समाचारं

"कवचसंरक्षणव्यावसायिकः" हुआङ्गताई मद्यउद्योगः पुनः कदा कष्टात् बहिः गमिष्यति?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



हुआङ्गताई-मद्य-उद्योगस्य वर्षस्य प्रथमार्धे अपरं हानिः अभवत्, यस्य अपि अर्थः अस्ति यत् सः पुनः एकवारं सूचीविच्छेदनस्य जोखिमस्य मार्गे अस्ति ।

पाठ/दैनिक वित्तीय प्रतिवेदन Lu Mingxia

विपण्यवातावरणेन प्रभावितः अस्मिन् वर्षे मद्य-उद्योगे समग्र-स्पर्धा तीव्रताम् अवाप्तवती, मद्य-उत्पादानाम् मूल्यं दबावेन गतं, केषाञ्चन मद्य-कम्पनीनां प्रदर्शने वर्षे वर्षे न्यूनता अभवत्, अथवा हानिः अपि अभवत्

विन्ड्-आँकडानां अनुसारं २२ जुलैपर्यन्तं शेनवान्-मद्यसूचकाङ्कः अस्मिन् वर्षे १६.९७% पतितः, विगतवर्षद्वये सर्वेषु २० ए-शेयर-मद्यस्य भण्डारः "नाशः" अभवत्, सर्वे भिन्न-भिन्न-अङ्कान् दर्शयन्ति अस्वीकरोतु।

तेषु "वायव्यमौटाई" इति नाम्ना प्रसिद्धः हुआङ्गताई-मद्य-उद्योगः न मुक्तः । अधुना एव हुआङ्गताई मद्य उद्योगः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकाशितवान्, यत्र वर्षस्य प्रथमार्धे ३-५ मिलियन युआन् हानिः अभवत्, यत्र ४-५.५ मिलियन युआन् इत्यस्य हानिः न भवति प्रथमत्रिमासे कम्पनीयाः शुद्धलाभः मूलकम्पनीयाः कारणं ८७०,७०० युआन् आसीत्, यत् वर्षे वर्षे ६४% न्यूनता अभवत्, द्वितीयत्रिमासे हानिः त्वरिता अभवत्

हुआङ्गताई मद्य उद्योगेन व्याख्यातं यत् सामान्यवातावरणस्य प्रभावस्य अतिरिक्तं विपणनप्रयत्नानाम् मध्यमवृद्धेः कारणात् गतवर्षस्य समानकालस्य तुलने विक्रयव्ययः प्रशासनिकव्ययः च वर्धितः, यस्य परिणामेण अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः हानिः अभवत् . हुआङ्गताई मद्यउद्योगस्य वैभववर्षं तस्य मन्दता च अभवत्, पुनः पुनः प्राप्तुं न सुकरम्।

स्थितिः अधिका तीव्रा अस्ति

२०२३ तमे वर्षे हुआङ्गताई-मद्य-उद्योगस्य १५.००९४ मिलियन-युआन्-रूप्यकाणां हानिः अभवत्, २०२४ तमे वर्षे अपि तस्य धनस्य हानिः भविष्यति, तस्य सूची-विस्थापन-जोखिम-चेतावनी जारी भवितुं केवलं एकं पदं दूरम् अस्ति

पूर्वानुभवात् न्याय्यं चेत्, प्रत्येकं समये हुआङ्गताई मद्यस्य सूचीविच्छेदनस्य मार्गे आसीत्, अन्ततः तया दिवसः रक्षितः परन्तु २० वर्षाणाम् अधिकं कालात् स्थिररूपेण कार्यं कर्तुं न शक्तवान् हुआङ्गताई मद्यः अधिकाधिकं दुर्बलः अभवत् सूचीकृतेषु मद्यकम्पनीषु हुआङ्गताई मद्यउद्योगस्य प्रदर्शनं चिरकालात् अधः अस्ति ।

प्रादेशिकदृष्ट्या सम्प्रति वायव्यक्षेत्रे चत्वारि सूचीकृतानि मद्यकम्पनयः सन्ति, तेषां प्रदर्शनमपि विषमम् अस्ति । अस्मिन् वर्षे प्रथमत्रिमासे वित्तीयप्रतिवेदने हुआङ्गताई-नगरं विहाय वायव्य-चीनदेशे अन्येषां त्रयाणां सूचीकृतानां वाइन-कम्पनीनां राजस्वं उच्चवृद्धिप्रवृत्तिं निरन्तरं धारयति स्म तथ्याङ्कानि दर्शयन्ति यत् जिन्हुई वाइन, यिलिट्, तियानयुडे इत्येतयोः राजस्वं क्रमशः १.०७६ अरब युआन्, ८३१ मिलियन युआन्, ५२६ मिलियन युआन् च अभवत्, यत् वर्षे वर्षे २०.४१%, १२.३९%, ३२.७७% च वृद्धिः अभवत्

मद्य-उद्योगस्य विश्लेषकाः दर्शितवन्तः यत् वर्तमान-मद्य-उद्योगः गहन-समायोजनस्य कालखण्डे अस्ति, यत्र विपण्य-प्रतिस्पर्धा तीव्रताम् अवाप्नोति, उत्पाद-मूल्यानि च दबावेन सन्ति इति अनिवार्यम् अस्ति यत् केषाञ्चन मद्य-कम्पनीनां कार्यप्रदर्शने न्यूनता अथवा हानिः अपि भविष्यति

परन्तु अद्यावधि प्रकटितदत्तांशतः न्याय्यं चेत्, हुआङ्गताई मद्यउद्योगः निःसंदेहं सर्वाधिकं प्रदर्शनदबावयुक्ता कम्पनी अस्ति। हुआङ्गताई मद्यउद्योगः विकासस्य अटङ्कस्य सामनां कुर्वन् अस्ति, तस्य नकदप्रवाहस्य स्थितिः नाजुका अस्ति, तथा च सः दीर्घकालं यावत् "सूचीविच्छेदनस्य" कगारे तनावपूर्णे अस्ति

परन्तु विपणनदृष्ट्या हुआङ्गताई-मद्य-उद्योगः अपि परिश्रमं कुर्वन् अस्ति । विक्रयव्ययस्य उदाहरणरूपेण गृहीत्वा हुआङ्गताई मद्यउद्योगः विशेषतया प्रमुखः अस्ति यद्यपि चतुर्णां मध्ये विक्रयव्ययस्य राशिः तुल्यकालिकरूपेण न्यूना अस्ति, केवलं ९ कोटि युआन्, तथापि २३.६% यावत् अधिकं भवति, यत् कम्पनीयाः सक्रियनिवेशं विपणने च प्रयत्नाः दर्शयति .

“शंखस्य संरक्षणार्थं” वर्षभरि संघर्षं कुर्वन्तु ।

१९८५ तमे वर्षे स्थापिता हुआङ्गताई वाइनरी पूर्वं १९५३ तमे वर्षे स्थापिता वुवेई वाइनरी आसीत् ।१९९० तमे दशके सम्पूर्णे वायव्ये सर्वाधिकं मद्यस्य मद्यनिर्माणस्य च उद्यमः आसीत् चीनस्य मद्य-उद्योगे शीर्ष-शत-उद्यमेषु अन्यतमः अस्ति तथा च "लघु-उद्योगे राष्ट्रिय-उत्कृष्ट-उद्यमम्" इत्यादीनि उपाधिं प्राप्तवान् अस्ति ।

तथापि एते सम्मानाः सर्वे पुरा एव सन्ति। २००३ तमे वर्षे प्रथमा एसटी इत्यस्मात् आरभ्य हुआङ्गताई मद्यस्य विगत २० वर्षेषु पञ्च एसटी, वास्तविकनियन्त्रकाणां मध्ये बहुविधविवादाः, पञ्च सफलशैलसंरक्षणस्य कारणेन च हुआङ्गताई मद्यउद्योगः मजाकेन "खोल" इति उच्यते संरक्षणव्यावसायिकम्" तथा निवेशकैः "ए-शेयर फीनिक्स" इति ।

टोपीं धारयितुं, उद्धर्तुं च व्यस्तः हुआङ्गताई-मद्य-उद्योगः चीनस्य मद्य-उद्योगस्य विकासस्य सुवर्णकालं त्यक्तवान् अस्ति, एकदा दबंगः "उत्तर-हुआङ्गताई, दक्षिण-मौताई" इदानीं निवेशकानां मध्ये मजाकः अभवत्

कारणस्य अन्वेषणं कुर्वन्, Huangtai Liquor Industry इत्यस्य प्रदर्शने उतार-चढावः अभवत् तथा च टोपीं धारयितुं उद्धर्तुं च स्विचिंग् भवति इति मुख्यकारणेषु एकं कम्पनीयाः जटिलः इक्विटी संघर्षः अस्ति।

२०२४ तमस्य वर्षस्य जनवरी-मासस्य २४ दिनाङ्के हुआङ्ग्ताई-मद्य-उद्योगेन घोषितं यत्, कम्पनीयाः ५% अधिकं भागं धारयन्तं भागधारकं शङ्घाई-हौफेङ्ग् इन्वेस्टमेण्ट्-कम्पनी-लिमिटेड् ("शाङ्घाई-हौफेन्") इत्यनेन धारितस्य कम्पनीयाः सर्वे भागाः जमेन प्रतीक्षन्ते . शङ्घाई हाउफेङ्ग् इत्यस्य हुआङ्ग्ताई मद्यस्य ९.७७ मिलियनं भागाः सन्ति, येषां भागः कम्पनीयाः कुलशेयरपुञ्जस्य ५.५१% भागः अस्ति । एषा घटना कम्पनीयाः अन्तः इक्विटीसङ्घर्षं अधिकं तीव्रं कृतवती ।

शङ्घाई हाउफेङ्ग्-हुआङ्गताई-मद्य-उद्योगयोः विवादः बहुकालात् अस्ति । शङ्घाई हाउफेङ्ग् इत्यनेन २०१० तमे वर्षे २२१ मिलियन युआन् व्यययित्वा हुआङ्गताई मद्यस्य पूर्वबृहत्तमभागधारकात् १९.६% इक्विटी क्रीतवान्, हुआङ्गताई मद्यस्य बृहत्तमः भागधारकः च अभवत् परन्तु यदा शाङ्घाई-हौफेङ्ग् हुआङ्ग्ताइ-मद्यस्य प्रभारी आसीत् तदा तस्य प्रस्ताविताः बहवः प्रस्तावाः अन्यैः भागधारकैः अङ्गीकृताः ।

प्रायः प्रबन्धनपरिवर्तनस्य अशान्तिस्य च सह इक्विटीसङ्घर्षाः भवन्ति । एषा अस्थिरता कम्पनीयाः कृते दीर्घकालीनस्थिरव्यापाररणनीतिं निर्मातुं कठिनं कर्तुं शक्नोति, तस्मात् कम्पनीयाः समग्रसञ्चालनं प्रभावितं कर्तुं शक्नोति । परन्तु आन्तरिकसङ्घर्षस्य समाधानं भवति चेदपि उद्योगस्य तलभागे स्थितस्य हुआङ्गटाई-मद्य-उद्योगस्य अधिकविकासस्य अन्वेषणं अधिकं कठिनं भविष्यति

भविष्यं अनिश्चिततायाः पूर्णम् अस्ति

वस्तुतः मन्दप्रदर्शनात् मुक्तिं प्राप्तुं हुआङ्गताई वाइनरी एकदा राष्ट्रियविन्यासस्य प्रस्तावम् अयच्छत् । २०२१ तमे वर्षे हुआङ्गताई-मद्य-उद्योगेन सार्वजनिकरूपेण उक्तं यत् सः "राष्ट्रीयीकरणस्य अन्वेषणं करिष्यति" तथा च कम्पनीयाः समग्र-प्रतिस्पर्धात्मकतायां सुधारं कर्तुं हुआङ्गताई-मद्य-उद्योगस्य विकासाय उपयुक्तं विपणन-प्रतिरूपं निर्मास्यति तस्मिन् एव काले वयं विक्रयसङ्गठनस्य विपण्यसञ्चालनक्षमतां सुदृढां करिष्यामः तथा च "वायव्य भेड़िया" इत्यस्य भावनायाः सह विक्रयदलस्य निर्माणं करिष्यामः यत् अन्ततः कम्पनीयाः उच्चगतियुक्तं स्थायिविकासं प्राप्तुं राष्ट्रियबाजारस्य विस्तारं च करिष्यामः।

परन्तु वास्तविकपरिणामाः महत्त्वपूर्णाः न सन्ति, तथा च हुआङ्गताई-मद्यः अद्यापि स्वस्य विक्रयार्थं गान्सु-प्रान्तस्य उपरि अवलम्बते । २०२३ तमे वर्षे गांसुप्रान्ते तस्य राजस्वं १३२ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे २४.५% वृद्धिः अभवत्, यत् प्रान्ते बहिः तस्य राजस्वं २२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ३६.३६% न्यूनता अभवत्

तदतिरिक्तं, भिन्न-भिन्न-उत्पादानाम् अवलोकनेन, यदा मद्य-कम्पनयः लाभप्रदस्य "सहस्र-युआन्-मद्यस्य" पटलस्य अनुसरणं कुर्वन्ति, तदा हुआङ्गताई-मद्य-उद्योगः अद्यापि विपण्य-कब्जार्थं निम्न-स्तरीय-मद्यस्य उपरि अवलम्बनस्य विचारात् बहिः न आगतः २०२३ तमे वर्षे मध्य-निम्न-अन्त-मद्यः, उच्च-अन्त-मद्यः, मध्य-उच्च-अन्त-मद्यः च बृहत्तम-अनुपातेन त्रीणि श्रृङ्खलाः भविष्यन्ति, येषां राजस्वस्य क्रमशः ५३%, २१%, १८% च भवति .

उच्चस्तरीयस्य राष्ट्रियस्य च मद्यविन्यासस्य मार्गे हुआङ्गताई मद्यउद्योगः पृष्ठतः पतितः अस्ति । सम्प्रति ताडनस्य निष्क्रिय अवस्था अस्ति । अद्यत्वे निपीडने जीवितुं न सुकरम् । हुआङ्गताई मद्य उद्योगः बहुविधचुनौत्यस्य सामनां करोति, यत्र अपेक्षाकृतं सीमितं ब्राण्डमूल्यं, निम्न-अन्त-बाजारं प्रति पक्षपातपूर्णं उत्पादसंरचना, अपर्याप्तं विपण्यप्रभावः च सन्ति अतः हुआङ्गताई-मद्य-उद्योगस्य पूर्ववैभवं प्रति प्रत्यागमनस्य मार्गः न केवलं दीर्घः अपितु आव्हानैः परिपूर्णः अपि अस्ति ।

दैनिक वित्तीय प्रतिवेदन

WeChat: मेइरिकाइबाओ

वेइबोः @ dailyfinance.com इति


स्क्रैच कार्ड

सामग्री प्रस्तुति: [email protected]

सम्पर्क नम्बर : 010-64607577 / 15650787695

निवेशकसञ्चारसमूहः : WeChat इत्यत्र आधिकारिकखाते सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवतु