समाचारं

ली ऑटो इत्यनेन ४१ नवीनाः सुपरचार्जिंग् स्टेशनाः योजिताः, देशे ६७६ सुपरचार्जिंग् स्टेशनाः अपि नियोजिताः ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhichepai ​​News] अद्यैव ली ऑटो इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य २९ तमे सप्ताहे अर्थात् १५ जुलैतः २१ जुलैपर्यन्तं ली ऑटो इत्यनेन देशे ४१ नवीनाः सुपर चार्जिंग स्टेशनाः योजिताः एते चार्जिंग स्टेशनाः गुआङ्गडोङ्ग, झेजियांग इत्यत्र वितरिताः , बीजिंग, सिचुआन, चोंगकिंग, लिओनिङ्ग, जियांगसु, हुबेई, शान्क्सी, हेइलोंगजियांग, गुआंगक्सी, फुजियान्, हेनान्, अनहुई तथा अन्येषु प्रान्तेषु नगरेषु च, आदर्शकारस्वामिनः अधिकसुविधाजनकचार्जिंगसेवाः प्रदाति।


अस्मिन् सप्ताहे ली ऑटो इत्यनेन न केवलं सुपरचार्जिंग-स्थानकानां संख्या वर्धिता, अपितु २२८ नूतनानि चार्जिंग्-पिल्स् अपि योजिताः, येन चार्जिंग-सुविधानां कवरेजः अधिकं विस्तारितः, ली ऑटो इत्यस्य चार्जिंग्-जालं अधिकं सघनं विश्वसनीयं च अभवत्

२१ जुलैपर्यन्तं ली ऑटो इत्यनेन देशे ६७६ सुपरचार्जिंग-स्थानकानि निर्मिताः, येषु कुलम् ३,०७६ चार्जिंग-ढेराः प्रचलन्ति, येषु २७ प्रान्ताः १५३ नगराणि च सन्ति . इदं विशालं चार्जिंग-जालं न केवलं आधारभूतसंरचनानिर्माणे ली ऑटो इत्यस्य दृढं सामर्थ्यं प्रतिबिम्बयति, अपितु कारस्वामिभ्यः दीर्घदूरयात्रायाः ठोसप्रतिश्रुतिं प्रदाति, चार्जिंग-चिन्ता न्यूनीकरोति च

तस्मिन् एव काले ली ऑटो इत्यनेन अन्यत् रोमाञ्चकं वार्ता अपि घोषितम् । आदर्श एल ६, एकः मॉडलः यः स्वस्य प्रक्षेपणात् परं बहु ध्यानं आकर्षितवान्, तस्य सञ्चितवितरणमात्रायां त्रयः मासाः न्यूनेन समये ५०,००० चिह्नं अतिक्रान्तं दृष्टवान्, यत् सशक्तं विपण्यप्रतिस्पर्धां उपभोक्तृमान्यतां च प्रदर्शयति उपभोक्तृणां प्रेम्णः समर्थनं च प्रतिदातुं ली ऑटो इत्यनेन विशेषतया घोषितं यत् ये सर्वे ग्राहकाः ३१ जुलै दिनाङ्के २४:०० वादनात् पूर्वं ली ऑटो एल६ इत्यस्य आदेशं ददति ते १०,००० युआन् मूल्यस्य सीमितसमयस्य लाभं प्राप्नुयुः।