समाचारं

राष्ट्रियदलेन केषु औषधसमूहेषु बहु निवेशः कृतः?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थापिताः औषधकम्पनयः स्वलाभं व्ययस्य न्यूनीकरणात् दक्षतासुधारात् च प्राप्नुवन्ति, यदा तु उदयमानाः औषधकम्पनयः विपण्यविस्तारात् स्वलाभं प्राप्नुवन्ति



पाठ |. "वित्त" संवाददाता झाओ तियान्यू
सम्पादक |

२०२४ तमस्य वर्षस्य अर्धभागे औषध-स्वास्थ्य-उद्योगस्य प्रदर्शनं क्रमेण उद्भूतम् अस्ति ।

१८ जुलैपर्यन्तं ए-शेयर-औषध-स्वास्थ्य-उद्योगस्य ९७ कम्पनीभिः वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम् अस्ति तेषु ५८ कम्पनयः शुद्धलाभवृद्धिं प्राप्तुं शक्नुवन्ति, ३९ कम्पनयः च न्यूनतां प्राप्नुयुः इति अपेक्षा अस्ति तदतिरिक्तं पञ्चमांशचतुर्भागाः अद्यापि स्वपरिणामान् न प्रकाशितवन्तः।

अस्मिन् समये कार्यप्रदर्शनस्य पूर्वानुमानं सामान्यतया प्रमाणितसार्वजनिकलेखाकारेन लेखापरीक्षितं न भवति तथा च प्रारम्भिकगणना प्रदाति यत् विपण्यं ज्ञापयति यत् कम्पनी अर्धवर्षस्य अनन्तरं हानिम् अथवा लाभं कृतवती वा इति।

समग्रतया औषध-स्वास्थ्य-उद्योगः अद्यापि तुल्यकालिकरूपेण उत्तमः सम्पत्तिः अस्ति ।एकः अवलोकनसूचकः “राष्ट्रीयदलः” अस्ति ।स्थितिःदेशस्य निवेशकम्पनीभिः, कोषप्रबन्धनकम्पनीभिः च निर्मितं स्थितिः महत्त्वपूर्णा दीर्घकालीननिधिः अस्ति ।

प्रथमचतुर्थांशस्य अन्ते यावत् राष्ट्रियदलं निश्चलम् आसीत्स्थितिं योजयतुऔषध क्षेत्र।

केषां औषधकम्पनीनां वर्षस्य प्रथमार्धं उत्तमम् आसीत्? राष्ट्रियदलेन धारिताः व्यवसायाः कथं कार्यं कुर्वन्ति ?

एतानि कम्पनयः ये उत्तमं प्रदर्शनं निर्वाहयन्ति
वर्तमानकाले अर्धवार्षिकप्रदर्शनपूर्वसूचनाः प्रकटयन्ति इति ९७ औषधस्वास्थ्यकम्पनीनां आधारेण बहुमतेन वर्षस्य प्रथमार्धे कार्यप्रदर्शनवृद्धिः प्राप्ता

तेषु बहवः स्थापिताः औषधकम्पनयः सन्ति, यथा हार्बिन् औषधकम्पनी, उत्तरचाइना औषधकम्पनयः च । १० जुलै दिनाङ्के हार्बिन् फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यनेन प्रकटितं यत् वर्षस्य प्रथमार्धे तस्य शुद्धलाभः ३१२ मिलियन युआन् तः ३७५ मिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति गतवर्षस्य प्रथमार्धस्य तुलने वृद्धिदरः मध्ये अस्ति ७१% तथा १०५%, शुद्धलाभवृद्धिः च ८४% तः १२०% पर्यन्तं भवति ।

हार्बिन् औषधकम्पनी लिमिटेड् जून १९९३ तमे वर्षे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृता आसीत् ।तस्मिन् समये राष्ट्रिय-औषध-उद्योगे प्रथमा सूचीकृता कम्पनी आसीत्, हेइलोङ्गजियाङ्ग-प्रान्ते प्रथमा सूचीकृता कम्पनी च आसीत् वर्तमान समये कम्पनी मुख्यतया औषध-उद्योगे वाणिज्यिकव्यापारे च केन्द्रीभूता अस्ति, तथा च 10 कोटिभ्यः अधिकं विक्रयणं कृत्वा तस्याः उत्पादेषु जस्ता ग्लूकोनेट् मौखिक घोलः, शुआंगहुआङ्ग्लियन मौखिक घोलः, एमोक्सिसिलिन कैप्सूल इत्यादयः सन्ति

हार्बिन् फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शुद्धलाभस्य अपेक्षितवृद्धेः मुख्यकारणं औद्योगिकक्षेत्रस्य प्रदर्शने सुधारः अस्ति प्रमुखोत्पादबाजाराणां गहनकृषेः माध्यमेन सकललाभमार्जिनं जातम् वृद्ध।

जुलाईमासस्य मध्यभागे सिण्डा सिक्योरिटीज तथा ताइकाङ्ग फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यादिभिः निवेशसंस्थाभिः सह आदानप्रदानेन हार्बिन् फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यस्य वित्तीयनिदेशकः मेङ्ग जिओडोङ्ग् इत्यनेन उक्तं यत् कम्पनी उत्पादस्य उत्पादनव्ययस्य विविधव्ययस्य च नियन्त्रणं करिष्यति तथा च... सक्रियरूपेण नूतनलाभवृद्धिं अन्वेष्टुं संवर्धयितुं च।

उत्तरचीन औषधं, हार्बिन् औषधं च अस्मिन् एव युगे प्रारब्धौ, १९९४ तमे वर्षे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतौ । नॉर्थ् चाइना फार्मास्युटिकल् इत्यनेन प्रतिजीवकदवानां बृहत्परिमाणेन उत्पादनेन आरब्धम् अद्यपर्यन्तं अस्य अनेके पेनिसिलिनश्रृङ्खला, सेफालोस्पोरिन् श्रृङ्खला च उत्पादाः सन्ति, येषु कच्चामालात् आरभ्य तैयारीपर्यन्तं, किण्वनकच्चा भवति सामग्रीतः अर्धसिंथेटिककच्चामालपर्यन्तं सज्जीकरणप्रतिष्ठानं यावत् एकः सम्पूर्णः उत्पादशृङ्खला।

परन्तु लाभपरिमाणस्य दृष्ट्या उत्तरचीन औषधं हार्बिन् औषधं इव उत्तमं नास्ति, तस्य शुद्धलाभः २०२४ तमस्य वर्षस्य प्रथमार्धे ७ कोटि युआन् इत्यस्य परिधितः भविष्यति इति अपेक्षा अस्ति परन्तु गतवर्षस्य समानकालस्य तुलने लाभवृद्धेः दरः अल्पः नास्ति, यत् प्रायः ४३.४५ मिलियन युआन् इत्येव वृद्धिः अभवत्, यत् प्रायः १६४% वृद्धिः अभवत् ।

२०१८ तमे वर्षात् राष्ट्रियचिकित्साबीमाप्रशासनेन राष्ट्रियौषधक्रयणस्य नवसमूहाः कृताः, येषु कुलम् ३७४ प्रकारस्य औषधानि सन्ति, यत्र औसतमूल्यकमता ५०% अधिका अस्ति जेनेरिक औषधाधारितं स्थापिताः औषधकम्पनयः निरन्तरं स्वस्य अपेक्षां समायोजितवन्तः तथापि २०२४ तमवर्षपर्यन्तं उत्तमं लाभवृद्धिं प्राप्तुं समर्थाः भविष्यन्ति।एकं सामान्यं कारकं व्ययस्य नियन्त्रणम् अस्ति।

नॉर्थ् चाइना फार्मास्युटिकल् अपवादः नास्ति इति कम्पनीयाः कथनमस्ति यत् वर्षस्य प्रथमार्धे तस्याः लाभप्रदता वर्धिता यतोहि तया स्वस्य उत्पादसंरचनायाः समायोजनं कृतम्, क्रयणप्रबन्धनं सुदृढं कृतम्, क्रयणव्ययस्य न्यूनीकरणं कृतम्, दुबलाप्रबन्धनं कार्यान्वितं, व्ययस्य व्ययस्य च गहननियन्त्रणस्य उपायाः कृताः

स्थापिताः कम्पनयः यदि व्ययस्य न्यूनीकरणं कार्यक्षमतां वर्धयितुं च केन्द्रीभवन्ति तर्हि धनं अर्जयिष्यन्ति, यदा तु उदयमानकम्पनीनां कार्यप्रदर्शनस्य पूर्वानुमानं सामान्यतया तेषां उत्पादानाम् क्रमेण विपण्यां उद्घाटनस्य कारणेन भवति

विज्ञान एवं प्रौद्योगिकी नवीनता बोर्ड पूर्ववर्तीनां उदयमानानाम् कम्पनीनां प्रदर्शनं तस्मादपि प्रभावशालिनी आसीत् । यथा, सूक्ष्मविद्युत्शरीरविज्ञानम्, हृदयचिकित्सा इत्यादिभिः अभिनवयन्त्रकम्पनीभिः वर्षस्य प्रथमार्धे तेषां प्रदर्शनं वर्धते इति सूचितम् सूक्ष्मविद्युत्शरीरविज्ञानस्य शुद्धलाभः गतवर्षस्य समानकालस्य तुलने ५९६% तः ८२८% यावत् वर्धितः, तथा च Xinmai Medical इत्यस्य शुद्धलाभः ४०% तः ५०% यावत् वर्धितः

सूक्ष्मविद्युत्शरीरविज्ञानं हृदयविद्युत्शरीरविज्ञानस्य क्षेत्रे संलग्नं भवति, अलिन्दस्य तंतुविज्ञानम् इत्यादीनां रोगानाम् लक्ष्यं कृत्वा । एषा कम्पनी विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले वर्षद्वयात् न्यूनकालात् सूचीकृता अस्ति, यदा च एषा कम्पनी जारीकृता सूचीकृता च तदा अद्यापि लाभप्रदः नासीत् वर्षस्य प्रथमार्धे कम्पनीयाः लाभः १५ मिलियन युआन् तः २ कोटि युआन् यावत् भवितुं शक्नोति यस्मात् कारणं शुद्धलाभः महतीं वर्धयितुं शक्नोति तस्य कारणं यत् वर्षस्य प्रथमार्धे समग्रविक्रयमात्रा अस्ति द्रुतगतिना वृद्धिं प्राप्तवती दबावनिरीक्षण रेडियोफ्रीक्वेंसी एब्लेशन कैथेटर, क्रायोएब्लेशन श्रृङ्खला उत्पाद, माइक्रोइलेक्ट्रोड रेडियोफ्रीक्वेंसी एब्लेशन कैथेटर इत्यादीनां उच्चमूल्यानां उपभोग्यवस्तूनाम् विक्रयस्य अनुपातः महतीं वृद्धिं प्राप्तवान् अस्ति।

Xinmai Medical मुख्यतया स्टेण्ट्-प्रणाली-उत्पादानाम् उत्पादनं करोति the hospital and the number of terminal implants , यस्य परिणामेण विक्रयराजस्वस्य लाभस्य च निरन्तरं वृद्धिः भवति।

एतादृशानां कम्पनीनां कार्यप्रदर्शनं उद्यमभावात् आगच्छति, अतः ते सम्भाव्य अवसरयुक्तस्य कस्यापि विपण्यस्य प्रति संवेदनशीलाः भवन्ति । एकं सामान्यं लक्षणं यत् तेषां विदेशविपण्यस्य महत्त्वाकांक्षाः सन्ति ।

Xinmai Medical यूरोप, लैटिन अमेरिका, एशिया-प्रशांत इत्यादिषु देशेषु महाधमनी-परिधीयहस्तक्षेप-उत्पादानाम् बाजार-परिवेषणं प्रचारं च करोति, तथा च यूरोप-जापान-देशेषु नवीन-उत्पादानाम् पूर्व-बाजार-नैदानिकपरीक्षणानाम् प्रचारं कुर्वन् अस्ति यूरोपे अन्येषु च देशेषु उत्पादस्य परिचयः, विदेशेषु विपण्येषु प्रवेशस्य दरं वर्धयितुं आशां कुर्वन्।


अधः गन्तुं सुलभं न भवति
वर्षस्य प्रथमार्धे केचन पारम्परिकाः चीनदेशस्य औषधकम्पनयः अपि संकुचनं कृतवन्तः ।

वर्षस्य प्रथमार्धे यिलिंग् फार्मास्युटिकल् इत्यस्य शुद्धलाभः ४३४ मिलियन युआन् तः ६४२ मिलियन युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ६०%-७३% न्यूनम् अस्ति

कोविड्-१९ महामारीयाः अनन्तरं लियान्हुआ किङ्ग्वेन् इत्यादीनां श्वसनरोगाणां औषधानां माङ्गल्यं तीव्ररूपेण न्यूनीकृतम्। यिलिंग् फार्मास्युटिकल् उच्चसूचीद्वारा फसति, विक्रयणं कर्तुं न शक्नोति, २०२२ तः अयं निरन्तरं वर्तते, तस्मात् उत्तमं समाधानं न दृष्टवान् ।

यिलिंग फार्मास्युटिकल् इत्यनेन उक्तं यत् वर्तमानलाभस्य न्यूनता मुख्यतया गतवर्षस्य समानावधिषु श्वसनउत्पादानाम् उच्चाधारतुलनायाः प्रभावस्य तथा च विपण्यमागधायां न्यूनतायाः कारणेन अस्ति।

अयं कालः प्रदर्शने अधः गतः अस्ति । २०२३ तमे वर्षे पूर्ववर्षस्य तुलने १७.६७% राजस्वस्य न्यूनता अभवत्, शुद्धलाभस्य च ४५.५८% न्यूनता अभवत् ।

यिलिंग् फार्मास्युटिकल् इत्यस्य कार्यक्षमतायाः क्षयः अद्यापि चरणबद्धरूपेण भवति, परन्तु अद्यापि अधिकानि रूढिवादीनि पारम्परिकचीनीचिकित्साकम्पनयः सन्ति येषां कार्यप्रदर्शनस्य क्षयः व्यापककारकैः भवति, यथा बुचाङ्ग फार्मास्युटिकल्

बुचाङ्ग फार्मास्युटिकल् इत्यस्य भविष्यवाणी अस्ति यत् गतवर्षस्य समानकालस्य तुलने वर्षस्य प्रथमार्धे तस्य लाभः ६४% तः ७५% यावत् न्यूनीभवति। लाभस्य न्यूनतायाः अधिकानि कारणानि सन्ति यथा, चिकित्साबीमायाः प्रतिबन्धानां कारणेन केषाञ्चन उत्पादानाम् विक्रयः न्यूनीकृतः अथवा केषुचित् प्रान्तेषु प्रमुखनिरीक्षणसूचीषु समाविष्टाः सन्ति गतवर्षस्य समानकालस्य परिणामेण राजस्वपरिमाणे न्यूनतायाः कारणेन स्केलप्रभावः दुर्बलः अभवत्, तथा च गतवर्षस्य समानकालस्य तुलने सर्वकारीयसहायतायां न्यूनता अभवत्।

पारम्परिक चीनीयचिकित्सा-इञ्जेक्शन-उत्पादानाम् सर्वोच्चः सकललाभ-मार्जिनः ९५% यावत् अभवत् ।

Buchang Pharmaceutical इत्यस्य Guhong Injection, Compound Cerebroside Injection, and Compound Qutide Injection इत्यादीनि सर्वाणि प्रान्तीयस्तरस्य पूरकचिकित्साबीमा औषधानि सन्ति राष्ट्रिय एकीकृतचिकित्साबीमा औषधसूचीनिर्माणस्य प्रक्रियायां, 2020 तः 2022 पर्यन्तं प्रान्तीयचिकित्साबीमासूचीतः क्रमेण निवृत्ताः, तथा च २०२२ तमस्य वर्षस्य अन्ते सर्वे निवृत्ताः भविष्यन्ति । एतेन प्रभाविताः २०२३ तमे वर्षे एतेषां त्रयाणां इन्जेक्शनानां राजस्वं पूर्ववर्षस्य तुलने १.७४६ अरब युआन् इत्येव तीव्ररूपेण न्यूनीभवति ।

उपर्युक्ताः त्रयः इन्जेक्शनाः हृदय-मस्तिष्क-क्षेत्रेषु उच्च-स्थूललाभमार्जिनयुक्ताः बुचाङ्ग-फार्मासिटिकल्-संस्थायाः उत्पादाः सन्ति । २०२२ तमे वर्षे २०२३ तमे वर्षे च एतेषां त्रयाणां इन्जेक्शनानां संयुक्तं औसतं सकललाभमार्जिनं क्रमशः ९५.८२% तथा ९४.८०% आसीत् ।

एतेषां उत्पादानाम् विक्रयः तीव्ररूपेण न्यूनः अभवत्, येन बुचाङ्ग फार्मास्युटिकल् इत्यस्य अधः कर्षितम् अस्ति ।

राष्ट्रियदलस्य भागधारणा औषधकम्पनीनां पक्षे भवति
दीर्घकालीनदृष्ट्या अद्यापि चिकित्साशास्त्रं समग्रतया उत्तमं सम्पत्तिः अस्ति। २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते यावत् राष्ट्रियदलेन औषधसञ्चयस्य स्थितिः वर्धिता अस्ति ।

राष्ट्रीयदले चीन प्रतिभूति वित्त कं, लिमिटेड, केन्द्रीय हुइजिन सम्पत्ति प्रबंधन कं, लिमिटेड, राष्ट्रीय सामाजिक सुरक्षा कोष, इत्यादयः सन्ति। विपण्यस्य गिट्टीशिला इति नाम्ना "राष्ट्रीयदलस्य" स्थानानि सर्वदा तुल्यकालिकरूपेण स्थिराः एव आसन् ।

हुआताई सिक्योरिटीज इत्यस्य अनुसारं प्रथमत्रिमासे राष्ट्रियदलस्य स्थानानि निरन्तरं पुनः प्राप्तानि, यत्र बैंकिंग्, औषधानि, इलेक्ट्रॉनिक्स, मूलभूतरसायनानि इत्यादिषु क्षेत्रेषु पदं योजितम्।

प्रथमत्रिमासिकस्य अन्ते राष्ट्रियदलस्य कुलम् १०४ चिकित्सास्वास्थ्यकम्पनीषु भागाः आसन्, ये व्यापकरूपेण वितरिताः आसन्, चिकित्सास्वास्थ्यस्य च समग्रसङ्ख्यायाः पञ्चमांशं भागं धारयन्ति स्म

तेषु वुवु बायोलॉजी इत्यस्य राष्ट्रियदलस्य सर्वाधिकं भागधारकानुपातः अस्ति, यत्र १०.७% भागधारकानुपातः अस्ति । प्रथमत्रिमासे अन्ते राष्ट्रियसामाजिकसुरक्षाकोषविभागः ११२, राष्ट्रियसामाजिकसुरक्षाकोषविभागः ४०६, राष्ट्रीयसामाजिकसुरक्षाकोषविभागः ११५ च शीर्षदशभागधारकेषु अन्यतमाः आसन्, येषु कुलम् ५१.७८७४ मिलियनं भागाः सन्ति


प्रदर्शनस्य दृष्ट्या प्रथमत्रिमासे वुवु बायोटेक् इत्यस्य शुद्धलाभः ७७.२०७३ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ९.५५% वृद्धिः अभवत्, राजस्वं च १८.०८% वर्धितम् Wowu Biotech इति जैवऔषधकम्पनी एलर्जीरोगाणां निदानं चिकित्सां च कर्तुं प्रवृत्ता अस्ति, मुख्यतया संवेदनहीनीकरणचिकित्सायां संलग्नम् अस्ति ।

राष्ट्रियदलस्य द्वितीयः बृहत्तमः भागधारकानुपातः उत्तरचाइना औषधकम्पनी अस्ति, प्रथमत्रिमासिकस्य अन्ते यावत् तस्याः कुलशेयरपुञ्जस्य ९.०३% भागः आसीत् शेयरधारकेषु केन्द्रीयहुइजिन्, चाइना सिक्योरिटीज एसेट् मैनेजमेण्ट् च अन्तर्भवति ।

वर्तमानकाले राष्ट्रियदलस्य कृते सर्वाधिकं विपण्यमूल्यं यस्य औषधकम्पनी अस्ति सः हेङ्गरुई औषधकम्पनी अस्ति । अस्याः कम्पनीयाः सर्वेषु ए-शेयर औषधकम्पनीषु अपि सर्वाधिकं विपण्यमूल्यं वर्तते ।


राष्ट्रियदलेन धारितानां औषधकम्पनीनां मध्ये युन्नान् बैयाओ, पिएन् त्से हुआङ्ग, बैयुनशान्, टोङ्गरेण्टङ्ग च विपण्यमूल्ये द्वितीयतः पञ्चमपर्यन्तं स्थानं प्राप्तवन्तः, ये सर्वेऽपि पारम्परिकचीनीचिकित्सा-उद्योगे अग्रणीकम्पनयः सन्ति

उपर्युक्तेषु पारम्परिकचीनीचिकित्साकम्पनीषु कनिष्ठतमः २० वर्षाणाम् अधिकं कालात् पूंजीविपण्ये अस्ति ।

एताः कम्पनयः "स्थिरम्" इति शब्दं प्रकाशयन्ति, सर्वेषां स्वकीयाः स्थिराः अग्रणीः च उत्पादाः सन्ति । युन्नान बैयाओ इत्यस्य बैयाओ श्रृङ्खलायाः मूलउत्पादानाम् सकललाभमार्जिनं ७०.६% अस्ति । युन्नान बैयाओ एरोसोल् इत्यस्य विक्रयराजस्वं २०२३ तमे वर्षे १.७ अरब युआन् अधिकं भविष्यति, यत् वर्षे वर्षे १५.२७% वृद्धिः भविष्यति; एतौ उत्पादौ औषधविक्रेता औषधौ राज्यगुप्तौ च ।

तथैव पिएन् त्से हुआङ्गस्य नुस्खाः, तकनीकाः च राज्यस्य रहस्यैः रक्षिताः सन्ति; more than 12 overseas वार्षिकं राजस्वं 100 मिलियन युआन्, तथा च सकललाभमार्जिनं चीनदेशस्य अपेक्षया अधिकं भवति ।

सम्प्रति एतेषां कम्पनीनां सहायककम्पनीनां स्पिन-ऑफ्-सूचीकरणं च प्रवर्तयितुं अपि अतिरिक्तप्रयत्नाः सन्ति । Pien Tze Huang इत्यस्य योजना अस्ति यत् 2023 तमस्य वर्षस्य अन्ते यावत् संयुक्त-स्टॉक-सुधारसम्बद्धं लेखापरीक्षां सम्पत्ति-मूल्यांकनञ्च कार्यं करिष्यति रेन ताङ्ग मेडिकल केयर इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरणार्थं आवेदनपत्रं प्रदत्तम् यदि IPO सफलः भवति तर्हि सः समूहस्य Its fourth listed company भविष्यति ।

परन्तु उच्चविपण्यमूल्यं विद्यमानानाम् प्रमुखानां औषधकम्पनीनां कृते अपि राष्ट्रियदलं तान् सर्वान् न क्रीणाति। औषध-स्वास्थ्य-उद्योगे, यस्मिन् औषध-कम्पनयः, उपकरण-कम्पनयः, सीआरओ (औषध-अनुसन्धान-विकास-आउटसोर्सिंग्), निजी-अस्पतालानि, औषध-वाणिज्यम्, चिकित्सा-प्रसाधन-विज्ञानं च इत्यादीनि समृद्धव्यापार-स्वरूपाणि सन्ति, तत्र राष्ट्रिय-दलः औषध-कम्पनीनां स्वामित्वं प्रति अधिकं प्रवृत्तः अस्ति

राष्ट्रियदलेन धारितेषु १०४ चिकित्सास्वास्थ्यभण्डारेषु बहुसंख्यकं औषधकम्पनयः सन्ति, ७१ यावत् भवन्ति, यदा तु चिकित्सायन्त्राणि इत्यादयः अन्याः ३३ कम्पनयः एव समाविष्टाः सन्ति ए-शेयर औषधकम्पनीनां समग्रवितरणस्य अपेक्षया एषः अनुपातः अधिकः अस्ति ।

यथा, मिण्ड्रे मेडिकल इति प्रमुखा उपकरणकम्पनी १८ जुलैपर्यन्तं औषध-स्वास्थ्य-उद्योगे सर्वाधिकं विपण्यमूल्यं विद्यमानं कम्पनी अस्ति, तस्याः राष्ट्रियदलस्य सदस्याः नास्ति WuXi AppTec तथा AIER Eye Clinic क्रमशः CRO तथा नेत्रचिकित्सालयेषु संलग्नौ स्तः, ते द्वौ अपि मार्केट् कैपिटलाइजेशनस्य दृष्ट्या उद्योगे शीर्षदशसु सन्ति, तथा च ते राष्ट्रियदले अपि न सम्मिलिताः।

राष्ट्रियदलस्य शैल्याः विषये केचन निवेशकाः तस्य मूल्याङ्कनं "रोगीपूञ्जी" इति कृतवन्तः ।

यथा, राष्ट्रीयसामाजिकसुरक्षाकोषः राष्ट्रियसामाजिकसुरक्षाआरक्षितकोषः अस्ति, यस्य उपयोगः जनसंख्यावृद्धेः शिखरकाले पेन्शनबीमादिसामाजिकसुरक्षाव्ययस्य पूरकत्वेन समायोजनाय च भवति सामाजिकसुरक्षाकोषस्य राष्ट्रियपरिषदः २०२२ तमे वर्षे सामाजिकसुरक्षाकोषस्य वार्षिकप्रतिवेदने उल्लेखः कृतः यत् संस्थायाः निवेशदर्शनं “दीर्घकालीननिवेशः, मूल्यनिवेशः, उत्तरदायीनिवेशः च” इत्यस्य पालनम्, निरन्तरं समृद्धीकरणं च विकसितुं च अस्ति, तथा च prudently carry out investment operation management to ensure fund safety , मूल्यसंरक्षणं प्रशंसा च प्राप्तुं।

अस्य कृते २०२२ तमे वर्षे सामाजिकसुरक्षाकोषस्य राष्ट्रियपरिषद् प्रमुखमूलसंरचनानिर्माणं, एकीकृतपरिपथाः, बुद्धिमान् निर्माणं, चिकित्सास्वास्थ्यं च इत्यादिषु प्रमुखक्षेत्रेषु इक्विटीनिवेशं वर्धितवान् अस्ति

परन्तु राष्ट्रियदलं स्थिरतायाः विवेकस्य च विषये ध्यानं ददाति चेदपि निवेशस्य आयस्य विपण्यस्य सह उतार-चढावः भविष्यति ।

यथा, २०२१ तमे वर्षे सामाजिकसुरक्षाकोषस्य निवेशस्य आयः ११३.१८० अरब युआन् आसीत्, तथा च निवेशस्य प्रतिफलनस्य दरः ४.२७% आसीत्, निवेशस्य आयः -१३८.०९० अरब युआन् आसीत्, निवेशस्य प्रतिफलनस्य दरः अपि न्यूनीकृतः -५.०७% ।

परन्तु दीर्घकालीनरूपेण निवेशस्य प्रतिफलं अद्यापि पर्याप्तं भवति सामाजिकसुरक्षाकोषस्य स्थापनातः २०२२ पर्यन्तं औसतवार्षिकनिवेशप्रतिफलनदरः ७.६६% अस्ति, तथा च सञ्चितनिवेशस्य आयः १,६५७.५५४ अरब युआन् यावत् अभवत्

सम्पादक|झांग युफेई