समाचारं

एप्पल्-कम्पनी २० अरब-डॉलर्-अधिकं मूल-प्रोग्रामिङ्ग्-मध्ये निवेशं करोति, यत्र अल्पं सफलतां प्राप्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य अनुसारं एप्पल् इत्यनेन मूलप्रोग्रामिङ्ग् इत्यत्र २० अरब डॉलरात् अधिकं निवेशः कृतः, परन्तु अल्पं परिणामः प्राप्तः, सम्प्रति हॉलीवुड्-नगरे व्ययस्य न्यूनीकरणं कुर्वन् अस्ति



२०१९ तमे वर्षे आरब्धायाः स्ट्रीमिंग्-सेवायाः कृते अमेरिकी-टीवी-दर्शकानां केवलं ०.२% भागं ग्रहीतुं संघर्षस्य अनन्तरं एतत् परिवर्तनं जातम्, यदा तु नेटफ्लिक्स्-संस्थायाः ८% भागः अस्ति विशालनिवेशस्य, समीक्षकाणां प्रशंसायाः, अनेकपुरस्कारस्य नामाङ्कनस्य च अभावेऽपि एप्पल् टीवी+ इत्यस्य दर्शकवर्गः एकमासे नेटफ्लिक्स् इत्यस्य एकदिवसीयदर्शकवर्गापेक्षया न्यूनः इति कथ्यते

एप्पल् इत्यस्य स्ट्रीमिंग् इत्यत्र प्रारम्भिकः आक्रमणः उच्चस्तरीयपरियोजनासु प्रतिभासु च विशालनिवेशेन चिह्नितः आसीत्, यत्र ओप्रा विन्फ्रे, स्टीवेन् स्पीलबर्ग्, जेनिफर एनिस्टन् इत्यादिभिः बृहत्नामभिः सह सौदाः अभवन्

एप्पल् इत्यनेन मार्टिन् स्कॉर्सेस्, रिड्ले स्कॉट्, मैथ्यू वॉन् इत्यनेन निर्देशितचलच्चित्रेषु संयुक्तरूपेण ५० कोटि डॉलरात् अधिकं व्ययः कृतः, परन्तु दृढसमीक्षाणां पुरस्कारनामाङ्कनस्य च अभावेऽपि परियोजनाः एप्पल् स्पष्टतया रेटिंग् इच्छति इति निर्मातुं असफलाः अभवन्

कम्पनीयाः नूतनरणनीत्यां कठिनतरं बजटनियन्त्रणं, व्ययस्य विषये अधिकं सावधानं दृष्टिकोणं च अन्तर्भवति इति कथ्यते । अस्मिन् शो-प्रसारणस्य अग्रिम-व्ययस्य न्यूनीकरणं, न्यून-प्रदर्शन-श्रृङ्खलानां शीघ्रं रद्दीकरणं, व्ययस्य उत्तम-प्रबन्धनार्थं उत्पादन-विलम्बः च अन्तर्भवति ।