समाचारं

टेस्ला - बर्लिन-कारखाने अस्मिन् वर्षे १० लक्षं वृक्षाः रोपिताः सन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन जुलैमासस्य २१ दिनाङ्के टेस्ला इत्यनेन अस्मिन् सप्ताहे X इत्यत्र घोषितं यत् तस्य बर्लिन-कारखानम् २०२४ तमे वर्षे १० लक्षं वृक्षान् रोपयिष्यति इति । परितः वृक्षाणां कटनं भवति इति कारखानस्य विस्तारस्य योजनायाः विषये स्थानीयनिवासिभिः विरोधस्य समये एषा वार्ता आगता।


आईटी हाउस् इत्यनेन अवलोकितं यत् टेस्ला इत्यनेन कम्पनीयाः वृक्षरोपणप्रकल्पं विस्तरेण दर्शयन् एकं भिडियो प्रकाशितम् । टेस्ला इत्यनेन सम्पूर्णप्रक्रियायाः निरीक्षणार्थं ब्योर्न् इति व्यावसायिकं रेन्जरं अपि नियुक्तम् । विशालं वृक्षरोपणकार्यं कुशलतया सम्पन्नं कर्तुं टेस्ला इत्यनेन विशेषतया वृक्षरोपणयन्त्रमपि विकसितम् ।


टेस्ला बर्लिन-कारखानस्य निर्माणकाले एव प्रतिज्ञातवान् यत् कटितवृक्षाणां संख्यायाः त्रिगुणं क्षतिपूर्तिः भविष्यति इति ।

परन्तु टेस्ला इत्यस्य वृक्षरोपण-अभियानेन स्थानीय-निवासिनां विरोधः पूर्णतया न निवारितः । यथा यथा कारखानस्य विस्तारः भवति तथा तथा कम्पनी अधिकान् वृक्षान् कटयितुं प्रवृत्ता अस्ति, येन विरोधस्य नूतनः तरङ्गः प्रवर्तते । पर्यावरणविदः समीपस्थेषु वनेषु वृक्षगृहाणि अपि निर्मितवन्तः येन कारखानस्य विस्तारः न भवति ।

यद्यपि टेस्ला-संस्थायाः बर्लिन-कारखान-विस्तारस्य प्रारम्भिक-अनुमतिः प्राप्ता अस्ति तथापि तदनन्तरं अनुमोदन-प्रक्रियायां अद्यापि बहवः आव्हानाः सन्ति ।

टेस्ला इत्यस्य वृक्षरोपणक्रिया पर्यावरणदबावस्य प्रतिक्रियारूपेण बहिः जगति दृश्यते तथापि निरन्तरं विरोधानां पर्यावरणसंशयानां च सम्मुखे टेस्ला कारखानाविस्तारं सफलतया प्रवर्तयितुं शक्नोति वा इति अद्यापि अधिकं अवलोकनस्य आवश्यकता वर्तते