समाचारं

मूल्ययुद्धात् BMW इत्यस्य निवृत्तेः अनन्तरं देशे सर्वत्र बहवः 4S भण्डाराः कारवितरणं कर्तुं न अस्वीकृतवन्तः, अस्थायीरूपेण मूल्यवर्धनं च कृतवन्तः

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलैमासस्य २१ दिनाङ्के ज्ञापितं यत् "ब्लू व्हेल न्यूज" इत्यस्य अनुसारं बीएमडब्ल्यू इत्यस्य मूल्ययुद्धात् निवृत्तेः अनन्तरं देशे सर्वत्र 4S भण्डारेषु कारवितरणं कर्तुं बृहत्प्रमाणेन अस्वीकारः अभवत्

चोङ्गकिङ्ग्-नगरस्य एकः उपभोक्ता प्रकटितवान् यत् - "मया मे २९ दिनाङ्के चोङ्गकिङ्ग् बाओयु ऑटोमोबाइल सेल्स एण्ड् सर्विस (ग्रुप) कम्पनी लिमिटेड् इत्यनेन सह कारक्रयणस्य अनुबन्धः कृतः । मॉडल् BMW i3 अस्ति, मूल्यं १७४,५०० अस्ति, अहं च निक्षेपं दत्तवान् । विक्रयः तस्मिन् समये सः अवदत् यत् यानं उद्धर्तुं समस्या न भविष्यति।परन्तु यदा कारं ग्रहीतुं समयः आसीत् तदा प्रतिवादी ३०,००० मूल्यं वर्धयितुं प्रवृत्तः ।。”


उपभोक्ता अपि अवदत् यत् - "4S भण्डारेण सह बहुवार्तालापानन्तरं अन्यः पक्षः पश्चात् अवदत् यत् अहं 10,000 युआन् इत्यस्मात् अधिकवृद्ध्या कारं गृहीतुं शक्नोमि" इति।पश्चात् प्रबन्धकः अवदत् यत् अधिकानि काराः नास्ति, उत्पादनं च स्थगितम् अस्ति । . बहुदिवसीयवार्तालापसञ्चारप्रक्रियायां 4S-भण्डारस्य प्रतिदिनं भिन्नाः मताः आसन्, अव्यवस्थितप्रतिक्रियाः च दत्ताः । " " .

समाचारानुसारं चोङ्गकिंग्, झेङ्गझौ, शेन्झेन्, सूझौ, डोङ्गगुआन् इत्यादिषु स्थानेषु उपभोक्तृभिः एतत् विषयं संवाददातृभ्यः प्रकटितम् उपभोक्तृप्रकाशनानां विषयवस्तुतः न्याय्यं चेत्, अस्मिन् समये देशे सर्वत्र बीएमडब्ल्यू ४एस-भण्डारेषु बृहत्-परिमाणेन अस्वीकाराः अभवन् प्रसवशर्ताः, २.मॉडल् मुख्यतया i3, ix3, 3 श्रृङ्खलासु केन्द्रीकृताः सन्ति ।, अधिकांशः उपभोक्तारः मे-जून-मासयोः अन्ते कारानाम् आदेशं दत्तवन्तः, यदा ते जुलैमासे काराः उद्धृतवन्तः तदा अधिकांशः अस्थायीरूपेण मूल्यं ३०,००० युआन्-मूल्येन वर्धयितुं कथितम्

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं मूल्ययुद्धस्य कारणेन भण्डारस्य गम्भीरहानिः अभवत् इति ज्ञातम् आसीत् यत् बीएमडब्ल्यू मूल्यानि स्थिरीकर्तुं विक्रयस्य मात्रां न्यूनीकरिष्यति तथा च जुलाईमासात् आरभ्य भण्डारस्य परिचालनदबावं न्यूनीकरिष्यति।

मूल्ययुद्धात् बीएमडब्ल्यू चीनदेशः निवृत्तः भविष्यति इति अफवाः प्रतिक्रियारूपेण बीएमडब्ल्यू चीनदेशः प्रतिवदति यत् वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यावसायिकगुणवत्तायां ध्यानं दास्यति तथा च विक्रेतृभ्यः निरन्तरं कार्यं कर्तुं समर्थनं करिष्यति।


आईटी हाउस् इत्यनेन अवलोकितं यत् पूर्वमूल्ययुद्धे बीएमडब्ल्यू इत्यादिषु ब्राण्ड्-विक्रये वृद्धिः न भवति इति भासते । बीएमडब्ल्यू-समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे ३७५,९०० नूतनानि बीएमडब्ल्यू, मिनी-काराः विक्रीताः ।वर्षे वर्षे ४.२% न्यूनता;वर्षे वर्षे ४.७% न्यूनता