समाचारं

सप्तवर्षपूर्वं शनिग्रहे अयं प्रहारं कृतवान्, परन्तु अधुना वैज्ञानिकानां रहस्यानां आविष्कारे साहाय्यं कुर्वन् अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तवर्षपूर्वं जुलै-मासस्य २३ दिनाङ्के समाचारानुसारं राष्ट्रिय-विमान-अन्तरिक्ष-प्रशासनस्य (नासा)कैसिनीसंख्याशनिःशनिस्य तस्य चन्द्रस्य च अन्वेषणार्थं २० वर्षीयं कार्यं नाटकीयरूपेण समाप्तवान् यदा सा गैस-विशालकायेन सह दुर्घटनाम् अकरोत् ।ग्रहः . तथापि वैज्ञानिकसंशोधनपरिणामान् निरन्तरं ददाति ।

कॉर्नेल् विश्वविद्यालयस्य खगोलशास्त्रज्ञाः शनिस्य बृहत्तमस्य चन्द्रस्य अन्वेषणार्थं कैसिनी इत्यनेन एकत्रितस्य रडार-दत्तांशस्य उपयोगं कृतवन्तःटाइटन् द्रवसागरस्य विषये नवीनाः सूचनाः। अयं समुद्रः मुख्यतया मीथेन, इथेन इत्यादिभिः हाइड्रोकार्बनैः निर्मितः अस्ति ।

शोधदलेन टाइटन् इत्यस्य उत्तरध्रुवस्य समीपे समुद्रस्य रचनायाः "रूक्षता" च विश्लेषणं कृतम् । ते शान्तमीथेनजलेन, मृदुज्वारप्रवाहैः च पूर्णान् समुद्रान् आविष्कृतवन्तः ।एषा घटना टाइटन्-महासागरानां पूर्वाध्ययनेषु न प्रकाशिता, समुद्राणां विषये भविष्यत्संशोधनमपि प्रददातिसौरमण्डलम्चीनदेशे समुद्र उपग्रहाणां विषये अधिकगहनसंशोधनस्य आधारः स्थापितः अस्ति ।

नवीनतया आविष्कृतानि आँकडानि कैसिनी इत्यनेन प्रयुक्तेन "बैलिस्टिक् रडार" इत्यस्य उपयोगेन एकत्रितानि, एषा तकनीकः यस्मिन् अन्वेषकेन रेडियोतरङ्गानाम् एकं किरणं टाइटन् प्रति प्रहारः भवति, यत् ततः पुनः पृथिव्यां प्रतिबिम्बितं भवति

एषा पद्धतिः टाइटन् इत्यस्य पृष्ठप्रतिबिम्बानां ध्रुवीकरणप्रभावं जनयति, येन पृष्ठभागः द्वयोः भिन्नयोः दृष्टिकोणयोः द्रष्टुं शक्यते । एतेन मानकरडारस्य तुलने एकस्मात् दृश्यात् परं अतिरिक्तदत्तांशः प्राप्यते यत् केवलं पुनः कैसिनी प्रति प्रतिबिम्बितं संकेतं द्रष्टुं शक्नोति ।

कॉर्नेल् विश्वविद्यालयस्य खगोलभौतिकशास्त्रस्य ग्रहविज्ञानस्य च केन्द्रस्य शोधकः वैलेरियो पोग्गियाली इत्ययं कथयति यत् "मुख्यः अन्तरः अस्ति यत् द्वे दृष्टिकोणे अधिकव्यापकं आँकडासमूहं प्राप्यते यत् परावर्तकपृष्ठानां रचनां रचनां च सटीकरूपेण गृह्णाति। तस्य रूक्षता।

१९९७ तमे वर्षे अक्टोबर्-मासस्य १५ दिनाङ्के कैसिनी-इत्यस्य प्रक्षेपणं कृतम्, शनि-तन्त्रं प्राप्तुं सप्तवर्षं यावत् समयः अभवत् । २०१७ तमे वर्षे नासा-संस्थायाः कैसिनी-सङ्घः शनि-ग्रहेण सह टकरावं कर्तुं चयनं कृतवान् यत् अन्ततः शनिस्य १४६ ज्ञातचन्द्रेषु एकस्मिन् अन्वेषणस्य प्रभावः न भवेत् ।

पोग्गियारी सहकारिभिः मे १७, जून १८, अक्टोबर् २४, २०१६ तमस्य वर्षस्य नवम्बर् १४ च दिनाङ्के कैसिनी इत्यस्य टाइटन् इत्यस्य चतुर्णां उड्डयनस्य समये एकत्रितस्य बैलिस्टिक रडार-दत्तांशस्य उपयोगः कृतः । एतेषु उड्डयनयानेषु वैज्ञानिकाः पृष्ठतः परावर्तनदत्तांशं अवलोकितवन्तः यदा कैसिनी टाइटन् इत्यस्य समीपे एव आसीत्, यदा सः दूरं गच्छति स्म ।

शोधकर्तारः टाइटन्-नगरस्य त्रयः ध्रुवमहासागराः अवलोकितवन्तः - क्राकेन्-सागरः, लिगिया-सागरः, पोङ्गा-सागरः च । तेषां ज्ञातं यत् एतेषां हाइड्रोकार्बनसमुद्रपृष्ठस्तरानाम् रचना स्थानानुसारं अक्षांशेन च भिन्ना भवति, क्राकेन् सागरस्य दक्षिणतमभागे स्थिता सामग्री रडारसंकेतान् प्रतिबिम्बयितुं सर्वाधिकं कार्यक्षमा भवति

यदा कैसिनी टाइटन् इत्यस्य त्रयः समुद्राः अवलोकितवान् तदा ते सर्वे शान्ताः दृश्यन्ते स्म, यत्र डिटेक्टर् इत्यनेन प्रायः ३.३ मिलीमीटर् तरङ्गस्य ऊर्ध्वता अभिलेखिता । यत्र हाइड्रोकार्बनसागरः तटं मिलति तत्र तरङ्गस्य ऊर्ध्वता ५.२ मि.मी.पर्यन्तं भवति, यत् दुर्बलज्वारप्रवाहस्य उपस्थितिं सूचयति ।

"एतेषु समुद्रेषु प्रवहन्तः नद्यः मुक्तद्रवसागरेषु प्रवेशात् पूर्वं शुद्धाः मीथेनः इति अपि वयं अवलोकितवन्तः, येषु ईथेन-समृद्धं भवति" इति पोग्गियारी इत्यनेन अपि उक्तं यत् पृथिव्यां स्वच्छजलनद्यः समुद्रेषु कथं प्रवहन्ति, तेषां सह अन्तरक्रियां कुर्वन्ति च .

एतत् निष्कर्षं टाइटन्-नगरस्य मौसमविज्ञान-प्रतिमानैः सह सङ्गतम् अस्ति, येषु पूर्वानुमानं भवति यत् टाइटन्-उपरि वर्षा मुख्यतया मीथेन् भवति, यत्र इथेन-आदि-हाइड्रोकार्बन्-इत्यस्य अल्पमात्रा भवति

पोग्गियारी इत्यनेन अपि उक्तं यत् टाइटन् इत्यस्य अवलोकनस्य १३ वर्षेषु कैसिनी इत्यनेन उत्पन्नानां आँकडानां अध्ययनं निरन्तरं करिष्यति इति। "अद्यापि अस्माकं कृते नूतनैः पद्धत्या पूर्णतया विश्लेषणं कर्तुं बहु दत्तांशः प्रतीक्षते, येन अधिकानि आविष्काराः भवेयुः" इति सः निष्कर्षं गतवान् यत् "एषः आरम्भः एव" इति

दलस्य शोधपरिणामाः गतमङ्गलवासरे (जुलाई १६) नेचर कम्युनिकेशन्स् इति पत्रिकायां प्रकाशिताः। (चेन्चेन्) ९.