समाचारं

लैटिस् Certus-NX-28 तथा NX-09 लघु FPGA चिप्स् प्रक्षेपयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलैमासस्य २१ दिनाङ्के ज्ञातं यत् लैटिस् सेमीकण्डक्टर् इत्यनेन द्वौ नूतनौ प्रकाशितौलघु FPGA चिप्स् Certus-NX-28 तथा Certus-NX-09, क्रमशः 28K तथा 9K तर्क-एककाः प्रदाति, न्यूनतमः संकुलस्य आकारः केवलं 6 x 6mm अस्ति ।

  • Certus-NX-28: 28K तर्क कोशिका, 1054Kb EBR, 1024Kb LRAM

  • Certus-NX-09: 9K तर्क कोशिका, 270Kb EBR, 1536Kb LRAM


समाचारानुसारं .जाली Certus-NX श्रृङ्खला कम-शक्तिसामान्य-उद्देश्य-FPGA रूपेण स्थिता, 1.5Gbps डिफरेन्शियल IO इत्यस्य उपयोगेन, 5Gbps PCIe, 1.25Gbps SGMII (GigE नेटवर्क् पोर्ट्) तथा 1066 Mbps DDR3 स्मृतिः समर्थयति ।


▲आधिकारिक वेबसाइट पृष्ठ

IT House इत्यनेन अवलोकितं यत् FPGA चिप्स् इत्यस्य एषा श्रृङ्खला अपि प्रदातिवाणिज्यिक, औद्योगिक एवं मोटर वाहन (AEC-Q100 योग्य) तापमान ग्रेड, उपयोक्तारः न्यूनशक्ति-उपभोगं उच्च-प्रदर्शन-विधानं च चयनं कर्तुं शक्नुवन्ति, तथा च कन्दुकस्य पिचः ०.५ तथा ०.८ मि.मी.