समाचारं

एप्पल् टीवी इत्यस्य नगददहनस्य प्रतिरूपं कुण्ठितं जातम्, रणनीतिकसमायोजनं च अत्यावश्यकम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] July 23 news, विदेशीयमीडिया रिपोर्ट् अनुसारं, एप्पल् इत्यनेन 2019 तमे वर्षे प्रारम्भात् आरभ्य स्वस्य विडियो स्ट्रीमिंग सेवा Apple TV+ इत्यस्मिन् मूलकार्यक्रमनिर्माणे 20 अरब अमेरिकी डॉलरात् अधिकं निवेशः कृतः तथापि एतत् The massive investment did अपेक्षितं विपण्यप्रतिफलं न आनयति। एतस्याः परिस्थितेः सम्मुखे एप्पल्-कम्पनी चलच्चित्र-दूरदर्शन-सामग्री-क्षेत्रे स्वस्य रणनीतिं समायोजयितुं, व्ययस्य न्यूनीकरणं कर्तुं, अधिक-तर्कसंगत-निवेश-पद्धतीनां अन्वेषणं कर्तुं च आरब्धवान्


प्रारम्भात् आरभ्य एप्पल् टीवी+ उच्चगुणवत्तायुक्तानां मौलिकसामग्रीणां लक्ष्यं कृतवान्, अनेकेषां हॉलीवुड्-तारकाणां सम्मिलितुं आमन्त्रयितुं बहु धनं व्ययितवान्, तथा च तारा-सम्पन्नानां सुनिर्मितानां च श्रृङ्खलानां, चलच्चित्रस्य च श्रृङ्खलां निर्मितवान् यद्यपि एतेषु कार्येषु अनेकाः पुरस्काराः प्रशंसाः च प्राप्ताः तथापि एप्पल् टीवी+ इत्यस्य विपण्यभागः सर्वदा मन्दः एव आसीत् । आँकडानुसारं अमेरिकी-विपण्ये एप्पल् टीवी+ इत्यस्य टीवी-रेटिंग् केवलं ०.२% अस्ति, यत् नेटफ्लिक्स् इत्यस्य ८% इत्यस्मात् दूरं न्यूनम् अस्ति, अपि च तस्य एकदिवसीय-प्लेबैक्-मात्रा अपि नेटफ्लिक्स्-संस्थायाः कुल-एकदिवसीय-प्लेबैक्-मात्रायाः अपेक्षया न्यूनम् अस्ति

तीव्रविपण्यस्थितेः सम्मुखे एप्पल्-कम्पनी स्वस्य स्ट्रीमिंग्-मीडिया-रणनीत्याः विषये चिन्तनं आरभणीयम् आसीत् । विदेशीयमाध्यमानां समाचारानुसारं एप्पल्सेवाप्रमुखः एडी क्यू नियमितरूपेण स्टूडियोप्रमुखैः सह मिलित्वा बजटस्य समीक्षां कुर्वन् परियोजनाव्ययस्य अधिकं नियन्त्रणं कर्तुं आग्रहं कुर्वन् अस्ति एप्पल् आशास्ति यत् उद्योगस्य बृहत्तमः व्ययकर्ता इति स्वस्य प्रतिबिम्बं अल्पसफलतायाः सह परिवर्तयिष्यति तथा च कठिनतरबजटनियन्त्रणानां, अधिकविवेकव्ययपद्धतीनां च माध्यमेन स्थायिविकासं प्राप्तुं शक्नोति।

विशिष्टानि उपायानि शो-कृते अग्रिम-भुगतानस्य न्यूनीकरणं, न्यून-प्रदर्शन-प्रदर्शनानां कुठारीकरणस्य त्वरितीकरणं, व्ययस्य उत्तम-प्रबन्धनार्थं परियोजनासु विलम्बः च सन्ति यथा, अभिनेतानां लेखकानां च हड़तालस्य कारणेन बजटस्य अतिक्रमणं परिहरितुं "फाउण्डेशन" इति विज्ञानकथानाटकस्य निर्माणं विलम्बितम् । तदतिरिक्तं एप्पल्-संस्थायाः नूतनानां परियोजनानां प्रदर्शनं अधिकं कठोरं जातम्, पूर्वं स्वीकृताः भवेयुः केचन परियोजनाः अधुना अङ्गीकृताः सन्ति ।

यद्यपि एप्पल् स्वस्य रणनीतिं समायोजयति तथापि उच्चगुणवत्तायुक्तस्य मौलिकसामग्रीणां अनुसरणं पूर्णतया न त्यक्तवान् । एप्पल् अद्यापि कतिपयेषु उच्चसंभावनायुक्तेषु परियोजनासु बहु निवेशं कर्तुं इच्छति । यथा, "द मॉर्निङ्ग शो" इत्यस्य नूतनस्य ऋतुस्य अभिनेतानां वेतनं ५० मिलियन अमेरिकी डॉलर (प्रायः ३६४ मिलियन युआन्) अधिकं भवति । परन्तु समग्रतया एप्पल् टीवी+ इत्यनेन स्वस्य मेखलां कठिनं कृत्वा निवेशस्य अधिकतर्कसंगतमार्गं अन्वेष्टुं आरब्धम् अस्ति ।

इदं परिवर्तनं अन्येषां चलच्चित्र-दूरदर्शन-दिग्गजानां सदृशम् अस्ति यथा डिज्नी, वार्नर् ब्रदर्स, पैरामाउण्ट् इत्यादीनां, ये सर्वे अधिकाधिकं तीव्रं विपण्यप्रतिस्पर्धायाः प्रतिक्रियारूपेण स्वस्य स्ट्रीमिंग्-बजटं कटयन्ति एप्पल् आशास्ति यत् एप्पल् टीवी+ इत्यस्य विपण्यप्रतिस्पर्धां अधिकसटीकनिवेशानां अधिककुशलसञ्चालनस्य च माध्यमेन वर्धयिष्यति, अधिकान् उपयोक्तृन् आकर्षयिष्यति, सदस्यतायाः राजस्वं च वर्धयिष्यति।

परन्तु एप्पल् टीवी+ इत्यस्य कृते अग्रे मार्गः आव्हानात्मकः एव अस्ति । व्ययस्य नियन्त्रणं कुर्वन् उच्चगुणवत्तायुक्तं सामग्रीनिर्गमं कथं निर्वाहयितुम्? अधिकान् उपयोक्तृन् आकर्षयितुं विपण्यभागं च कथं वर्धयितुं शक्यते? एतासां समस्यानां कृते एप्पल्-संस्थायाः निरन्तरं अन्वेषणं कृत्वा भविष्ये विकासे समाधानं कर्तुं आवश्यकम् अस्ति । परन्तु यत् निश्चितं तत् अस्ति यत् यथा यथा विपण्यवातावरणं निरन्तरं परिवर्तते तथा च उपभोक्तृमागधाः अधिकाधिकं विविधाः भवन्ति तथा तथा एप्पल् टीवी+ इत्यनेन तीव्रप्रतियोगितायां अजेयः भवितुं रणनीतयः नवीनतां समायोजयितुं च निरन्तरं करणीयम्।