समाचारं

ड्रोन् "जीवनरक्षकौषधं" वितरति, सुझोउ औद्योगिकनिकुञ्जस्य प्रथमं परीक्षणविमानं सफलम् अस्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


01:19

ड्रोन्-रसदः न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासस्य महत्त्वपूर्णः भागः अस्ति । १९ जुलै दिनाङ्के सुझोउ औद्योगिकनिकुञ्जे एकेन ड्रोन् इत्यनेन आपत्कालीनौषधानां वितरणं सफलतया सम्पन्नम्, येन रसदस्य परिवहनस्य च क्षेत्रे ड्रोन् इत्यस्य अनुप्रयोगपरिदृश्यानि अधिकं विस्तृतानि अभवन्


प्रोपेलरस्य परिभ्रमणेन सह हृदयस्य आपत्कालीनचिकित्सायाः १० पेटीः वहन् ड्रोन् सुझोउ औद्योगिकपार्कव्यापकबन्धितक्षेत्रस्य व्यापारकार्यक्षेत्रात् उड्डीयत


प्रायः ११ निमेषेभ्यः अनन्तरं ड्रोन् जियाङ्गसु विश्वविद्यालयसम्बद्धस्य बालचिकित्सालये मुख्यचिकित्सालये बहिःरोगीभवनस्य उपरितनतलस्य उपरि अवतरत्, ततः औषधं शीघ्रमेव चिकित्साकर्मचारिभ्यः समर्पितं एतेन ड्रोन् आपत्कालीनचिकित्सायाः सफलं प्रथमं उड्डयनमपि अभवत् उद्याने प्रसवः ।


वर्तमान समये सुझौ औद्योगिकनिकुञ्जस्य व्यापकबन्धितक्षेत्रव्यापारकार्यक्षेत्रस्य अनेकाः औषधवितरणकम्पनयः यथा सिनोफार्म लॉजिस्टिक्स्, चाइना रिसोर्सेस् फार्मास्युटिकल्स् च एकत्रिताः सन्ति आपत्कालीनचिकित्सायाः वितरणार्थं न्यून-उच्चतायाः ड्रोन्-इत्यस्य सफलपरीक्षण-उड्डयनेन रसद-परिवहन-क्षेत्रे ड्रोन्-इत्यस्य अनुप्रयोग-परिदृश्यानि अधिकं विस्तृतानि अभवन्


सम्पादकः झाङ्ग बोयान्