्टेम्बरमासपर्यन्तं प्रतीक्षा करणं तेषां जोखिमानां वृद्धिं करिष्यति येषां परिहाराय फेडः प्रयतते। सः अवदत्- "आर्थिकपक्षे जोखिमः, यदि भवान् प्रतीक्षते तर्हि श्रमविपणनं अधिकं क्षीणं भवति। कियत् परिवर्तनं जातम् - कियत् महङ्गानि पतितानि, श्रमविपण्यं कियत् पुनः सन्तुलितं जातम् इति दृष्ट्वा - किमर्थं पूर्वं न करणीयम् भवता कृतं स्यात् किं विषये?”

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : लिन लिफङ्गः

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः