समाचारं

जिक्रिप्टोन् यूरोपे कारस्य उत्पादनं कर्तुं अथवा वोल्वो इत्यनेन सह यूरोपीयकारखानानां साझेदारी कर्तुं योजनां कुर्वन् अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठ/सम्पादक झाङ्ग जियाडोंग/गाओ शीन द्वारा)

ब्लूमबर्ग् इत्यस्य २१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जिक्रिप्टोन् यूरोपे मॉडल्-निर्माणस्य विषये सक्रियरूपेण विचारं कुर्वन् अस्ति ।

अस्मिन् विषये जिक्रिप्टन ब्राण्ड् इत्यनेन Observer.com इत्यस्मै उक्तं यत् Geely Holding Group इति समूहः बहुवर्षेभ्यः वैश्विकबाजारस्य संवर्धनं कुर्वन् अस्ति तथा च अनेकेषु विदेशेषु बाजारेषु परिपक्वविनिर्माणं औद्योगिकशृङ्खलाविन्यासः च अस्ति जिक्रिप्टन ब्राण्ड् सक्रियरूपेण जिक्रिप्टन ब्राण्ड् सहितं बहुविधं उत्पादं प्रचारयति यूरोपीयविपण्यार्थं सहितं विदेशेषु निर्मितम् ।

ब्लूमबर्ग्, INSIDE EV इत्यादीनि बहवः विदेशीयमाध्यमाः प्रासंगिकप्रतिवेदनेषु विश्वासं कुर्वन्ति यत् जिक्रिप्टन् इत्यादयः चीनीयब्राण्ड्-संस्थाः अद्यतने उत्पादनार्थं यूरोपदेशं गतवन्तः इति कारणं चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य नूतनशुल्कस्य प्रत्यक्षं परिणामः अस्ति

परन्तु BYD, Chery, SAIC इत्यादीनां ब्राण्ड्-समूहानां विपरीतम् येषु कारखानानां निर्माणार्थं समयः भवति, Ji Krypton इत्यस्य सरलः सरलः च विकल्पः अस्ति । INSIDE EVs इत्यस्य मतं यत् यदि जिक्रिप्टन् यूरोपीयनिर्माणस्य स्थानीयकरणस्य च योजनाभिः सह अग्रे गच्छति तर्हि ब्राण्ड् जीली इत्यस्य स्वामित्वेन विद्यमानैः कारखानैः सह कार्यं करिष्यति (वोल्वो इत्यस्य माध्यमेन)

सम्प्रति स्वीडेन्-बेल्जियम-देशयोः वोल्वो-कारखानानि वोल्वो-EX30-इत्यस्य उत्पादनं कर्तुं प्रवृत्ताः सन्ति, अस्यैव मञ्चस्य SEA-वास्तुकलायां च एतत् प्रतिरूपम् आधारितम् अस्ति

जिक्रिप्टन् इत्यनेन अपि Observer.com इत्यस्मै प्रतिक्रियायां केषाञ्चन अनुमानानाम् पुष्टिः कृता यत्, "एतस्य विन्यासस्य आधारेण Geely नूतनं कारखानम् उद्घाटयितुं स्थाने निर्माणार्थं समूहस्य पारिस्थितिकीयाः अन्तः विद्यमानानाम् संसाधनानाम् उपयोगं कर्तुं चयनं करिष्यति" इति परन्तु यूरोपे उत्पादनार्थं कस्य कारखानस्य उपयोगः भविष्यति इति विषये अधिकविवरणानि च इति विषये जी क्रिप्टन् इत्यनेन उक्तं यत् अद्यापि अधिकविशिष्टनिर्णयः न कृतः।

अधिकांशविदेशीयमाध्यमानां दृष्टौ जिक्रिप्टोन् अन्तर्राष्ट्रीयविस्तारयोजनासु अतीव गम्भीरः इति दृश्यते । गतसप्ताहे जिक्रिप्टन् ००९ तथा जिक्रिप्टन एक्स इत्येतयोः द्वयोः अपि दक्षिणहस्त-ड्राइव-रूपेण विमोचितम्, येन दक्षिणपूर्व-एशिया-देशे अधिक-दक्षिण-हस्त-ड्राइव-विपण्येषु च विकासाय जिक्रिप्टनस्य महत्त्वाकांक्षा प्रदर्शिता


JiKr 7X पूर्वावलोकन छवि JiKr ब्राण्ड आधिकारिक वेबसाइट

अस्मिन् मासे प्रारम्भे टीजर-चित्रं प्रकाशितं जी-क्रिप्टन् ७एक्स्-इत्येतत् अमेरिकन-कार-समीक्षकः केविन् विलियम्स-इत्यनेन टेस्ला-मॉडेल्-वाई-इत्यस्य प्रत्यक्षतमः प्रतियोगी इति मन्यते ।

समीक्षकः अवदत्, "एतत् कारं दृष्ट्वा निम्बूभक्षणम् इव अस्ति, यतः अमेरिकादेशे एतादृशं कारं क्रेतुं न शक्यते, एतत् Model Y इत्यस्य उपरि दबावं स्थापयितुं शक्नोति, तत्सह, Polestar 4 ( Polestar 4), this car पारिवारिकस्य SUV इत्यस्य डिजाइनं अधिकं सुखदं भविष्यति।"

परन्तु भूराजनैतिककारणानां कारणात् वर्तमानकाले अमेरिकीव्यापारनीतिः अद्यापि चीनीयविद्युत्वाहनानां उपरि अत्यधिकशुल्कं आरोपयति । INSIDE EVs इत्यनेन स्वटिप्पण्यां दर्शितं यत् अद्यापि अस्पष्टं यत् जी क्रिप्टनः अमेरिकीविपण्यं प्रविशति वा यद्यपि अमेरिका नूतननिर्वाचनचक्रे अस्ति तथापि चीनदेशे निर्मिताः विद्युत्वाहनानि स्पष्टतया न रोचन्ते।

तथापि यूरोपदेशात् आयातेन जी क्रिप्टोन् शतप्रतिशतम् शुल्कं परिहरितुं साहाय्यं करिष्यति यत् अद्यैव बेल्जियमदेशात् उत्पादनं प्रति परिवर्तितं वोल्वो EX30 इति उदाहरणम् अस्ति।

जिक्रिप्टन् मोटर्स् इत्यनेन उक्तं यत् कम्पनी गतवर्षात् विदेशेषु विपण्येषु ध्यानं ददाति।

यतः गतवर्षस्य जूनमासे यूरोपे प्रारम्भं कृत्वा स्वीडेन्, नेदरलैण्ड् इत्यादिषु देशेषु भण्डारं उद्घाटितवान्, गतवर्षस्य अन्ते च वितरणं आरब्धवान्, तस्मात् जिक्रिप्टोन् अपि नॉर्वे इत्यादिषु बहुषु विपण्येषु प्रवेशं कर्तुं सज्जः अस्ति।

उपरि उल्लिखितानां यूरोपीय-दक्षिण-पूर्व-एशिया-बाजाराणां अतिरिक्तं जिक्रिप्टनः Observer.com इत्यस्मै अपि उल्लेखितवान् यत् अर्धवर्षस्य सज्जतायाः, बहु-भ्रमणस्य, व्यवहार्यता-अध्ययनस्य च अनन्तरं जिक्रिप्टनस्य मतं यत् लैटिन-अमेरिका-विपण्ये शुद्ध-विद्युत्-विक्रयः विकास-पदे अस्ति तथा च अवसरं गृह्णीयात्।

अद्यतनविन्यासात् न्याय्यं चेत् मेक्सिकोदेशे जी क्रिप्टनः जुलैमासे विक्रयं आरभेत, ब्राजीलस्य विपण्यां आधिकारिकरूपेण प्रवेशार्थं अगस्तमासे ब्राजीलस्य भागिनैः सह सम्झौते हस्ताक्षरं कर्तुं योजनां करोति। तदतिरिक्तं कोस्टा रिका, डोमिनिका, इक्वाडोर, उरुग्वे इत्यादिषु दक्षिण-अमेरिका-विपण्येषु अपि जिक्रिप्टन्-कम्पनी स्वस्य परिनियोजनं त्वरयति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।