समाचारं

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितिः : कृत्रिमगुप्तचरसुरक्षापरिवेक्षणव्यवस्थायाः स्थापना

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २१ जुलै दिनाङ्के ज्ञापितं यत् सिन्हुआ न्यूज एजेन्सी "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति


चित्र स्रोतः Pixabay

व्यापकजालप्रबन्धनव्यवस्थायां सुधारः करणीयः इति उल्लेखः अस्ति । संजालप्रबन्धनव्यवस्थायाः सुधारं गभीरं कुर्वन्तु, संजालसामग्रीनिर्माणं प्रबन्धनकार्यं च एकीकृत्य, समाचारप्रचारस्य एकीकृतप्रबन्धनस्य, ऑनलाइनजनमतस्य च प्रचारं कुर्वन्तु। जननात्मककृत्रिमबुद्धेः विकासप्रबन्धनतन्त्रे सुधारः करणीयः। साइबरस्पेस् मध्ये कानूनस्य शासनस्य निर्माणं सुदृढं कर्तुं, जालपारिस्थितिकीशासनस्य दीर्घकालीनतन्त्रे सुधारं कर्तुं, नाबालिगानां कृते जालसंरक्षणकार्यव्यवस्थायां सुधारं कर्तुं च। जालसुरक्षाव्यवस्थायाः निर्माणं सुदृढं कर्तुं कृत्रिमबुद्धिसुरक्षापरिवेक्षणव्यवस्थां च स्थापयितुं आवश्यकम् अस्ति ।

प्रतिभाविकासव्यवस्थायाः, तन्त्रस्य च सुधारः गहनः भवेत् इति उक्तम् । अधिकं सक्रियं, अधिकं मुक्तं, अधिकं प्रभावी च प्रतिभानीतिं कार्यान्वितं कुर्वन्तु, स्वतन्त्रप्रतिभाप्रशिक्षणतन्त्रे सुधारं कुर्वन्तु, तथा च राष्ट्रिय उच्चस्तरीयप्रतिभाउच्चभूमिस्य निर्माणं त्वरितं कुर्वन्तु तथा च प्रतिभानां आकर्षणस्य, एकत्रीकरणस्य च मञ्चस्य। राष्ट्रिय-रणनीतिक-प्रतिभायाः निर्माणं त्वरयितुं, रणनीतिक-वैज्ञानिकानां, प्रथम-श्रेणी-वैज्ञानिक-प्रौद्योगिकी-नेतृणां, नवीनता-दलानां च संवर्धनं कर्तुं ध्यानं दत्तुं, उत्कृष्ट-इञ्जिनीयर-महान-शिल्पिनां, उच्च-कुशल-प्रतिभानां च संवर्धनं प्रति ध्यानं दत्त्वा, सर्वप्रकारस्य प्रतिभानां गुणवत्तां सुधारयितुम्। प्रथमश्रेणीयाः औद्योगिक-तकनीकी-कर्मचारिणां दलं निर्मायताम्। प्रतिभानां क्रमबद्धप्रवाहतन्त्रे सुधारः, क्षेत्रेषु प्रतिभानां तर्कसंगतवितरणं प्रवर्धयितुं, पूर्वमध्यपश्चिमेषु प्रतिभासहकार्यं गभीरं कर्तुं च। युवानां अभिनवप्रतिभानां कृते आविष्कारस्य, चयनस्य, प्रशिक्षणस्य च तन्त्रेषु सुधारं कुर्वन्तु तथा च युवानां वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणां उपचारस्य उत्तमरीत्या रक्षणं कुर्वन्तु। वैज्ञानिकसंशोधकाः वैज्ञानिकसंशोधने एकाग्रतां स्थापयितुं शक्नुवन्ति इति व्यवस्थायां सुधारं कुर्वन्तु। प्रतिभाप्रोत्साहनतन्त्रं सुदृढं कुर्वन्तु, नियोक्तारं अधिकृत्य प्रतिभानां बाधां शिथिलं कर्तुं आग्रहं कुर्वन्तु। नवीनताक्षमता, गुणवत्ता, प्रभावशीलता, योगदानं च उन्मुखं प्रतिभामूल्यांकनव्यवस्थां स्थापयन्तु। विश्वविद्यालयानाम्, वैज्ञानिकसंशोधनसंस्थानां, उद्यमानाम् च कृते प्रतिभाविनिमयमार्गान् उद्घाटयन्तु। विदेशेषु प्रतिभापरिचयस्य समर्थनस्य गारण्टीतन्त्रस्य च सुधारं कृत्वा अन्तर्राष्ट्रीयप्रतिस्पर्धां प्रतिभाव्यवस्थां निर्मातुम्। उच्चकुशलप्रतिभानां कृते आप्रवासव्यवस्थायाः स्थापनायाः अन्वेषणं कुर्वन्तु।

तस्मिन् उल्लेखः कृतः यत् महाविद्यालयानाम् विश्वविद्यालयानाञ्च सुधारस्य श्रेणीनुसारं प्रचारः करणीयः, तथा च वैज्ञानिक-प्रौद्योगिकी-विकासेन तथा च राष्ट्रिय-रणनीतिक-आवश्यकताभिः चालितानां विषय-परिवेशानां प्रतिभा-प्रशिक्षण-प्रतिमानानाञ्च समायोजनार्थं तन्त्रं स्थापनीयम् | सुदृढं करणीयम्।मूलभूतविषयाणां, उदयमानविषयाणां, अन्तरविषयविषयाणां निर्माणं, शीर्षप्रतिभानां संवर्धनं च सुदृढं कर्तव्यं, नवीनक्षमतानां संवर्धनं च सुदृढं कर्तुं प्रयत्नाः करणीयाः। विश्वविद्यालयानाम् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-तन्त्रे सुधारः, उपलब्धि-परिवर्तनस्य दक्षतायां सुधारः च। विज्ञान-प्रौद्योगिकी-शिक्षायाः मानविकी-शिक्षायाः च मध्ये समन्वयं सुदृढं कुर्वन्तु। व्यावसायिकशिक्षाव्यवस्थायाः निर्माणं त्वरितुं यत् व्यावसायिकशिक्षां सामान्यशिक्षायाः उद्योगस्य च शिक्षायाः च सह एकीकृत्य स्थापयति। छात्र-इण्टर्नशिप-अभ्यास-व्यवस्थायां सुधारं कुर्वन्तु।

IT Home निर्णयस्य मूलपाठं संलग्नं करोति: https://www.gov.cn/zhengce/202407/content_6963770.htm