समाचारं

कोरियादेशस्य संचारमाध्यमाः चिन्तिताः सन्ति यत् ट्रम्पस्य विजयेन “क्लेशः” आनेतुं शक्यते, कोरियादेशस्य अर्थव्यवस्थायाः विकासस्य गतिः अपि नष्टा भवितुम् अर्हति इति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] “ट्रम्पस्य विजयः निर्यात-उन्मुखस्य दक्षिणकोरियायाः कृते कष्टं जनयितुं शक्नोति।” सामान्यनिर्वाचने दक्षिणकोरियायाः अर्थव्यवस्थायाः विकासस्य गतिः नष्टा भवितुम् अर्हति ।

२०२४ तमे वर्षे जुलैमासस्य २० दिनाङ्के स्थानीयसमये अमेरिकादेशस्य मिशिगन-नगरे अमेरिकी-रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः मिशिगन-नगरे प्रचारसभायां भागं गृहीतवान् । (दृश्य चीन) २.

लेखे उक्तं यत् दक्षिणकोरियादेशस्य बहवः पक्षाः चिन्तिताः सन्ति यत् दक्षिणकोरियादेशस्य मुख्यनिर्यातसञ्चालितोद्योगैः उत्पादितानां अमेरिकादेशं निर्यातितवस्तूनाम् उपरि शुल्कं १०% यावत् वर्धयितुं शक्यते। अस्मिन् वाहन, कृत्रिमबुद्धिः (AI) तथा बैटरी उद्योगाः सन्ति, येषु महत्त्वपूर्णाः सङ्ख्या महङ्गानि न्यूनीकरणकानूनस्य, चिप्-विज्ञान-अधिनियमस्य च अन्तर्गतं अमेरिकी-सर्वकारस्य विस्तारितानां अनुदानस्य प्रमुखाः लाभार्थिनः सन्ति

विश्लेषकाः मन्यन्ते यत् दक्षिणकोरियादेशस्य अमेरिकादेशेन सह अभिलेखव्यापारस्य अधिशेषः ट्रम्पस्य संरक्षणवादीनां कार्याणां कृते ईंधनं दास्यति। व्यापार-उद्योग-ऊर्जा-मन्त्रालयस्य कोरिया-व्यापार-सङ्घस्य च आँकडानुसारं दक्षिणकोरिया-देशस्य अमेरिका-देशेन सह व्यापार-अधिशेषः अस्मिन् वर्षे प्रथमार्धे २८.७ अब्ज-अमेरिकीय-डॉलर् यावत् अभवत्, यत् वर्षे वर्षे ५५.१% वृद्धिः अभवत् दक्षिणकोरियादेशस्य व्यापारस्य अधिशेषः अस्मिन् वर्षे ५० अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, येन गतवर्षस्य ४४.४ अरब अमेरिकी डॉलरस्य अभिलेखः भङ्गः कृतः ।

कोरिया-अन्तर्राष्ट्रीय-आर्थिक-नीति-संस्थायाः (KIEP) प्रकाशितेन प्रतिवेदनेन उक्तं यत्, व्यापार-दृष्ट्या एतेन किमपि लाभः न भविष्यति । ट्रम्पः अवदत् यत् चीनदेशे निर्मितवस्तूनाम् उपरि ६०% तः १००% यावत् शुल्कं आरोपयिष्यति, अमेरिकीव्यापारसाझेदारानाम् उपरि शुल्कस्य दरः वर्तमानस्य ३% तः १०% यावत् उच्छ्रितः भविष्यति। कोरिया-अमेरिका-मुक्तव्यापारसम्झौतेः पुनर्वार्ता आसन्नः भवितुम् अर्हन्ति ।

कोरिया टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् दक्षिणकोरियादेशस्य विद्युत्वाहनानि बैटरीनिर्मातारः अमेरिकीसरकारस्य अनुदानस्य पात्रतां न प्राप्नुवन्ति, येन विगतवर्षे एतेषां उद्योगानां सशक्तविक्रयगतिः दुर्बलः भविष्यति। तस्य परिणामेण व्ययलाभस्य न्यूनता दक्षिणकोरियादेशस्य आर्थिकवृद्धौ मन्दतां जनयिष्यति।

KIEP प्रतिवेदने उल्लेखितम् अस्ति यत् ट्रम्पः अवदत् यत् दक्षिणकोरिया, जापान, यूरोप, मेक्सिको, कनाडादेशेषु कारकम्पनयः, वाहनभागनिर्मातारः च महत्त्वपूर्णाः कारकाः सन्ति येन अमेरिकीवाहनव्यापारघातः भवति। दक्षिणकोरियादेशस्य अमेरिकादेशेन सह व्यापारस्य अधिशेषस्य प्रायः ७०% भागः वाहनसम्बद्धः उद्योगः अस्ति । व्यापार-उद्योग-ऊर्जा-मन्त्रालयस्य आँकडानुसारं दक्षिणकोरियादेशस्य वाहनसम्बद्धनिर्यातः वर्षस्य प्रथमार्धे १९ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २८.९% वृद्धिः अभवत् (हान वेन्) २.