समाचारं

सीमापार-साप्ताहिक-रिपोर्ट्丨अमेजन-प्राइम-दिवसेन नूतन-विक्रय-अभिलेखः स्थापितः;

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता डोङ्ग जिंग्यी इत्यनेन शङ्घाईतः समाचारः दत्तः

विगतसप्ताहे (७.१५-७.२१) सीमापार-ई-वाणिज्य-उद्योगे के विकासाः अभवन्?

उद्योगस्य अवलोकनम्

मर्स्कः - लालसागरे वैरभावेन कम्पनीयाः सम्पूर्णं जहाजजालं प्रभावितम् अस्ति

मर्सक् इत्यनेन स्थानीयसमये जुलैमासस्य १७ दिनाङ्के उक्तं यत् लालसागरे शत्रुतायाः कारणेन तस्य कंटेनरशिपिङ्गव्यापारे व्यत्ययः विस्तारितः अस्ति, सम्प्रति तस्य सम्पूर्णं जहाजयानजालं प्रभावितम् अस्ति। मर्सक्-सङ्घस्य मुख्यकार्यकारी के वेनशेङ्गः अवदत् यत् कम्पनीयाः सर्वाणि जहाजानि ये पालं कर्तुं शक्नुवन्ति तथा च पूर्वं न्यूनतया उपयुज्यमानाः सर्वे जहाजाः अधुना पुनः नियोजिताः येन क्षमता-अन्तरं पूरयितुं प्रयत्नः कृतः, परन्तु एतेन आगामिषु मासेषु माङ्गं पूरयितुं अद्यापि असम्भाव्यम्।

वर्षस्य प्रथमार्धे कुलम् १७,६८७ नूतनानां ऊर्जावाहनानां निर्यातः अभवत्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत् ।

चीन-सङ्घस्य वाहननिर्मातृसङ्घस्य नवीनतम-आँकडानां अनुसारं जनवरी-मासात् जून-मासपर्यन्तं ६०५,००० नवीन-ऊर्जा-वाहनानां निर्यातः अभवत्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत् तेषु नेझा-आटोमोबाइल-संस्थायाः जनवरी-मासात् जून-मासपर्यन्तं कुलम् १७,६८७ नवीन-ऊर्जा-वाहनानि निर्यातितानि, यत् वर्षे वर्षे १५४% वृद्धिः अभवत्, नूतन-कार-निर्माण-बलानाम् मध्ये प्रथम-स्थानं, नूतन-ऊर्जा-निर्यातेषु कार-कम्पनीषु च पञ्चमस्थानं प्राप्तवान्

निर्माणयन्त्राणि उद्योगस्य विक्रयः पुनः आगच्छति, विदेशेषु विक्रयः महत्त्वपूर्णः वृद्धिबिन्दुः भवति

१७ जुलै दिनाङ्के सानी हेवी इण्डस्ट्री, शुगेन् इन्टरनेट् इत्यादिभिः संयुक्तरूपेण प्रकाशितस्य "एक्सकेवेटर इन्डेक्" इत्यस्य नवीनतमाः प्रासंगिकाः आँकडा: मम देशस्य निर्माणयन्त्राणां उपकरणानां च परिचालनदरेण पुनर्प्राप्तेः लक्षणं दृश्यते इति ज्ञातम्। उत्खननयन्त्राणां प्रतिनिधित्वेन निर्मितानाम् निर्माणयन्त्राणां उत्पादानाम् विक्रयणं त्रयः मासाः यावत् क्रमशः सकारात्मकवृद्धिः प्राप्ता अस्ति । तेषु विदेशं गमनम् निर्माणयन्त्र-उद्योगस्य कृते नूतनं महत्त्वपूर्णं वृद्धि-बिन्दुः अभवत् ।

झोङ्गताई प्रतिभूतिः : चीनस्य निर्यातभागः वर्षस्य उत्तरार्धे लचीलापनं निरन्तरं निर्वाहयिष्यति

झोङ्गताई सिक्योरिटीज इत्यस्य शोधप्रतिवेदने दर्शितं यत् अस्मिन् वर्षे आरम्भात् चीनस्य विदेशीयमागधा घरेलुमागधापेक्षया अधिकं प्रबलं वर्तते, निर्यातः च वर्तमानस्य चीनस्य अर्थव्यवस्थायाः महत्त्वपूर्णः समर्थनः अस्ति। परन्तु मेमासे पीएमआई-नवनिर्यात-आदेश-सूचकाङ्कः, निर्यात-वितरण-मूल्यं च वर्ष-वर्षम् इत्यादीनां प्रमुख-सूचकानाम् आधारेण निर्यातस्य सीमान्त-मन्दतायाः दबावः भवति विदेशेषु पुनः पूरणेन चालिताः विश्वव्यापारसंस्था इत्यादयः अन्तर्राष्ट्रीयसंस्थाः भविष्यवाणीं कुर्वन्ति यत् २०२४ तमे वर्षे वैश्विकवस्तूनाम् व्यापारस्य परिमाणं वर्धते।चीनस्य निर्यातस्य उपरि दबावः मुख्यतया भागस्य न्यूनतायाः कारणेन आगच्छति। २०२४ तमस्य वर्षस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् चीनस्य निर्यातभागः लचीलतां निरन्तरं निर्वाहयिष्यति ।

कम्पनी समाचार

अमेजन-प्राइम-दिवसस्य समये अमेरिकी-देशस्य ऑनलाइन-विक्रयः १४.२ अरब-डॉलर्-रूप्यकाणां अभिलेख-उच्चतां प्राप्तवान्

एडोब एनालिटिक्स इत्यस्य प्रतिवेदनानुसारं अमेजनस्य द्विदिनात्मके प्राइम डे इत्यस्य आयोजने अमेरिकी-अनलाईन-विक्रयः ११% वर्धितः, १४.२ अरब-डॉलर् इति अभिलेखः अभवत् । अमेजन इत्यनेन उक्तं यत् अस्मिन् वर्षे प्राइम डे विक्रयः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, पूर्ववर्षेभ्यः अपेक्षया द्वयोः दिवसयोः अधिकानि वस्तूनि विक्रीताः। एडोब इत्यनेन उक्तं यत् अस्मिन् वर्षे विक्रयः विद्यालयं प्रति शॉपिङ्ग् इत्यनेन चालितः, यत्र २०२४ तमस्य वर्षस्य जूनमासे दैनिकविक्रयस्तरस्य तुलने द्विदिनस्य प्राइम डे-सम्बद्धः व्ययः २१६% वर्धितः

वैश्विकतृतीयपक्षविक्रेतारः प्राइमदिवसस्य समये २० कोटिभ्यः अधिकानि वस्तूनि विक्रीतवन्तः

१८ जुलै दिनाङ्के अमेजन इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य प्राइम डे इत्यस्य द्विदिनात्मके कार्यक्रमे अमेजन इत्यनेन पूर्ववर्षेभ्यः अधिकानि उत्पादनानि विक्रीताः, अतः अस्मिन् वर्षे प्राइम डे अमेजन इत्यस्य इतिहासे सर्वाधिकं बृहत् अभवत् तेषु वैश्विकतृतीयपक्षविक्रेतारः अपि आयोजनस्य समये उत्तमं प्रदर्शनं कृतवन्तः । चीनीयविक्रेतारः समाविष्टाः वैश्विकतृतीयपक्षविक्रेतारः मुख्यतया लघुमध्यम-आकारस्य उद्यमाः २० कोटिभ्यः अधिकानि वस्तूनि विक्रीतवन्तः । अस्मिन् वर्षे अपि अमेजन-प्राइम-दिने लघु-मध्यम-उद्यमानां कृते सर्वाधिकं प्रचार-प्रचारः अन्तर्भवति ।

मेइटुआन् टेकआउट् आधिकारिकतया रियाद्-नगरे सितम्बर-मासात् अक्टोबर्-मासपर्यन्तं प्रारब्धः भवितुम् अर्हति

रिपोर्ट्-अनुसारं रियाद्-नगरे Meituan Takeout’s तैनाती द्रुतगत्या प्रगतिशीलः अस्ति तथा च अनेके प्रमुखाः अन्तर्राष्ट्रीय-भोजन-सञ्चालकाः सम्पर्कं कृतवन्तः | स्थानीयसवारकम्पनीनां संख्याभिः सह प्राप्तः । अस्याः पृष्ठभूमितः मेइटुआन् वाइमै इत्यस्य आधिकारिकतया रियाद्-नगरे सितम्बर-मासे अथवा अक्टोबर्-मासे प्रारम्भः भवितुं शक्नोति ।

टेमु फ्रांस्-देशे विगत-९० दिवसेषु ९६% पुनरावृत्ति-ग्राहक-दरः अस्ति

विगत ९० दिवसेषु टेमु फ्रांस् स्टेशनस्य पुनरावृत्तिग्राहकदरः ९६% यावत् अधिकः अस्ति, उपयोक्तुः चिपचिपाहटः च अत्यन्तं प्रबलः अस्ति । तस्मिन् एव काले टेमु उपभोक्तारः ऑनलाइन अतीव सक्रियः सन्ति, प्रतिवर्षं औसतेन २५०० यूरो व्यययन्ति, यदा तु मार्केट् औसतं १,८०० भवति, यत् मार्केट् औसतात् प्रायः ४०% अधिकम् अस्ति तदतिरिक्तं टेमु-ग्राहक-आधारस्य संतुलितं लैङ्गिक-वितरणं भवति तथा च जेनरेशन एक्स तथा बेबी-बूमर-जनाः अनुकूलाः सन्ति, येन आयुवर्गेषु तस्य विपण्य-प्रवेशः प्रदर्श्यते

तेमुः अनेकेषु देशेषु ब्राण्ड्-मोबाईल्-फोनानां विक्रयं आरभते

समाचारानुसारं जूनमासात् आरभ्य टेमुः अमेरिका, यूनाइटेड् किङ्ग्डम्, फ्रान्स् इत्यादिषु देशेषु क्षेत्रेषु च ब्राण्ड्-स्मार्टफोनानां विक्रयं आरब्धवान् । अधिकांशः ब्राण्ड्-युक्ताः मोबाईल-फोनाः विदेशेषु स्थानीय-वितरणस्य समर्थनं कुर्वन्ति, तथा च मञ्चः ८ कार्यदिनेषु वितरणस्य अनुमानं करोति । सम्प्रति अस्मिन् मञ्चे विक्रीयमाणाः ब्राण्ड्-मोबाइल-फोनाः मुख्यतया शाओमी-सैमसंग-इत्येतयोः सन्ति । एतेषां परिवर्तनानां परिचिताः जनाः अवदन् यत् विक्रीयमाणाः अधिकांशः ब्राण्ड्-युक्ताः मोबाईल-फोनाः अर्ध-प्रबन्धित-उत्पादाः सन्ति, तथा च आपूर्ति-स्रोताः अधिकतया विविध-मोबाईल-फोन-ब्राण्ड्-विदेशीय-व्यापारिणां भण्डारे मॉडल्-रूपेण सन्ति मञ्चः प्रतियोगिनां अपेक्षया अधिकं लाभप्रदं मूल्यं प्राप्तुं आपूर्तिमूल्यानां आधारेण व्यापारिभ्यः अनुदानं दास्यति।

अलीबाबा इन्टरनेशनल् एआइ प्रगतेः घोषणां करोति: ४० तः अधिकेषु ई-वाणिज्यपरिदृश्येषु कार्यान्वितम्, ५,००,००० व्यापारिणां सेवां करोति

१६ जुलै दिनाङ्के अलीबाबा इन्टरनेशनल् इत्यनेन आयोजितायां एआइ-विषयकसाझेदारी-समागमे अलीबाबा-अन्तर्राष्ट्रीय-डिजिटल-व्यापार-समूहस्य उपाध्यक्षः एआइ-व्यापारस्य प्रमुखः च झाङ्ग-कैफू इत्यनेन प्रकटितं यत् वर्तमान-ई-वाणिज्यक्षेत्रे एआइ-इत्यस्य माङ्गं क्रॉस्- सीमाव्यापारिणः उच्छ्रिताः सन्ति। अलीबाबा इन्टरनेशनल् इत्यस्य आँकडानि दर्शयन्ति यत् समासे व्यापारिणां एआइ-आह्वानं प्रत्येकं मासद्वये द्विगुणं भवति । विगतवर्षे अलीबाबा इन्टरनेशनल् इत्यनेन एआइ-दलस्य स्थापना कृता, ४० तः अधिकेषु परिदृश्येषु एआइ-क्षमतायाः परीक्षणं कृतम्, ५,००,००० लघु-मध्यम-आकारस्य व्यापारिणः सशक्ताः, १० कोटि-उत्पादानाम् अनुकूलनं च कृतम्

ताओबाओ "बृहत् वस्त्रस्य वैश्विकनिःशुल्कशिपिङ्गयोजना" प्रारभते।

ताओबाओ विदेशं गन्तुं "Global Free Shipping Plan for Big Clothing" इति प्रारब्धवान् इति कथ्यते । ताओबाओ क्लोथिङ्ग् इत्यनेन विदेशेषु उपभोक्तृभ्यः प्रत्यक्षतया उच्चडाकशुल्कसहायता, निःशुल्कशिपिङ्गं च प्रदास्यति। व्यापारिणां स्वतन्त्रमूल्यनिर्धारणं मालवाहनाधिकारश्च भवति अन्यस्य भण्डारस्य उद्घाटनस्य आवश्यकता नास्ति, आदेशं प्राप्त्वा तेषां केवलं मालम् आन्तरिकपात्रगोदामं प्रति प्रेषयितुं आवश्यकता नास्ति आगमनसमये 0 पुनरागमनं, 0 धनवापसीं, 0 मालवाहनबीमा च पुष्टिः भविष्यति।

एण्ट् ग्रुप् सीमापारं भुक्तिव्यापारं आरभ्य बीएनपी परिबास् इत्यनेन सह सहकार्यं करोति

एण्ट् इन्टरनेशनल् इत्यस्य अध्यक्षः डग्लस् फीगिन्, बीएनपी परिबास् इत्यस्य नकदप्रबन्धनस्य, भुगतानस्य, व्यापारसमाधानस्य, कारकस्य च वैश्विकप्रमुखः पियरे फेर्स्टैण्ड् च ज्यूरिच्-नगरे २०२४ तमस्य वर्षस्य जुरिच्-मासस्य ३ दिनाङ्के सहमतिपत्रे हस्ताक्षरं कृतवन्तौ ।द्वयोः पक्षयोः विकासाय सहमतिः अभवत् a number of important plans, France BNP Paribas इत्यनेन एण्ट् इन्टरनेशनल् इत्यनेन सह डिजिटल-भुगतानम् अन्येषु च व्यवसायेषु सहकार्यं भविष्यति। बीएनपी परिबास् एण्ट् फाइनेन्शियल इत्यनेन संचालितेन “अलिपे+” इत्यनेन सह सहकार्यं करिष्यति यत् यूरोपे ये व्यापारिणः बीएनपी परिबास् इत्यस्य अधिग्रहणसेवानां उपयोगं कुर्वन्ति ते “अलिपे+” इत्यस्य माध्यमेन भुगतानं स्वीकुर्वन्ति

बबल मार्ट् इत्यस्य शततमः विदेशेषु भण्डारः जकार्तानगरे उद्घाटितः अस्ति

१९ जुलै दिनाङ्के जकार्ता-नगरे प्रथमः इन्डोनेशिया-देशस्य बबल-मार्ट-भण्डारः आधिकारिकतया उद्घाटितः । २०२० तमस्य वर्षस्य सितम्बरमासे दक्षिणकोरियादेशस्य सियोल्-नगरे बबल-मार्ट्-इत्यस्य प्रथमः विदेश-भण्डारः उद्घाटितः । इन्डोनेशियादेशस्य प्रथमः भण्डारः विदेशेषु बबल मार्ट् इत्यस्य शततमः भण्डारः अस्ति तथा च हाङ्गकाङ्ग, मकाओ, ताइवानदेशेषु च बबल मार्ट् इत्यस्य विदेशव्यापारस्य कृते अपि महत्त्वपूर्णः माइलस्टोन् अस्ति ।

अस्मिन् वर्षे सेप्टेम्बरमासे Three Sheep’s U.S.शाखा उद्घाटनस्य योजना अस्ति

सान्याङ्ग-समूहस्य संस्थापकः लु वेन्किङ्ग् इत्यनेन अद्यैव लाइव-प्रसारणे उक्तं यत् सान्याङ्ग-समूहस्य अमेरिकी-शाखा अस्मिन् वर्षे सितम्बर-मासे लॉस-एन्जल्स-नगरे उद्घाटनस्य योजना अस्ति २०२४ तमस्य वर्षस्य जनवरीमासे थ्री मेषः आधिकारिकतया टिकटोक् इत्यस्य विदेशेषु वितरणविन्यासस्य आरम्भं कृतवान् प्रथमः विरामः सिङ्गापुरः आसीत्, तथा च लाइव् प्रसारणार्थं स्थानीयसिङ्गापुरविशेषज्ञैः सह सहकार्यं कृतवान् । सम्प्रति थ्री मेषः थाईलैण्ड्, मलेशिया, सिङ्गापुर इत्यादिषु अनेकेषु देशेषु विपण्यं उद्घाटितवान् अस्ति हाङ्गकाङ्ग-कम्पनी अपि सम्प्रति सज्जतायां वर्तते, शीघ्रमेव उद्घाट्यते च।

सीमापारविक्रेता टोङ्गटुओ टेक्नोलॉजी आधिकारिकतया हुआकाई यिबाई इत्यस्मिन् विलीनः अभवत्

अद्यतने, Huakai Yibai प्रौद्योगिकी कं, लिमिटेड आधिकारिकतया Shenzhen Tongtuo प्रौद्योगिकी कं, लिमिटेड, लेनदेन राशि 700 मिलियन आरएमबी अधिग्रहण सम्पन्न। टोङ्गटुओ टेक्नोलॉजी २००४ तमे वर्षे स्थापिता, तस्य मुख्यालयः शेन्झेन्-नगरे अस्ति इति कथ्यते । कम्पनीयाः मुख्यव्यापारः मुख्यतया B2C अस्ति, यस्य पूरकं लघु B2B अस्ति उपभोक्तारः।