समाचारं

झाङ्ग झोङ्गलिन् : "ब्लू स्क्रीन इन्सिडेंट" इत्यस्य प्रभावः चीनस्य नागरिकविमानन उद्योगे किमर्थं न अभवत् ?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार झांग Zhonglin]

१९ जुलै दिनाङ्के स्थानीयसमये विश्वे असंख्याकाः श्रमिकाः अचानकं ज्ञातवन्तः यत् तेषां सङ्गणकपट्टिकासु नीलपर्दे अस्ति वा सिस्टम् सर्वरेण सह सम्बद्धं कर्तुं न शक्यते इति सामान्यतया अतीव प्रभावी "पुनः आरम्भविधिः" अपि स्वस्य प्रभावं नष्टवती अस्ति पुनः आरम्भं कृत्वा अपि भवद्भिः विशालस्य नीलपर्दे सम्मुखीभवितव्यम् ।

अस्मिन् समये माइक्रोसॉफ्टस्य नीलपट्टिकायाः ​​कारणेन प्रणाल्याः पक्षाघातः सम्पूर्णे विश्वे प्रसृतः अस्ति, परन्तु उत्तर अमेरिकायां विशेषतया गम्भीरः अस्ति तस्य सामाजिकसञ्चालने गम्भीरः प्रभावः अभवत् : विमानयानानि भूमिगतानि सन्ति, ९११ हॉटलाइनाः प्राप्तुं न शक्यन्ते, होटलानि न गन्तुं शक्यन्ते checked in, hospitals cancel surgeries, and stores cannot open this All of this सर्वं CrowdStrike इत्यनेन आरब्धम्, यत् अल्पज्ञातं साइबरसुरक्षाकम्पनी अस्ति यत्, अवश्यं, गृहे नाम जातम्।

स्पष्टतया वक्तुं शक्यते यत् एषा वैश्विकः "नीलपर्दे घटना" यस्मात् कारणात् अभवत् तत् तावत् आश्चर्यं न भवति । नेटवर्कसुरक्षायाः क्लाउड् कम्प्यूटिङ्ग् अन्त्यबिन्दुसंरक्षणस्य च क्षेत्रे विश्वस्य शीर्षस्थानेषु अन्यतमः इति नाम्ना, बहूनां कम्पनयः क्लाउड् सर्वर् च CrowdStrike इत्यस्य Falcon मञ्चस्य उपयोगं कुर्वन्ति, विण्डोज मञ्चे च चालयन्ति

एषा घटना CrowdStrike इत्यस्य नवीनतमस्य सॉफ्टवेयर-अद्यतनस्य विण्डोज-मञ्चस्य च मध्ये गम्भीर-सङ्गति-समस्यायाः कारणेन अभवत्, यस्य परिणामेण व्यापकरूपेण "मृत्यु-नील-पर्दे" "अनन्त-पाशः" च अभवत् यदि एतत् व्यक्तिगतसङ्गणकेषु एव सीमितं स्यात् तर्हि तत् सम्यक् स्यात्, परन्तु समस्याप्रदं अद्यतनं क्लाउड् सर्वरेषु अपि प्रयुक्तम् (यथा Microsoft इत्यस्य स्वकीयं Azure मेघसेवा) अपि च गम्भीराः समस्याः उत्पन्नाः एतेन "नीलपर्दे घटना" इत्यस्य व्यापकः प्रभावः अभवत् the public domain, and विमानन उद्योगः पुनः भारं वहति।

अमेरिकनविमानसेवा “नीलपटले”

यतो हि विभिन्नेषु देशेषु विमानसेवाभिः स्वीकृताः सूचनाप्रणालीसमाधानाः भिन्नाः सन्ति, "नीलपर्दे घटनायां" प्रभावः अपि भिन्नः भवति: केचन स्वसेवापरीक्षाप्रणाल्याः उपयोगः कर्तुं न शक्यते, केवलं काउण्टरे एव संसाधितुं शक्यते, केचन च न शक्यन्ते boarding pass इत्यस्य उपयोगं कुर्वन्तु मुद्रणं केवलं हस्तलेखेन एव कर्तुं शक्यते, तथा च केषुचित् सन्दर्भेषु, प्रणाली चेक-इनतः स्टोवेजपर्यन्तं सर्वथा अनुपयोगी भवति, येन तस्याः संचालनक्षमता पूर्णतया नष्टा भवति

विमानसेवानां सूचनाप्रणाल्याः यत्र Microsoft Azure मेघसेवाः विण्डोजप्रणालीनाधारिताः टर्मिनलाः च सर्वाधिकं प्रभाविताः क्षेत्राणि सन्ति ।


तस्मिन् दिने जनाः अन्ततः नीलपट्टिकायाः ​​आधिपत्यस्य भयं, विण्डोज-प्रणाल्याः सम्मुखे असहायत्वस्य अपमानं च स्मरन्ति स्म

अमेरिकादेशे भवितुं "भौगोलिकलाभस्य" कारणात् अमेरिकनविमानसेवा "नीलपर्देघटनानां" अस्य दौरस्य सर्वाधिकं प्रभावितं क्षेत्रं जातम् अस्ति । तथा सर्वाणि विमानयानानि जारीकृतानि भूमौ आदेशस्य अन्तर्गतं FAA विमानयाननियन्त्रकाणां कृते विमानचालकानाम् सूचनां दातुं प्रार्थयति यत् विमानसेवाः सम्प्रति संचारसमस्यां अनुभवन्ति इति। तदतिरिक्तं जेट्ब्लू एयरवेज, फ्रन्टियर एयरलाइन्स्, स्पिरिट् एयरलाइन्स् इत्यादीनां लघुमध्यम-आकारस्य विमानसेवाः अपि भृशं प्रभाविताः सन्ति, यत्र प्रमुखाः प्रणाल्याः अनुपलब्धाः सन्ति, तस्य परिणामेण बहुसंख्याकाः विमानयानस्य रद्दीकरणं जातम्


द्रष्टुं शक्यते यत् प्रणालीदुर्घटनायाः कारणात् पूर्वदिनस्य तुलने १९ जुलै दिनाङ्के अमेरिकादेशे उड्डीयमानानां विमानानाम् संख्या महती न्यूनीभूता

नीलपट्टिकायाः ​​अस्य चक्रस्य मुख्यपीडिताः इति नाम्ना डेल्टा, अमेरिकनविमानसेवा, युनाइटेड् एयरलाइन्स् इत्यादीनां विमानयानानां बहूनां संख्या रद्दीकृता, सर्वाधिकं प्रभावितं च अटलाण्टा-विमानस्थानकं आसीत्, यत् अमेरिकादेशे सर्वाधिकं यात्रिकाणां यातायातस्य विमानस्थानकं भवति अमेरिकादेशस्य बृहत्तमं केन्द्रविमानस्थानकं, डेल्टा एयरलाइन्स् इत्यस्य आधारविमानस्थानकं च इति नाम्ना "नीलपर्देघटनानां" अस्मिन् दौरस्य मध्ये ५०० तः अधिकाः विमानयानानि रद्दीकृतानि, येषु अधिकांशः डेल्टा एयरलाइन्स् इत्यस्य विमानयानानि आसन् तदनन्तरं शिकागो-नगरस्य ओ'हेर्-विमानस्थानके प्रायः २०० विमानयानानि रद्दीकृतानि, न्यूयॉर्क-नगरस्य लागार्डिया-विमानस्थानके एकतृतीयभागस्य विमानयानानि च रद्दीकृतानि अमेरिकादेशात् बहिः यूरोपीयविमानस्थानकेषु विमानयानानि अपि बहु प्रभावितानि सन्ति, एम्स्टर्डमविमानस्थानकस्य अन्तः बहिर्गमनविमानयानानां ४०% विलम्बः जातः, बर्लिनविमानस्थानकेषु विमानयानानां तृतीयभागः रद्दः अभवत्

रोचकं तत् अस्ति यत् बृहत्-परिमाणस्य प्रणाली-विफलतायाः अस्य दौरस्य प्रभावः दक्षिणपश्चिम-विमानसेवाः, अलास्का-विमानसेवा च, तथैव UPS, FEDEX इति विमान-माल-कम्पनीद्वयं च न प्रभावितम् अस्य पृष्ठतः कारणं "कृष्णहास्यम्" इति वक्तुं शक्यते

दक्षिणपश्चिमविमानसेवाद्वारा वर्तमानकाले प्रयुक्ता उड्डयनसञ्चालननियन्त्रणप्रणाली १९९२ तमे वर्षात् विण्डोज ३.१ प्रणाल्या आधारिता अस्ति, तस्य चालकदलनियोजनप्रणाली च दूरभाषकौलस्य आधारेण भवति अतः, अशुद्ध-अद्यतन-सङ्कुलस्य कारणेन विण्डोज-प्रणालीनां मेघ-सेवानां च बृहत्-स्तरीय-प्रणाली-विच्छेदस्य अस्य दौरस्य वास्तविकः अर्थः अस्ति यत् दक्षिणपश्चिम-विमानसेवानां कृते "प्रणाली अतीव पश्चात्तापी अस्ति, अतः तस्य कोऽपि प्रभावः नास्ति" इति

UPS तथा FEDEX इत्येतयोः अपि एतादृशी स्थितिः अस्ति यत् ते अद्यापि स्वस्य प्रमुख-प्रचालन-प्रणालीं चालयितुं Windows 95 अथवा Windows 3.1 इत्यस्य उपयोगं कुर्वन्ति, अतः ते अस्मात् आपदातः पलायितुं समर्थाः अभवन् ।

अन्ये अधिकांशः अमेरिकीविमानसेवाः येषां प्रभावः न अभवत्, ते क्षेत्रीयक्षेत्रीयविमानसेवाः सन्ति, एतेषु लघुविमानसेवासु तुल्यकालिकरूपेण आदिमसूचनाः, परिचालनप्रणाली च सन्ति, ते महतीं मेघसेवाः स्वीकुर्वितुं न शक्नुवन्ति, अतः ते पलायिताः सन्ति, सामान्यतया च कार्यं कर्तुं शक्नुवन्ति २०२२ तमे वर्षे क्रिसमसदिने उत्तर-अमेरिकायां मेघगर्जनस्य कारणेन व्यापकविलम्बस्य स्मरणं कृत्वा दक्षिणपश्चिम-अमेरिकादेशः स्वस्य पश्चात्ताप-व्यवस्थायाः कारणात् पुनः उड्डयन-कार्यक्रमं आरभुं असमर्थः अभवत् एषा घटना "सौभाग्यस्य परिवर्तनम्" इति गणयितुं शक्यते, सिद्धयति च the capabilities of a "mature system" "उच्चस्थिरता" लाभः ।


द्वात्रिंशत् वर्षाणि पुरातनं विण्डोज-प्रणाली दक्षिणपश्चिमं याहू न्यूज् चालयितुं न शक्नोति

आपत्कालीन प्रतिक्रिया अनुपलब्ध

अस्मिन् अद्यतन-परिक्रमे बृहत्-प्रमाणेन प्रणाली-दुर्घटनानां कारणभूतानाम् "नील-पर्दे-घटनानां" मध्ये सर्वाधिकं आश्चर्यजनकं वस्तु आसीत् यत् प्रणाली-दुर्घटनायाः अनन्तरं त्रयः प्रमुखाः अमेरिकी-विमानसेवाः केवलं श्वेत-ध्वजं उत्थाप्य सर्वाणि विमानयानानि भूमिं कृतवन्तः मम मते एतत् निःसंदेहम् अतीव अविश्वसनीयम् अस्ति, यतः एताः परिचालननियन्त्रणप्रणाल्याः महत्त्वपूर्णाः प्रणाल्याः सन्ति, न केवलं विमानसेवायाः एव दैनन्दिनसञ्चालननियन्त्रणेन सह सम्बद्धाः, अपितु देशस्य प्रमुखपरिवहनव्यवस्थायाः अपि भागाः सन्ति

एतादृशानां विमाननसञ्चालनस्य नियन्त्रणप्रणालीनां च प्रायः तेषां विश्वसनीयतायाः कठोरतायाश्च अत्यन्तं उच्चा आवश्यकता भवति यत् विमाननसञ्चालनं पतनस्य कारणेन गम्भीररूपेण प्रभावितं न भविष्यति इति सुनिश्चितं भवति अन्तर्राष्ट्रीयनागरिकविमानसङ्गठनेन (ICAO) विमाननसञ्चालनस्य नियन्त्रणप्रणालीनां च बैकअपस्य अतिरेकस्य च विशिष्टानि आवश्यकतानि दस्तावेजानां श्रृङ्खलायां स्थापितानि येन एकस्याः प्रणाल्याः पतनस्य कारणेन गम्भीरपरिणामानां परिहारः भवति, यथा-

महत्त्वपूर्णसञ्चालनदत्तांशस्य नियमितरूपेण बैकअपस्य आवश्यकता भवति। रिडण्डन्सी हार्डवेयर् तथा सॉफ्टवेयर् इत्यत्र कार्यान्विता भवितुमर्हति, यत्र बैकअप सर्वरः, भण्डारणयन्त्राणि इत्यादयः सन्ति । विभिन्नानि विनाशकारी परिदृश्यानि आच्छादयितुं विस्तृता आपदापुनर्प्राप्तियोजना अवश्यमेव विकसितव्या। मुख्यप्रणालीषु (यथा वायुनियन्त्रणप्रणालीषु) स्वचालितविफलताकार्यं समन्वयितं संचालनदत्तांशं च आवश्यकं भवति एकदा मुख्यप्रणाली विफलतां प्राप्नोति तदा तत्क्षणमेव बैकअपमोडसञ्चालनं प्रति स्विच् कर्तुं शक्नोति

यदि वयम् एतां "नीलपर्दे घटनां" पश्यामः तर्हि वयं पश्यामः यत् तेषु अमेरिकीविमानसेवासु आपदापुनर्प्राप्तियोजना नासीत् (अथवा कार्यान्वितुं असफलाः) आसन्, न च तेषां महत्त्वपूर्णप्रणालीविफलतायाः अनन्तरं बैकअपं प्रति स्वचालितं स्विचिंग् कार्यान्वितं नासीत् अवश्यं, संभावना अस्ति यत् तेषां बैकअपः अस्ति एव, परन्तु बैकअपः नीलपर्दे अपि सम्मुखीभूय (उदाहरणार्थं, एतत् विण्डोज-प्रणाल्यां अपि प्रचलति स्म, अशुद्ध-अद्यतनेन प्रभावितं च आसीत्), यत् जनानां कृते " सर्वाणि अण्डानि एकस्मिन् टोपले न स्थापयितुं ते वज्रपातं निवारयितुं बहुविधं A P2P वित्तीयप्रबन्धनं क्रीतवन्तः" भावना।

विस्तृतक्षेत्रानुभवयुक्तः व्यक्तिः इति नाम्ना अहम् अस्मिन् समये मम अमेरिकनसमकक्षानाम् प्रदर्शनेन अपि अत्यन्तं भ्रमितः अस्मि, यतः विमानसेवानां कृते एतादृशीनां परिस्थितीनां कृते आकस्मिकयोजनाः भवितुमर्हन्ति येन प्रणालीक्षयः अथवा पूर्णतया अनुपलब्धतायाः सन्दर्भे न्यूनतमस्तरः सुनिश्चितः भवति अग्रपङ्क्तिकार्यस्य मम अनुभवस्य आधारेण यद्यपि विमानस्य स्थापनं इदानीं सूचनाप्रणालीद्वारा क्रियते तथापि प्रत्येकं भण्डारणकर्मचारिणः अद्यापि भण्डारणसूचीं हस्तचलितरूपेण आकर्षयितुं शिल्पं धारयति एकदा भारप्रणाली विफलतां प्राप्य तस्य उपयोगः कर्तुं न शक्यते चेत्, विमानस्य आदर्शसङ्ख्यानुसारं भारसारणीयाः PDF दस्तावेजं बहिः आकृष्य, भारसारणीं मुद्रयन्तु, ततः विमानस्य उड्डयनदत्तांशं प्राप्तुं भारस्य गणनां हस्तचलितरूपेण कुर्वन्तु एतादृशं हस्तसञ्चालनं अत्यन्तं मूलभूतं व्यापारिककौशलं भवति यत् वर्षे वर्षे, प्रतिमासं, प्रतिसप्ताहं च अभ्यासः भवति, केवलं एतत् सुनिश्चित्य यत् यदा हस्तचलितगणनायाः आवश्यकता भवति तदा मुख्यक्षणाः न त्यजन्ति।


अस्य उद्योगस्य मूलभूतं कौशलं हस्तसञ्चालनम् अस्ति

अन्येषु प्रासंगिकलिङ्केषु विभागेषु च आपत्कालीन-अभ्यासस्य कृते प्रायः विक्षिप्ताः आवश्यकताः सन्ति । चेक-इन-विभागेन सह अतिव्याप्तः विभागः इति नाम्ना वयं प्रायः प्रतिमासं चेक-इन्-तः आह्वानं प्राप्नुमः, तेषां कृते आपत्कालीन-अभ्यासं कर्तुं आभासी-विमानं स्थापयितुं अनुरोधं कुर्वन्तः |. चेक-इन आपत्कालीन-अभ्यासस्य विषयवस्तु अस्ति यत् यदा TravelSky-प्रणाली (चीनदेशे प्रयुक्ता नागरिकविमानसञ्चालनप्रणाली) अधः भवति तदा यात्रिकाणां चेक-इन-बोर्डिंग-पास्-योः प्रक्रिया स्थानीय-विधायाः आधारेण भवति, हस्तलिखितं बोर्डिंग् अपि दीयते यात्रिकाणां कृते यदा मुद्रणं सम्भवं नास्ति तदा यात्रिकाणां विमानं आरुह्य गन्तुं शक्यते।

अतः यदा अहं मम अमेरिकनसहकारिणां चेक-इन-प्रणाली, स्टोवेज-प्रणाली, अन्ये च बहवः प्रणाल्याः “नील-पर्दे-घटनायाः” कारणेन दुर्घटनाम् अकुर्वन्, विमान-कार्यक्रमाः पूर्णतया लकवाग्रस्ताः इति दृष्टवान्, तदा अहं भ्रमितः अभवम् यत् किं भवन्तः प्रायः हस्तकार्यस्य अभ्यासं न कुर्वन्ति | ? भवतः आपत्कालीनयोजना नास्ति वा ? किं त्वं स्वस्य आपत्कालीनयोजनानि न खनसि ? किं भवतः बैकअप-प्रणाली नास्ति ?

चीनदेशः किमर्थं न प्रभावितः

विश्वं प्रभावितं कृतवती एषा "नीलपर्दे घटना" चीनस्य नागरिकविमानसेवासु सर्वथा सामान्या एव केवलं केचन विदेशीयविमानसेवाः (यथा अमेरिकनविमानसेवाः, संयुक्तविमानसेवा च) विदेशीयप्रभावात् विलम्बं कृतवन्तः क्लिष्ट। ।

प्रथमं, टर्मिनल् सङ्गणकानां कृते, येषु विण्डोज-प्रणालीनां उपयोगः भवति तथा च CrowdStrike इत्यस्य सुरक्षा-सॉफ्टवेयरस्य संस्थापनं भवति, अनन्त-"नील-पर्दे पुनः आरम्भस्य" समस्या केवलं त्रुटि-पैच-अद्यतनीकरणानन्तरं भविष्यति तथापि, घरेलु-विमानसेवा-सङ्गणक-टर्मिनल् प्रायः कम्पनीयाः उपयोगं न कुर्वन्ति सुरक्षा सॉफ्टवेयर। अपि च, ते प्रायः सिस्टम् अपडेट् विषये सावधानाः भवन्ति, यदि किमपि न भवति तर्हि अपडेट् न करिष्यन्ति।

द्वितीयं, अधिकांशः घरेलुविमानसेवाः TravelSky प्रणालीं उपयुञ्जते, यस्य संचालनवातावरणं Linux आधारितं भवति, तथा च Microsoft इत्यस्य Azure cloud service अथवा Amazon इत्यस्य AWS इत्यस्य उपयोगं न करोति । एतेन मम देशस्य प्रमुखमूलभूतनागरिकविमानव्यवस्थानां त्रुटिपूर्णाद्यतनीकरणेन पूर्णतया पतनं किञ्चित्पर्यन्तं परिहृतम् ।

चीनस्य नागरिकविमाननस्य संचालनेन सह सम्बद्धा महत्त्वपूर्णा प्रणाली इति नाम्ना TravelSky द्वारा संचालिताः सङ्गणकप्रणाल्याः संजालाः च "महत्त्वपूर्णाः मूलभूतसूचनाप्रणाली" सन्ति, राज्यपरिषद्द्वारा पर्यवेक्षितासु अष्टसु प्रमुखप्रणालीषु अन्यतमाः इति सूचीकृताः सन्ति स्प्रिंग एयरलाइन्स् इत्यादीनां कतिपयानां विमानसेवानां व्यतिरिक्तं अन्ये सर्वे विमानसेवाः TravelSky-प्रणालीं उपयुञ्जते । TravelSky-प्रणाल्याः सुरक्षा-स्थिरतायाः विषये अपि राज्यात् महत् ध्यानं, कठोर-परिवेक्षणं च प्राप्तम्, येन प्रणाल्याः स्थिरता, विश्वसनीयता च सुनिश्चिता अस्ति

अवश्यं, अस्य अर्थः न भवति यत् TravelSky प्रणाल्याः समस्या न भविष्यति २०२० तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के TravelSky प्रस्थानप्रणाल्याः असामान्यः उपयोगः अभवत्, यस्य परिणामेण केषुचित् विमानस्थानकेषु चेक-इनं कर्तुं असमर्थता अभवत् प्रतिवेदनानुसारं तस्मिन् दिने प्रातः १०:३२ वादने असामान्यता अभवत्, यस्य परिणामेण केषुचित् विमानस्थानकेषु प्रवेशं कर्तुं असमर्थता अभवत्, प्रातः ११:०७ वादने सर्वं सामान्यं जातम् यद्यपि तस्य कारणेन कश्चन प्रभावः अभवत् तथापि तस्य महत् प्रभावः न अभवत् यतः एतत् केवलं अर्धघण्टापर्यन्तं भवति स्म, समग्रं कार्यं च सुचारु आसीत्

यद्यपि दशकैः न परिवर्तितं TravelSky-प्रणाल्याः आदेश-सञ्चालन-अन्तरफलकस्य आलोचना कृता, तथापि प्रमुख-मूलभूत-सूचना-प्रणालीनां कृते स्थिर-सञ्चालनं सर्वोपरि अस्ति पूर्णतया स्वायत्तसूचनाप्रणाल्याः परिचालनवातावरणस्य च आधारेण वयं "नीलपर्देघटनायाः" आपदाया: पीडं अपि परिहरितुं शक्नुमः तथा च अस्माकं अमेरिकनसमकक्षाणां इव महत् मजाकं कर्तुं परिहरितुं शक्नुमः।

अस्याः घटनायाः माध्यमेन वयं अधिकं अवगताः अभवम यत् यस्मिन् काले महत्त्वपूर्णसूचनाव्यवस्थाः महत्त्वपूर्णाः आधारभूतसंरचनाः अभवन्, तस्मिन् काले पूर्णस्वायत्ततां नियन्त्रणं च प्राप्तुं अत्यन्तं महत्त्वपूर्णम् अस्ति अस्मिन् च न केवलं सूचनातन्त्राणि, अपितु प्रचालनतन्त्राणि अपि अन्तर्भवन्ति । यथा यथा जालसुरक्षास्थितिः अधिकाधिकं तीव्रा भवति तथा तथा तस्य आवश्यकतायाः विषये प्रश्नं कर्तुं आवश्यकता नास्ति, एतत् न केवलं तान्त्रिकविकल्पः, अपितु राष्ट्रियसुरक्षायाः औद्योगिकविकासस्य च सामरिक आवश्यकता अपि अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। WeChat guanchacn इत्यत्र Observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।