समाचारं

कुई डोङ्गशुः - पूर्वमासस्य तुलने जूनमासे सार्वजनिकचार्जिंग-ढेरस्य संख्यायां ७२,३०० इत्येव महती वृद्धिः अभवत् ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी व्यापक रिपोर्ट] 21 जुलाई समाचारः, यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशु इत्यनेन प्रकाशितस्य नवीनतमस्य आँकडाविश्लेषणस्य अनुसारं चीनदेशे सार्वजनिकचार्जिंग-ढेरस्य संख्यायां पूर्वस्य तुलने जून २०२४ तमे वर्षे ७२,३०० इत्येव महती वृद्धिः अभवत् month.


कुई डोङ्गशु इत्यनेन दर्शितं यत् यात्रीकारसङ्घेन संकलितस्य चीनचार्जिंग एलायन्स्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जूनमासे सार्वजनिकढेरस्य संख्यायां तीव्रवृद्ध्या चीनस्य विश्वस्य बृहत्तमः विद्युत्वाहनविपण्यरूपेण स्थितिः अधिका सुदृढा अभवत् तस्मिन् एव काले सार्वजनिकराशिषु वार्षिकसञ्चितवृद्धिः ४,००,००० यावत् अभवत्, यत्र वर्षे वर्षे १३% वृद्धिः अस्ति, यत् चार्जिंग आधारभूतसंरचनानिर्माणस्य निरन्तरस्य स्थिरस्य च विकासस्य प्रदर्शनं करोति

सार्वजनिकचार्जिंग-ढेरस्य तीव्रवृद्धिं प्रतिध्वनयन् वाहनैः सुसज्जितानां निजीचार्जिंग-ढेरानाम् अपि संख्यायां महती वृद्धिः अभवत् । निजीवाहनेषु स्थापितानां ढेरानाम् संख्या पूर्वमासस्य अपेक्षया जूनमासे २४७,००० इत्येव वर्धिता, २०२३ तमस्य वर्षस्य जूनमासे अपेक्षया ७ प्रतिशताङ्काधिकं वृद्धिः अभवत् निजी-ढेरेषु सञ्चितवार्षिकवृद्धिः १.२५ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे १५% वृद्धि-दरः, नूतन-ऊर्जा-वाहनानां लोकप्रियीकरणं, अनुप्रयोगं च अधिकं प्रवर्धयति

चार्जिंगक्षमतायाः दृष्ट्या जूनमासे सार्वजनिकपिलानां चार्जिंगक्षमता ४५६,००० किलोवाटघण्टापर्यन्तं अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया महती वृद्धिः अस्ति, एकस्य ढेरस्य औसतमासिकचार्जिंगक्षमता १,४६१ किलोवाटघण्टापर्यन्तं प्राप्तवती, यत् गतवर्षस्य जूनमासे ६% वृद्धिः अस्ति . एतेन ज्ञायते यत् सार्वजनिकचार्जिंग-ढेरस्य उपयोगस्य दरः निरन्तरं सुधरति, चार्जिंग-अन्तर्निर्मितस्य परिचालनदक्षता अपि क्रमेण वर्धमाना अस्ति

कुई डोङ्गशु इत्यनेन बोधितं यत् चीनस्य चार्जिंग् आधारभूतसंरचना अन्तिमेषु वर्षेषु तीव्रगत्या विकसिता अस्ति तथा च विस्तृततमा सेवानां श्रेणीं पूर्णतमप्रकारैः च सह विश्वस्य बृहत्तमं चार्जिंग आधारभूतसंरचनाप्रणालीं निर्मितवती अस्ति। वर्तमान समये एकः सार्वजनिकचार्जिंग-ढेरः त्रयाणां निजी-चार्जिंग-ढेरैः सह सङ्गच्छते इति गणनानुसारं २०२४ तमे वर्षे चीनस्य वृद्धिशील-विपण्ये शुद्ध-विद्युत्-वाहन-ढेर-अनुपातः १:१ यावत् अभवत्