समाचारं

सामाजिकमञ्चेषु आधारितं चीनस्य ई-वाणिज्यप्रतिरूपं अमेरिकादेशे कार्यं करिष्यति वा?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु यूरोपीय-अमेरिकन-विपण्येषु शेन्-टेमु-योः प्रतिनिधित्वेन चीनीय-ई-वाणिज्य-कम्पनीनां सफलविस्तारः न केवलं मम देशस्य लघु-मध्यम-आकारस्य उद्यमानाम् निर्यात-उत्साहस्य अन्यतरङ्गस्य कारणं जातम्, अपितु वैश्विक-व्यापारिणां ध्यानं अपि आकर्षितवान् | चीनीय-ई-वाणिज्यस्य विकासाय। वर्षाणां विकासानन्तरं चीनस्य ई-वाणिज्यप्रतिरूपं विश्वे ई-वाणिज्यविकासस्य एकं मानदण्डं जातम् इति निःसंदेहम् । अवश्यं चीनीय-ई-वाणिज्यस्य विकासेन सह यूरोपीय-अमेरिकन-नियामकाः अपि चीनीय-ई-वाणिज्यस्य स्थानीयव्यापारप्रथानां विषये अधिकं ध्यानं ददति।

अधुना एव यथा दीर्घकालं विलम्बितः शेन्-सूची-प्रकरणः नूतन-मञ्चे प्रविष्टः अस्ति, तथैव Observer.com इत्यनेन १७ वर्षाणि यावत् शङ्घाई-नगरे निवसन् Qian Weimen-इत्यनेन सह चीनस्य ई-वाणिज्य-प्रतिरूपेण विश्वे भविष्ये च ये परिवर्तनाः आगताः, तेषां विषये भाषितम् यूरोपे संयुक्तराज्ये च चीनस्य ई-वाणिज्यस्य विकासस्य सम्भावनाः वण्डरमैन् थॉम्पसन ग्रेटर चीनस्य मुख्यकार्यकारी तथा एमआरएम मैककैन् चीनस्य पूर्व मुख्यकार्यकारी श्री ब्राइस व्हिटवाम इत्यनेन गहनरूपेण विचाराणां आदानप्रदानं कृत्वा चीनीयस्य ई-व्यापारस्य भविष्यस्य अवसरानां विषये चर्चा कृता। वाणिज्यकम्पनीनां विदेशेषु विस्तारं कर्तुं।

[Observer Network इत्यस्मात् पाठः/Tang Xiaofu]

पर्यवेक्षकजालम् : शेन् आईपीओ-प्रचारार्थं प्रयतते यत् एकवारं सूचीकरणं सफलं जातं चेत् अस्मिन् वर्षे विश्वस्य बृहत्तमः आईपीओ भविष्यति परन्तु अद्यापि किमर्थम् अनिश्चितं यत् एतावता विशाले आईपीओ-मध्ये कः शेयर-बजारः सूचीबद्धः भविष्यति प्रकल्प?

वान वेन्क्सिन् : १. अहं IPO पक्षस्य विषये बहु न जानामि, परन्तु पाश्चात्यमाध्यमाः अधुना शेन् इत्यस्य IPO इत्यस्य पृष्ठतः भूराजनीतिकविचारानाम् विषये वदन्ति। यथा वयं सर्वे जानीमः, शेन् २ वर्षाणि यावत् IPO कर्तुं प्रयतते, गतवर्षस्य नवम्बरमासे च गुप्तरूपेण U.S.

परन्तु अमेरिकीविधायकाः प्रासंगिकप्रस्तावानां समर्थनं न कृतवन्तः इति कारणतः लण्डन्-हाङ्गकाङ्ग-नगरयोः आईपीओ-प्रचारार्थं प्रयत्नः आरब्धः । मेमासे वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​समाचारः आसीत् यत् अमेरिकी-प्रतिभूति-विनिमय-आयोगेन विक्रेतारं कथितं यत् यावत् सः सार्वजनिकः न भवति तावत् यावत् तस्य सूचीकरण-अनुरोधं न स्वीकुर्यात् इति कारणेन शेन् लण्डन्-नगरे आईपीओ-विषये विचारं कुर्वन् अस्ति सामान्यतया कम्पनयः गुप्तरूपेण सूचीकरणानुरोधं प्रस्तूयन्ते येन महत्त्वपूर्णाः कम्पनीसूचनाः लीक् न भवन्ति इति सुनिश्चितं भवति।


चीनीयः ऑनलाइन द्रुतफैशनब्राण्ड् शेन् प्रथमं जापानी ऑफलाइन स्टोरं विजुअल् चाइना उद्घाटयति

अहं मन्ये यत् यदि शेन् अमेरिकी-शेयर-बजारे IPO कर्तुम् इच्छति तर्हि तस्य प्रासंगिक-अमेरिकीय-आवश्यकतानां पूर्तये अवश्यमेव आवश्यकता भविष्यति | अतः सूचीकरणार्थं आवश्यकानि दस्तावेजानि प्रस्तूयन्ते येन तस्य सूचीकरणसामग्री विश्वस्य अधिकांशवैश्विकशेयरबजारेभ्यः आवश्यकं उच्चस्तरं व्यावसायिकपारदर्शितां पूरयति।

तदतिरिक्तं अन्ये केचन कानूनीविषयाणि अमेरिकादेशे शेन् इत्यस्य आईपीओ-प्रक्रियायां बाधां जनयन्ति इति भाति । सीएनबीसी-प्रतिवेदनानि दर्शयन्ति यत् अमेरिकी-अधिकारिणः शेन्-इत्यस्य आपूर्ति-शृङ्खलायां श्रम-समस्यानां, अमेरिकी-कर-मुक्ति-व्यवस्थायां तस्य लूपहोल्-प्रयोगस्य च आरोपं बहुवारं कृतवन्तः अमेरिकादेशे $८०० तः न्यूनमूल्यानां संकुलानाम् आयातशुल्कं दातुं आवश्यकता नास्ति तथा च अमेरिकी सीमाशुल्कस्य समानस्तरस्य पर्यवेक्षणस्य अधीनः न भविष्यति, अतः एतेन संयुक्तराज्ये शेन् इत्यस्य सूचीकरणप्रक्रिया प्रभाविता भवति तदतिरिक्तं HR7521 इत्यादीनां नियमानाम् अपि अस्मिन् प्रक्रियायां केचन दुष्प्रभावाः भवितुम् अर्हन्ति ।

Observer.com: भवतः दृष्ट्या शेन् कथं सहसा तेमुं अतिक्रम्य विश्वस्य सर्वाधिकं लोकप्रियं शॉपिंग मञ्चं जातम्? टेमु, अमेजन, यूनिक्लो, ज़ारा, एच् एण्ड एम इत्यादिभ्यः विभिन्नप्रकारस्य शॉपिंग मॉडल् इत्यस्मात् कथं भिद्यते? चीनदेशे अपि एतादृशाः कम्पनयः एकस्मिन् एव पटले स्पर्धां कुर्वन्ति वा ?

वान वेन्क्सिन् : १. तेमु इत्यस्य व्यापारस्य प्रतिरूपम् अतीव सरलम् अस्ति यत् इदं यिवु इत्यादिभ्यः सस्तेषु गैर-ब्राण्ड्-वस्तूनि प्रत्यक्षतया यूरोपीय-अमेरिकन-ग्राहकेभ्यः टेमु-मञ्चस्य माध्यमेन विक्रयति । तेमु इत्यस्य उपयोक्तृप्रोफाइलः चीनस्य पीडीडी इत्यस्य सदृशः अस्ति: न्यूनावस्थायाः जनाः ये अब्राण्ड्-उत्पादाः क्रेतुं इच्छन्ति । तेमुः सस्तानां विविधानां च मालवस्तूनाम् बृहत् परिमाणेन विक्रीय डॉलर स्टोर्, फैमिली डॉलर इत्यादीनां श्रृङ्खलानां व्यापारात् बहिः स्थापयति।

परन्तु तेमु-नगरस्य दीर्घ-शिपिङ्ग-दूरतायाः कारणात् ग्राहकानाम् उत्पादानाम् प्राप्त्यर्थं कतिपयान् सप्ताहान् प्रतीक्षितुम् अर्हति । एतेन जनाः टेमु इत्यस्य चयनं न कुर्वन्ति यदा तेषां कृते अलार्मघटिका इत्यादीनि अत्यावश्यकानि उत्पादनानि क्रेतव्यानि भवन्ति ।

टेमुः शेन् इव मालस्य निर्माणं न करोति अपितु प्रत्यक्षतया निर्यातार्थं स्वस्य आपूर्तिकर्ताजालस्य उपयोगं करोति । परन्तु मम मते शेन् इत्यस्य व्यापारस्य प्रतिरूपं अधिकं जटिलं भवति यतोहि एतत् शीघ्रं वस्त्रप्रवृत्तिं श्रोतुं प्रतिक्रियां च दातुं शक्नोति तथा च Gen Z इत्यस्मै अतीव किफायतीमूल्येषु नवीनतमवस्त्राणि प्रदातुं शक्नोति।

शेन् इत्यस्य जालपुटे ते गर्वेण वदन्ति यत् तेषां डिजिटल-आपूर्ति-शृङ्खला ग्राहक-मागधा-वस्तूनाम् आपूर्ति-योः मध्ये असङ्गतिं शीघ्रमेव निवारयितुं शक्नोति । स्वस्य स्व-रिपोर्ट्-अनुसारं कम्पनी प्रारम्भे नूतन-उत्पाद-परीक्षणार्थं १०० तः २०० पर्यन्तं लघु-उत्पादानाम् समूहान् प्रक्षेपयिष्यति, ततः ग्राहक-प्रतिक्रियायाः वास्तविकसमये मूल्याङ्कनं करिष्यति, माङ्गल्याः आधारेण उत्पादानाम् पूरकं च करिष्यति

इयं अत्यन्तं स्वचालितप्रक्रिया सुनिश्चितं करोति यत् तस्य आपूर्तिकर्ताभागिनः स्वग्राहकाः इच्छन्ति उत्पादाः उत्पादयन्ति तथा च अतिउत्पादनं न्यूनीकरोति, अर्थात् ते स्वग्राहिभ्यः अधिकानि किफायतीमूल्यानि प्रदातुं अपव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति। यतः चीनस्य वस्त्र-उद्योगेन सह अधिकं निकटतया सम्बद्धम् अस्ति, अतः अन्येषां द्रुत-फैशन-विक्रेतृणां यथा ZARA, Uniqlo अथवा H&M इत्यादीनां अपेक्षया अस्य प्रतिक्रियासमयः न्यूनः, मूल्यं च न्यूनं भवति


Shein business modelShein आधिकारिक वेबसाइट

एतत् वर्णनं OODA लूप् इत्यस्य स्मरणं करोति, यत् अवलोकनं, अभिमुखीकरणं, निर्णयः, क्रियापाशः च अस्ति । निर्णयनिर्माणस्य एषः चतुःचरणीयः उपायः उपलब्धसूचनाः छानने, ततः उपलब्धसूचनाः सन्दर्भरूपेण स्थापयितुं शीघ्रं सर्वाधिकं उपयुक्तं निर्णयं कर्तुं च केन्द्रितः अस्ति


OODA चक्र डेटा आरेख

शेनस्य लघु-बैच-प्रक्षेपण-रणनीतिः चीनस्य डिजिटल-आपूर्तिकर्ता-जालेन सह निकट-सम्बन्धः च निर्णय-निर्माणे कार्येषु च प्रतियोगिनां अपेक्षया गति-लाभं ददाति, येन तुल्यकालिक-अल्प-समये OODA-व्यापार-चक्रं पूर्णं कर्तुं सुकरं भवति फलतः शेन् अल्पे काले उपभोक्तृणां आवश्यकतानां पूर्तिं कर्तुं शक्नोति ।

Observer.com : भवान् चीनदेशे दीर्घकालं यावत् निवसति, चीनीय-ई-वाणिज्यस्य विषये च बहवः भावनाः सन्ति। चीनदेशस्य ई-वाणिज्यस्य अद्यतनीकरणेन पुनरावृत्त्या च सामाजिकमाध्यमेषु आधारिताः ई-वाणिज्य-मञ्चाः तीव्रगत्या वर्धन्ते इति वयं द्रष्टुं शक्नुमः | भवतः शोधतः अस्य प्रकारस्य ई-वाणिज्य-मञ्चस्य तथा JD.com, Pinduoduo इत्यादीनां पारम्परिक-ई-वाणिज्य-मञ्चानां मध्ये के भेदाः सन्ति? भवतः पूर्वसंशोधनस्य अनुसारं पारम्परिक-ई-वाणिज्य-मञ्चेषु ब्राउजिंग् केवलं ०.३७% भागं भुगतानग्राहकेषु परिणमति, यदा तु Douyin, Kuaishou, Xiaohongshu, WeChat इत्यादीनां सामाजिक-मञ्चानां परिवर्तन-दरः ६-१०% Why इति यावत् अभवत् किं मञ्चेषु ग्राहकरूपान्तरणदरेषु एतादृशः महत् अन्तरः अस्ति?

वान वेन्क्सिन् : १. JD.com, Taobao, Pinduoduo इत्यादीनि मञ्चानि विविधव्यापारिणां राहगीराणां च न्यूनलाभस्य द्रुतव्यवहारस्य अवसरं ददति, जनाः च आवश्यकवस्तूनि क्रेतुं शीघ्रं प्रवेशं निर्गन्तुं च शक्नुवन्ति समग्रतया, अधिकांशः चीनीयः उपभोक्तारः अद्यापि महत्-वस्तूनाम् क्रयणकाले तेषां विश्वासयुक्तान् ब्राण्ड्-पदार्थान् चयनं कर्तुं प्रवृत्ताः सन्ति, न तु उपविश्य Douyin-इत्यत्र लाइव-व्यापारिक-कार्यक्रमं वा विविध-अन्तर्जाल-प्रसिद्धानां अनुशंसां वा पश्यन्ति

तथा च JD.com, Taobao, Pinduoduo इत्यादीनां ई-वाणिज्य-मञ्चानां ब्राउज् कृत्वा जनाः शीघ्रमेव भिन्न-भिन्न-ब्राण्ड्-उत्पादानाम् तुलनां कर्तुं शक्नुवन्ति अस्मिन् समये भिन्न-भिन्न-उत्पादानाम् सूक्ष्म-अन्तराणि महत्त्वपूर्णानि भवन्ति फलतः एतेषु मञ्चेषु रूपान्तरणदराः न्यूनाः सन्ति परन्तु अन्ते कुलविक्रयः बहु अधिकः भवति ।

तस्य विपरीतम् सामाजिकमाध्यमचैनलेषु परिवर्तनस्य दरः अधिकः भवति चेदपि समग्रव्यवहारस्य मात्रा बहु न्यूना भवति । यतो हि तत्रत्याः ग्राहकाः अधिकं उद्देश्यपूर्णाः सन्ति तेषु बहवः पूर्वमेव एकं निश्चितं उत्पादं वा उत्पादस्य प्रकारं चयनं कृतवन्तः, तथा च केवलं उत्तमं मूल्यं प्रतीक्षन्ते, अथवा कस्यचित् ब्राण्ड् उत्पादस्य अद्यतनस्य प्रतीक्षां कर्तुं प्रयतन्ते।

Douyin इत्यस्य अतिरिक्तं Xiaohongshu चीनदेशस्य उपभोक्तृणां कृते नूतनानां उत्पादानाम्, तेषां विशेषतानां च विषये ज्ञातुं अधिकाधिकं मञ्चं जातम् अस्ति । तथापि ग्राहकाः Xiaohongshu इत्यत्र उत्पादानाम् क्रयणं न कुर्वन्ति, परन्तु क्रयणं पूर्णं कर्तुं प्रत्यक्षतया Taobao -नगरं कूर्दन्ति । Taobao, JD.com, Pinduoduo इत्यत्र विक्रीयमाणानां उत्पादानाम् अपि बहुसंख्याकाः उत्पादसमीक्षाक्षेत्राणि सन्ति, यत्र ये जनाः एतेषां उत्पादानाम् उपयोगं कृतवन्तः तेषां उत्पादानाम् गुणवत्तायाः विश्वसनीयतायाः च विषये टिप्पणीं कुर्वन्ति एतेन सूचनानां आदानप्रदानं पूरकं च एतेषां मञ्चानां प्रतिस्थापनं कठिनं करोति ।

पर्यवेक्षकजालम् : केचन जनाः मन्यन्ते यत् शेनः पूर्वं लोकप्रियः टेमुः च अद्यापि चीनदेशे पूर्वयुगस्य शॉपिङ्ग् मॉडल् मध्ये एव दृश्यन्ते, यदा तु चीनस्य सामाजिकमाध्यमेषु लाइव् प्रसारणं च आधारितं शॉपिङ्ग् मॉडल् मुख्यधारायां भवति इति भासते दृश्यं? ?

वान वेन्क्सिन् : १. चीनदेशः स्वस्य ई-वाणिज्यप्रतिरूपे अमेरिकादेशेन सह पीढीगतं भेदं प्राप्तवान् इति अहं सम्पूर्णतया न सहमतः। यतः सामाजिकमाध्यमेषु, लाइव प्रसारणं च आधारितं सामाजिकवाणिज्यं (सामाजिकवाणिज्यम्) शॉपिङ्गं केवलं ई-वाणिज्यस्य नूतनतरं रूपं यद्यपि शॉपिङ्गमानसिकता भिन्ना अस्ति तथापि तत् पीढीगतं भेदं न निर्माति।

हृदये जनाः अद्यापि सामाजिक-अनुप्रयोगं नूतनानां वस्तूनाम्, शिक्षायाः, मनोरञ्जनस्य च आविष्कारस्य मञ्चरूपेण मन्यन्ते, न तु शॉपिंग-अनुप्रयोगानाम्, यद्यपि वण्डर्मैन् थॉम्पसन-आँकडानां अनुसारं ६३% अमेरिकी-शॉपिङ्ग्-कर्तारः २०२२ तमे वर्षे सामाजिक-माध्यमेन शॉपिङ्ग्-करणं करिष्यन्ति [सम्पादकस्य टिप्पणी: सर्वेषु ई-वाणिज्य-उपयोक्तृषु सामाजिक-वाणिज्य-उपयोक्तृणां सर्वाधिकं अनुपातं येषु देशेषु अस्ति तेषु देशेषु थाईलैण्ड् (८८%), भारतं (८६%), संयुक्त-अरब-अमीरात् (८६%), चीन (८४%) च सन्ति २०३० तमे वर्षे वैश्विकसामाजिकवाणिज्यस्य राजस्वं ६.२ खरब डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति । 】 २.


२०२२ तमे वर्षे सर्वेषु ई-वाणिज्य-उपयोक्तृषु सामाजिकवाणिज्य-उपयोक्तृणां अनुपातः टिडो

सामाजिकवाणिज्यम् ई-वाणिज्यस्य नूतनप्रवेशबिन्दुः इव अस्ति, परन्तु पूर्वस्य ई-वाणिज्यप्रतिरूपस्य स्थाने न भवति । अमेरिकी-आँकडानां अनुसारं ५७% अमेरिकी-वयस्काः सामाजिक-माध्यमेषु नूतनानि ब्राण्ड्-आविष्करोति, ६६% सहस्राब्दीय-जनरेशन-जेड्-जनाः च अन्तर्जाल-प्रसिद्धैः अन्यैः च ऑनलाइन-मत-नेतृभिः अनुशंसितानि उत्पादनानि सक्रियरूपेण क्रियन्ते सामाजिकमाध्यमानां जन्मना खलु ब्राण्ड्-कृते पारम्परिक-विपणन-चैनेल्-मध्ये क्रान्तिः अभवत्, परन्तु अन्ततः सर्वेषां चैनलानां एकः भागः एव अस्ति ।

चीनदेशे अपि अधिकांशः ई-वाणिज्यम् अद्यापि Taobao, JD.com अथवा Pinduoduo इत्यादिषु पारम्परिकेषु ई-वाणिज्यमञ्चेषु भवति । बहुवारं उपभोक्तारः पूर्वमेव जानन्ति यत् ते किं क्रेतुं इच्छन्ति, अस्मिन् समये तेषां इच्छितं अन्वेष्टुं अन्तर्जाल-सेलिब्रिटी-वीडियो-माध्यमेन, लाइव-शॉपिङ्ग्-चैनेल्-द्वारा च गन्तुं आवश्यकता नास्ति

सामाजिकवाणिज्यम् अवश्यमेव उपभोक्तृभ्यः नूतनानां उत्पादानाम् विषये ज्ञातुं उपायान् प्रदाति, परन्तु तस्य अर्थः अपि अस्ति यत् अधिकांशजना: कतिपयवस्तूनि अन्वेष्टुं अधिकं समयं यापयन्ति। तस्मिन् एव काले शेन्, टेमु इत्यादयः व्यापकाः मञ्चाः अन्तर्जाल-प्रसिद्धानां कृते नूतनानां उत्पादानाम् उपभोक्तृ-प्रवृत्तीनां च परिचयं कर्तुं मञ्चे लाइव-प्रसारण-कक्षं उद्घाटयितुं अपि अनुमतिं दातुं शक्नुवन्ति, येन उपभोक्तारः स्वस्व-मञ्चेषु प्रभावीरूपेण आकर्षयन्ति अन्ते ई-वाणिज्यस्य विविधाः रूपाः युगपत् विकसिताः अथवा विलीयः अपि भवितुम् अर्हन्ति ।

Observer.com: अमेजन इत्यादिभिः पारम्परिकैः अमेरिकन-शॉपिङ्ग्-मञ्चैः सह तुलने चीनीय-शॉपिङ्ग्-मञ्चेषु के नवीनताः, स्पष्टाः लाभाः च सन्ति? एते लाभाः कथं निर्मीयन्ते, अमेरिकन-शॉपिङ्ग्-मञ्चेषु तेषां किं प्रभावः भविष्यति ?

वान वेन्क्सिन् : १.शेन् तथा टेमु इत्येतयोः सफलता केवलं कतिपयानां तकनीकीसुधारानाम् सफलतायाः अपेक्षया आपूर्तिकर्ताजालस्य व्यापकसफलतायाः आधारेण भवति

अमेरिकनजनाः अमेजन इत्यत्र यत् अनुभवन्ति तस्य तुलने टेमुः शेन् च अद्वितीयं ई-वाणिज्य-शॉपिङ्ग् अनुभवं प्रददति । अमेजन इत्यस्य पूर्वमेव वस्त्रस्य विशालः चयनः अस्ति, तथापि शेन् युवानां उपभोक्तृणां नवीनतमफैशनप्रवृत्तिभिः सह सम्बद्धं कर्तुं अधिकपरिष्कृतानां एल्गोरिदम्-उपयोगं करोति । एल्गोरिदम् ग्राहकानाम् पूर्वसन्धानस्य क्रयणस्य च आधारेण चयनं अनुरूपं कर्तुं शक्नोति । तत्सह, तस्य उपयोक्तृ-अन्तरफलकं ग्राहकानाम् अपि पुनरागमनाय प्रोत्साहयति यत् उपयोक्तारः नवीनतम-प्रवृत्तीनां मूल्यानां च विषये अद्यतनाः भवन्तु, येन ग्राहकाः आवेग-क्रयणं कर्तुं आकर्षक-प्रचार-प्रस्तावानां लाभं लभन्ते

शेन्, टेमु इत्यादीनि मञ्चानि चीनीयविपण्ये अनुभवस्य आधारेण परिकल्पितानि सन्ति, अतः तेषां प्रतिस्पर्धात्मकं लाभं प्राप्तुं कारणानि अतीव चीनीयानि सन्ति । शेन् तथा टेमु च चीनीयशैल्याः गेमिफाइड् शॉपिंग मॉडल् (सम्पादकस्य टिप्पणी: “कट्-एण्ड्-डैगर” मॉडल् सहितम्) उपयुञ्जते यत् ग्राहकानाम् समग्रक्रयण-अनुभवं वर्धयितुं अविश्वसनीय-प्रस्तावान् प्रदातुं पुनरावृत्ति-क्रयणं चालयितुं च शक्नोति

अपि च, चीनीयकम्पनीभिः चीनीयविपण्यस्य गहन अन्वेषणस्य कारणात् चीनीय-अनुप्रयोगानाम् अद्यतनीकरणं अतीव शीघ्रं भवति, येन चीनदेशस्य सॉफ्टवेयरस्य गुणवत्ता पाश्चात्य-कम्पनीनां समान-अनुप्रयोगानाम् अपेक्षया अत्यल्पे काले समाना वा उत्तम-गुणवत्ता अपि भवति .

चीनदेशस्य व्यापारानुभवः पाश्चात्यग्राहकानाम् अपि प्रवर्तते इति निष्पद्यते। यद्यपि अमेजनस्य विशालः वितरणपरिमाणः अस्ति तथा च कोटिकोटिसदस्याः सन्ति, तथैव अत्यन्तं निष्ठावान् अमेजन प्राइम मञ्चः अस्ति तथापि अमेजनः शेन् इत्यस्य उत्पादानाम् वितरणं अपि आरभेत तथा च टेमु इत्यस्मात् प्रतिस्पर्धात्मकं दबावं अनुभवितुं आरभेत। अहम् अपेक्षयामि यत् अमेजनः चीनदेशे स्वस्य आपूर्तिकर्ताजालस्य लाभं ग्रहीतुं आरभेत यत् तेमु वर्तमानकाले यत् प्रदाति तत्सदृशं मूल्यछूटं प्रदास्यति।

शेन्-टेमु-योः व्यावसायिकसफलतायाः कारणात् मम शङ्कास्ति यत् एते मञ्चाः अमेजन-इत्यत्र उपयोक्तृ-अनुभवस्य परिवर्तनं बाध्यं करिष्यन्ति, येन ते शेन्-टेमु-योः केचन समानविशेषताः स्वीकर्तुं बाध्यन्ते

Observer.com : भवतः शोधस्य अनुसारं अमेरिकादेशस्य "Generation Z" इत्यस्य २०% जनाः प्रतिदिनं ५ घण्टाः TikTok इत्यत्र यापयन्ति तस्मिन् एव काले सामाजिकमाध्यममञ्चेषु आधारितं ई-वाणिज्यप्रतिरूपं सर्वाधिकं महत्त्वपूर्णं नीलवर्णीयं भवति यूरोपीय-अमेरिकन-ई-वाणिज्यस्य कृते समुद्रविपण्यम्। भवतः मते किं एतेन प्रभावेण अमेरिकादेशः टिकटोक्-प्रतिबन्धं त्वरितवान् ?

वान वेन्क्सिन् : १. मम विश्वासः अस्ति यत् वर्तमानस्य टिकटोक्-प्रतिबन्धस्य मञ्चस्य सम्भाव्य-ई-वाणिज्य-क्षमतायाः सह किमपि सम्बन्धः नास्ति चीनदेशस्य इव अमेरिकीकायदेन विदेशीयस्वामित्वयुक्तानां कम्पनीनां कृते महत्त्वपूर्णवार्तामाध्यमानां नियन्त्रणं न भवति ।

टिकटोक्-देशीयाः यथा वार्ताम् प्राप्नुवन्ति तथा च टिकटोकस्य शक्तिशाली एल्गोरिदम् तेषां प्राप्तानि मतं पारम्परिकमाध्यमान् पश्यन्तीनां प्राचीनपीढीनां मतात् भिन्नं करोति एषा घटना पीढीविभाजनं जनयति यत् निर्वाचनवर्षे प्रवर्धितं भवति ।


अस्मिन् वर्षे पूर्वं टिकटोक् सम्बद्धं HR7521 विधेयकं पारितम् इति विडियोस्य स्क्रीनशॉट्

तस्मिन् एव काले अन्यसामाजिकमञ्चानां व्यसनप्रयोगवत् टिकटोक् चीन-अमेरिका-सर्वकारयोः चिन्ताम् उत्थापयति इति अहं मन्ये | पूर्वं अमेरिकीसर्वकारस्य नेतारः एतेषां मञ्चानां प्रतिबन्धार्थं कानूनानि न पारितवन्तः यतः अमेरिकादेशे तेषां विशालव्यापारः आसीत् । परन्तु चीनदेशस्य वित्तपोषितकम्पनीरूपेण १३ कोटिभ्यः अधिकैः अमेरिकनजनैः डाउनलोड् कृतं टिकटोक् अन्येभ्यः सामाजिकमाध्यमकम्पनीनां अपेक्षया निःसंदेहं सुलभतरं लक्ष्यम् अस्ति।

Observer.com : अधुना वयं अवलोकितवन्तः यत् टेमु-टिकटॉक्-इत्येतयोः मध्ये यूरोपीय-अमेरिका-सर्वकारयोः दमनस्य सामना अभवत् किं भविष्ये शेन्-इत्यस्य अपि एतादृशं दमनं भविष्यति ? टिक्टोक्, टेमु, शेन् इत्यादीनां चीनीयब्राण्ड्-समूहानां भविष्यस्य सम्भावनाः यूरोप-अमेरिका-देशयोः काः भविष्यन्ति इति भवन्तः मन्यन्ते? विकासशीलदेशानां कृते किं टिकटोक्, टेमु, शेन् च डिजिटलविभाजनं न्यूनीकर्तुं आपूर्तिशृङ्खला एकाधिकारं भङ्गयितुं च साहाय्यं करिष्यन्ति?

वान वेन्क्सिन् : १. अहं मन्ये अमेजन इत्यनेन सह शेनस्य हाले साझेदारी तस्य केषाञ्चन सम्भाव्यव्यापारचिन्तानां निवारणे सहायकं भविष्यति, विशेषतः एतत् विचार्य यत् शेनस्य चीनदेशे कोऽपि व्यापारः नास्ति तथा च तस्य मुख्यालयः परिचालनं च सिङ्गापुरे आधारितम् अस्ति, अतः दबावः न्यूनः भविष्यति। शेन् यथाशक्ति प्रयतते यत् सा चीनीयकम्पनी नास्ति;

टेमु तु चीनदेशस्य कम्पनी, पिण्डुओडुओ इत्यस्य भागः च अस्ति । यथा वयं सर्वे जानीमः, पिण्डुओडुओ इत्यस्य व्यापारप्रथाः अत्यन्तं गोपनीयाः सन्ति, एतत् गोपनीयता च अमेरिकादेशे तस्य व्यापारविकासं निःसंदेहं प्रभावितं करिष्यति । वाशिङ्गटनं तस्मात् अधिकपारदर्शितायाः आग्रहं कुर्वन् अस्ति, टेमुः च विधायकानां संवीक्षणस्य सामनां करिष्यति। अमेजनस्य अन्येषां च विक्रेतृणां कृते लॉबिस्ट्-जनानाम् उपरि विधायकाः दबावं दास्यन्ति ये वदन्ति यत् तेमु तेषां सह अन्यायपूर्वकं स्पर्धां करोति।

रिपब्लिकन्-दलस्य सदस्याः अपि काङ्ग्रेस-पक्षे आग्रहं कुर्वन्ति यत् तेमु-इत्यनेन आपूर्ति-शृङ्खलानां लूपहोलानां शोषणं न भवतु, ८०० डॉलरात् न्यूनमूल्यानां शुल्क-मुक्त-वस्तूनाम् अमेरिका-देशे प्रवेशः न भवतु इति कार्यवाही करणीयम् इति। बहवः जनाः मन्यन्ते यत् एतेन अमेरिकादेशे टेमु-व्यापारे प्रतिबन्धाः भवितुं शक्नुवन्ति, परन्तु यतः एतत् एप् अमेरिका-देशस्य कृते बहु मूल्यं निर्माति, अतः अहम् मन्ये यत् एषा समस्या अन्ते समाधानं प्राप्स्यति।

परन्तु अवश्यं ज्ञातव्यं यत् तेमुः स्वस्य विपण्यभागस्य विस्तारार्थं नगदं दहति। मोर्गन स्टैन्ले इत्यस्य अनुमानं यत् २०२३ तमे वर्षे टेमु इत्यस्य विपणनव्ययस्य औसतं प्रति आदेशं ७ डॉलरं व्ययः भविष्यति । सत्यं यत् पिण्डुओडुओ-नगरस्य आर्थिकसम्पदः दृढाः सन्ति, परन्तु टेमु-नगरस्य स्थितिः कियत्कालं यावत् स्थातुं शक्नोति इति अहं न जानामि ।


तेमु उत्पादCNBC

अहं मन्ये यत् चीनस्य मञ्चैः देशे सर्वत्र लघु-आपूर्तिकर्तान् एकस्मिन् मञ्चे एकीकृत्य चीन-देशस्य अन्तः डिजिटल-विभाजनं सुधरितम्, येन एते आपूर्तिकर्तारः प्रत्यक्षतया उपभोक्तृभ्यः विक्रयं कर्तुं शक्नुवन्ति |. एकदा युन्नान्-नगरस्य एकं कृषिक्षेत्रं गच्छन् मया मिलितस्यैव कृषकस्य प्रत्यक्षतया मम प्रियं पु'एर्-चायं क्रेतुं शक्नुवन् अहं हर्षितः अभवम्।

परन्तु एते मञ्चाः विकासशीलदेशेषु अङ्कीयविभाजनस्य सुधारं कर्तुं शक्नुवन्ति वा? यदि टिकटोक् मञ्चस्य निर्माणस्य, अन्यदेशेषु स्थानीयनिर्मातृणां उपभोक्तृणां च संयोजनस्य स्वस्य प्रतिरूपं पुनरावृत्तिं करोति, यथा चीनदेशे कृतवान्, तर्हि सः खलु तत् कर्तुं शक्नोति। परन्तु यदि केवलं चीनदेशस्य सस्तेषु उत्पादानाम् विक्रयणं भवति तर्हि एतेन विकासशीलदेशेषु डिजिटलविभाजनस्य कथं सुधारः भविष्यति इति अहं न पश्यामि।

अहं तेमु-शेन्-योः समर्थनं करोमि यतोहि ते उपभोक्तृभ्यः अत्यल्पधनेन शीतलं फैशन-रूपं च उत्पादं क्रेतुं शक्नुवन्ति । मम विश्वासः अस्ति यत् जनाः सर्वे न्यूनमूल्येषु उच्चगुणवत्तायुक्तानि उत्पादनानि क्रीत्वा लाभं प्राप्नुवन्ति। परन्तु एतेन विकासशीलदेशेषु अङ्कीयविभाजनस्य सुधारः कथं भविष्यति इति अहं न पश्यामि।

पर्यवेक्षकजालम् : सामाजिकमाध्यमेषु आधारितं ई-वाणिज्य-प्रतिरूपं भविष्ये चीन-अमेरिका-देशयोः ई-वाणिज्य-विपण्ययोः महत्त्वपूर्णं भागं धारयति इति भासते यथा वयं सर्वे जानीमः, चीन-अमेरिका-देशयोः सामाजिकमाध्यमाः सन्ति not the same. किमर्थम्‌?

वान वेन्क्सिन् : १. अधुना चीन-अमेरिका-देशयोः ई-वाणिज्य-विपणयः भिन्न-भिन्न-गत्या विकसिताः सन्ति, परन्तु यथा यथा प्रौद्योगिकी-मञ्चानां दृष्ट्या द्वयोः देशयोः समता भवति तथा तथा अन्ततः सामाजिक-वाणिज्यस्य अभिसरणं द्रक्ष्यामः |. तथा च अहं मन्ये एतस्य नेतृत्वं मुख्यतया टिकटोक् इत्यनेन भविष्यति।

गतवर्षस्य सितम्बरमासे टिकटोक्-दुकानस्य प्रारम्भात् आरभ्य टिकटोक् अधिकाधिकं दौयिन्-सदृशं दृश्यमानं भवितुं आरब्धम् अस्ति । एकदा अहं मम छात्रान् टिक्टोक्-डौयिन्-योः तुलनां कर्तुं पृष्टवान्, तेषां ज्ञातं यत् तौ बहु समानौ स्तः, अधिकाधिकं समानौ भवतः। अतः अहं मन्ये टिकटोक्-नगरात् बहिः स्थिताः मञ्चाः अपि चीनदेशात् अन्येषां तत्त्वानां अवशोषणं कर्तुं आरभन्ते।

अवश्यं चीन-अमेरिका-देशयोः मध्ये ई-वाणिज्य-वातावरणे अद्यापि महत्त्वपूर्णाः अन्तराः सन्ति चीनीय-विपण्येन अमेरिकी-विपण्यस्य अपेक्षया सामाजिक-वाणिज्यस्य विकासः अधिकः अभवत्, यस्य लघु-वीडियो-आधारित-लाइव-आधारित-ई-वाणिज्यस्य इतिहासः लघुः अस्ति प्रसारणं करोति। तत् इदानीं चीन-अमेरिका-देशयोः मध्ये केचन महत्त्वपूर्णाः भेदाः त्यजति : उदाहरणार्थं २०२३ तमे वर्षे चीनदेशे सर्वेषां ई-वाणिज्यविक्रयस्य १४.४% भागः सामाजिकवाणिज्यस्य भागः भविष्यति, यदा तु अमेरिकी-आँकडा केवलं ४.४% एव अस्ति २०२१ तमे वर्षे चीनस्य कुलविक्रयस्य दशमांशं (३५१.६४ अरब अमेरिकीडॉलर् विरुद्धं ३६.६२ अब्ज अमेरिकीडॉलर्) अमेरिकीसामाजिकवाणिज्यस्य भागः एव भविष्यति ।


२०२२ तमस्य वर्षस्य नवम्बरमासे टिकटोक्-संस्थायाः ऑनलाइन-भण्डारः टिकटोक्-शॉप्-दत्तांश-मानचित्रं प्रारब्धम्

तस्मिन् एव काले चीनदेशे अमेरिकादेशे च सामाजिकवाणिज्यक्षेत्रे अन्तर्जालप्रसिद्धानां भूमिकाः अपि भिन्नाः सन्ति : अमेरिकनजनाः चीनदेशीयानां अपेक्षया अन्तर्जालप्रसिद्धैः सह स्वसम्बन्धस्य अधिकं मूल्यं ददति, यदा तु चीनदेशीयाः उत्पादस्य गुणवत्तायाः विषये अधिकं ध्यानं ददति उन्मत्तमूल्यानि च। जेनरेशन जेड् अमेरिकनजनानाम् ६७% जनाः प्रभावकानां विश्वासं कुर्वन्ति, ४४% जनाः प्रभावकानां कृते उत्पादाः क्रीतवन्तः । अतः अमेरिकादेशे भवन्तः जनाः ब्राण्ड्-विश्वासतः प्रभावशालिनः विश्वासं कुर्वन्ति इति द्रष्टुं शक्नुवन्ति ।

अतः मेटा इत्यादीनि कम्पनयः, ये अन्यकम्पनीनां सद्विचारानाम् प्रतिलिपिं कर्तुं प्रसिद्धाः सन्ति, तथैव यूट्यूबः, चीनदेशे किं प्रचलति इति दृष्ट्वा तस्मात् केचन तत्त्वानि गृह्णन्ति। यथा चीनीयकम्पनयः २०१० तमे दशके कृतवन्तः, तथैव नवजाताः चीनीयमञ्चाः पश्चिमदेशात् विकाससंकेतान् गृहीतवन्तः ।

अतः यद्यपि सांस्कृतिकभेदाः सन्ति तथापि प्रौद्योगिक्याः एकीकरणेन सह उभयतः ई-वाणिज्यस्य विकासमार्गाः अधिकसदृशाः भविष्यन्ति। यतः प्रेक्षकाणां मध्ये भेदानाम् अपेक्षया सामाजिकसॉफ्टवेयरस्य कृते यत् अधिकं महत्त्वपूर्णं तत् तस्य प्रणालीसञ्चालनतर्कः, गतिशीलता, एल्गोरिदम् च

वर्तमान समये Douyin ई-वाणिज्य मुख्यतया न्यूनमूल्येन, गैर-ब्राण्डेड उत्पादान् प्रदाति तथा च द्रुतं आवेगपूर्णं च विक्रयरूपान्तरणं चालयितुं लघु-वीडियो-उपयोगं करोति । महत्तरवस्तूनि क्रयणकाले चीनीयग्राहकाः क्रयणनिर्णयार्थं अधिकं समयं लभन्ते, अतः ते बृहत्तरेषु, अधिकपरम्परागतेषु ई-वाणिज्यमञ्चेषु क्रयणं कर्तुं प्रवृत्ताः भवन्ति । चीनदेशस्य अपि अतीव सुलभा प्रत्यागमननीतिः अस्ति, प्रत्यागतवस्तूनाम् संग्रहणार्थं कूरियराः आगन्तुं शक्नुवन्ति । परन्तु अमेरिकादेशे एतत् कार्यं न करोति, यत्र शॉपिङ्ग् कर्तारः पुनःप्रयोगस्य प्रतीक्षाय बहिः वितरणस्थानेषु वस्तूनि त्यक्तुं अर्हन्ति ।

वर्तमान अमेरिकीसामाजिकवाणिज्यविपण्ये अद्यापि महती वृद्धिक्षमता अस्ति यस्याः उपयोगः कर्तुं शक्यते। अमेरिकी ई-वाणिज्यक्षेत्रे विकासं त्वरितुं टिकटोक् इत्यस्य मञ्चस्य माध्यमेन अधिकानि नाम-ब्राण्ड्-वस्तूनि विक्रेतुं प्रोत्साहयितुं आवश्यकता भवितुम् अर्हति । परन्तु एतावता बहवः ब्राण्ड्-संस्थाः सम्मिलितुं अनिच्छन्ति स्म । परन्तु इतिहासं पश्यन् चीनदेशस्य सामाजिकवाणिज्यस्य वर्तमानस्तरं यावत् विकसितुं प्रायः नववर्षं यावत् समयः अभवत् । अद्यापि वयं अपेक्षां कर्तुं शक्नुमः यत् अमेरिकादेशः अपि तथैव प्रक्षेपवक्रं अनुसरति, चीनदेशस्य विकासानुभवः च अमेरिकादेशे सामाजिकवाणिज्यस्य भविष्यविकासाय आशाजनकः संकेतः अस्ति

अतः चीन-अमेरिका-देशयोः मध्ये व्यापार-प्रतिमान-प्रौद्योगिक्याः आधारेण अन्तरक्रियायाः कारणात् चीन-अमेरिका-ई-वाणिज्यस्य विकासे सहजीवी सम्बन्धः भविष्यति


अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। Observer.com WeChat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।