समाचारं

[विशेषलेखः] माइक्रोसॉफ्ट-विच्छेदः ८५ लक्षं विण्डोज-प्रणाली-यन्त्राणि प्रभावितं करोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइक्रोसॉफ्ट-विच्छेदः ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितं करोति

शेन् मि

अमेरिकादेशस्य Microsoft Corporation इत्यनेन २० दिनाङ्के उक्तं यत् वर्तमान-अनुमानानाम् अनुसारं "CrowdStrike" इति कम्पनीयाः सुरक्षासॉफ्टवेयर-उन्नयनस्य कारणेन बृहत्-प्रमाणेन विच्छेदः विश्वे माइक्रोसॉफ्ट-संस्थायाः विण्डोज-प्रचालन-प्रणाल्याः सुसज्जितानां प्रायः ८५ लक्ष-उपकरणानाम् प्रभावं कृतवान्, यत् तस्य समकक्षम् अस्ति वर्तमानकाले विण्डोज-प्रणालीभिः सह संस्थापितानां सर्वेषां उपकरणानां कृते कुलस्य १% तः न्यूनम् ।

यद्यपि कार्यक्रमदोषः सम्यक् कृतः तथापि तस्य प्रभावः अतिव्यापकरूपेण प्रसृतः, विभिन्नेषु उद्योगेषु बाधितस्य क्रमस्य पूर्णतया सामान्यतां प्राप्तुं समयः स्यात् साइबरसुरक्षासंस्थाः जनसमुदायं व्यवसायान् च स्मारयन्ति यत् अपराधिनः धोखाधड़ीं कृत्वा आँकडानां चोरीं कर्तुं अवसरस्य लाभं गृहीत्वा सावधानाः भवन्तु।

[क्रमः क्रमेण पुनर्स्थाप्यते]।

माइक्रोसॉफ्टस्य साइबरसुरक्षानिदेशकः डेविड् वेस्टन् एकस्मिन् ब्लॉग्-पोस्ट्-मध्ये अवदत् यत् यद्यपि प्रभाविताः यन्त्राणि "अल्प-प्रतिशतस्य प्रतिनिधित्वं कुर्वन्ति तथापि व्यापकः आर्थिक-सामाजिक-प्रभावः अनेकेषां महत्त्वपूर्ण-सेवानां संचालन-कम्पनीषु क्राउड्स्ट्राइकस्य भूमिकां प्रतिबिम्बयति" इति

Microsoft इत्यनेन उक्तं यत् Crowdstrike इत्यनेन Microsoft इत्यनेन स्वस्य Azure cloud service platform इत्यस्य उपयोगेन निर्मितस्य मरम्मतप्रक्रियायाः त्वरिततायै समाधानं प्रारम्भं कर्तुं साहाय्यं कृतम्। माइक्रोसॉफ्ट अमेजन वेब सर्विसेज तथा गूगल क्लाउड् प्लेटफॉर्म इत्यनेन सह अपि कार्यं करिष्यति यत् मरम्मतस्य प्रगतेः विषये यत् सूचनां ज्ञायते तत् साझां करिष्यति।

१८ दिनाङ्के १९:०० GMT वादनात् आरभ्य (१९ तमे दिनाङ्के बीजिंगसमये ३:००) आरभ्य विश्वस्य अनेकस्थानेषु Microsoft Windows प्रणालीनां उपयोगं कुर्वन्तः सङ्गणकाः अमेरिकनसङ्गणकसुरक्षाप्रौद्योगिकीकम्पनी "Zhongdike" इत्यस्य सुरक्षासॉफ्टवेयर-अद्यतनस्य कारणेन न्यूनाः अभवन्, तथा "नीलपर्दे" प्रादुर्भूतः विमानसेवा, चिकित्सासेवा, मीडिया, वित्त, खुदरा, रसदः इत्यादयः बहवः उद्योगाः प्रभाविताः अभवन् । झोङ्गडाइक् इत्यनेन उक्तं यत् माइक्रोसॉफ्ट विण्डोज प्रणालीनां कृते तस्य सुरक्षासॉफ्टवेयर उन्नयनस्य "कोड् त्रुटिः" अभवत् तथापि त्रुटिः सम्यक् कृता अस्ति तथापि यतः अत्यधिकाः कम्पनयः सम्मिलिताः आसन्, सर्वेषां सङ्गणकानां "नीलवर्णीयः" screens" पुनः स्थापिताः आसन्। सामान्यता अद्यापि किञ्चित् समयं गृह्णीयात्।

एतेन विच्छेदेन विश्वस्य सहस्राणि विमानयानानि रद्दीकृतानि, दशसहस्राणि विमानयानानि विलम्बितानि, बहुसंख्याकाः यात्रिकाः विमानस्थानकेषु अटन्ति स्म २० दिनाङ्कात् प्रभावितक्षेत्रेषु विमानयानस्य कार्याणि क्रमेण पुनः आरब्धानि सन्ति ।

अमेरिकीविमाननिरीक्षणजालस्थले प्राप्तानि आँकडानि दर्शयन्ति यत् २० दिनाङ्के पूर्वसमये मध्याह्नपर्यन्तं तस्मिन् दिने विश्वव्यापीरूपेण २००० तः अधिकाः विमानयानानि रद्दीकृतानि आसन्, यत् १९ दिनाङ्के ५१०० तः अधिकानि विमानयानानि रद्दीकृतानि आसन्

एसोसिएटेड् प्रेस इत्यस्य अनुसारं २० दिनाङ्के रद्दीकृतेषु विमानयानेषु प्रायः १६०० विमानयानानि अमेरिकादेशे आसन् । डेल्टा एयरलाइन्स् इति विमानसेवाया: विच्छेदेन सर्वाधिकं प्रभावितेषु अन्यतमम् आसीत्, यत् तस्मिन् दिने नियोजितविमानयानानां चतुर्थांशं भागं गृह्णाति स्म युनाइटेड् एयरलाइन्स् इत्यनेन प्रायः ४०० विमानयानानि रद्दीकृतानि ।

विमाननदत्तांशविश्लेषणसंस्थायाः रुइसियु इत्यस्य आँकडानुसारं २० दिनाङ्के अमेरिकीविमानसेवासञ्चालकानां विमानस्य रद्दीकरणस्य दरः प्रायः ३.५% आसीत्, यत् केवलं तस्य आस्ट्रेलियादेशस्य समकक्षेभ्यः न्यूनम् आसीत् यूनाइटेड् किङ्ग्डम्, फ्रान्स्, ब्राजील् च देशेषु विमानस्य रद्दीकरणस्य दरं प्रायः १%, कनाडा, इटली, भारते च विमानस्य रद्दीकरणस्य दरं प्रायः २% अस्ति ।

यूरोपे मार्गस्य विमानस्थानकस्य च परिचालनं शनैः शनैः सामान्यं भवति । ड्यूचे लुफ्थान्सा तथा तस्य यूरोपीयविमानसेवाभिः कुलम् दर्जनशः विमानयानानि रद्दीकृतानि, परन्तु मूलभूतसेवाः पुनः स्थापिताः । जर्मनीदेशस्य सूचनासुरक्षाकार्यालयेन २० दिनाङ्के अपराह्णे उक्तं यत् जर्मनीदेशस्य अधिकांशक्षेत्रेषु स्थितिः स्थिरतां प्राप्नोति, परन्तु अद्यापि विच्छेदस्य पश्चात् प्रभाविताः कम्पनयः बहुसंख्याकाः सन्ति।

["अग्नेः लाभं ग्रहीतुं" सावधानाः भवन्तु] ।

विभिन्नेषु देशेषु साइबरसुरक्षा एजेन्सीः तथा च ZhongDike इत्यस्य कार्यकारीणां कृते एकं चेतावनी जारीकृतम् यत् ZhongDai कर्मचारिणः अथवा अन्यसङ्गठनानां तकनीकीविशेषज्ञाः इति अभिनयं कुर्वन्तः अपराधिनः सन्ति, ये प्रभावितव्यक्तिभ्यः अथवा कम्पनीभ्यः कम्प्यूटरप्रणालीमरम्मतं प्रदातुं अभिनयं कुर्वन्ति , लाभाय दत्तांशः अपहृतः भवति, अतः सर्वेषां सतर्कतायाः आवश्यकता वर्तते।

यूके-देशस्य राष्ट्रिय-साइबर-सुरक्षा-केन्द्रेण उक्तं यत्, विच्छेद-माध्यमेन आँकडानां चोरी-प्रयासानां वृद्धिः दृष्टा अस्ति । केन्द्रस्य पूर्वमुख्यकार्यकारी सियरान् मार्टिन्, यः अधुना आक्सफोर्डविश्वविद्यालये अध्यापयति, सः अवदत् यत् एकस्याः घटनायाः कारणेन गम्भीरः वैश्विकदत्तांशविघटनः अभवत् इति सः आश्चर्यचकितः नास्ति, परन्तु "किञ्चित् आश्चर्यचकितः यत् एतत् अतीव प्रतिष्ठितस्य साइबरसुरक्षाकम्पनीयाः कारणेन अभवत्" इति ." सॉफ्टवेयर उन्नयनस्य कारणम्" इति । "'झोङ्गडाइक' कम्पनी अतीव तीक्ष्णप्रश्नानां सामना करिष्यति। एतत् सॉफ्टवेयर उन्नयनं गुणवत्तानियन्त्रणप्रक्रियाम् कथं उत्तीर्णं जातम्? स्पष्टतया परीक्षणतन्त्रं विफलं जातम्, यद्यपि तत् किमपि नासीत्।

मार्टिन् इत्यनेन उक्तं यत् यूके-यूरोपीयसङ्घस्य सदस्यराज्यसर्वकाराणां कृते एतादृशानां प्रणालीदुर्घटनानां निवारणाय उपायाः कर्तुं कठिनं भविष्यति, "यतोहि वयं पूर्वमेव प्रौद्योगिक्याः अत्यन्तं अमेरिकनसंस्करणस्य उपरि अवलम्बन्ते तथा च किमपि (निवारक) उपायं कर्तुं शक्तिः हस्ते नास्ति of many European countries." अन्तः" इति । (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)