समाचारं

माइक्रोसॉफ्ट-संस्थायाः अनुमानं यत् CrowdStrike-घटना विश्वे ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितं करोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी साइबरसुरक्षा तथा आधारभूतसंरचना सुरक्षा एजेन्सी शनिवासरे लिङ्क्डइन-पोस्ट् मध्ये CrowdStrike इत्यस्य विस्फोटं कृतवती यत् सः एकं त्रुटिपूर्णं अपडेट् प्रसारयित्वा "गम्भीरं त्रुटिं" कृतवान् यत् विश्वस्य अनेकव्यापाराणां सर्वकाराणां च प्रणालीं दुर्घटनाम् अकुर्वत्।

पूर्वं Microsoft इत्यस्य आधिकारिकब्लॉग् “Helping Customers Get Through the CrowdStrike Failure Period” इति विषये एकं वक्तव्यं प्रकाशितवान् । माइक्रोसॉफ्ट् इत्यस्य कथनमस्ति यत् यद्यपि सॉफ्टवेयर-अद्यतनं यदा कदा व्यवधानं जनयितुं शक्नोति तथापि CrowdStrike इत्यादीनि प्रमुखाणि घटनानि बहुधा न भवन्ति । सम्प्रति कम्पनी अनुमानयति यत् CrowdStrike इत्यस्य अद्यतनेन ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितानि, ये सर्वेषां विण्डोज-यन्त्राणां १% तः न्यूनाः सन्ति ।

यद्यपि प्रतिशतं लघु अस्ति तथापि व्यापकः आर्थिकसामाजिकः प्रभावः प्रतिबिम्बयति यत् अनेके महत्त्वपूर्णसेवाव्यापाराः समर्थनार्थं CrowdStrike इत्यस्य उपयोगं कुर्वन्ति। एषा घटना अस्मान् सम्पूर्णे प्रौद्योगिकीपारिस्थितिकीतन्त्रे सुरक्षितनियोजनं पुनर्प्राप्तिं च प्राथमिकताम् अददात् इति विद्यमानतन्त्राणां लाभं ग्रहीतुं महत्त्वं स्मरणं करोति।

CrowdStrike इत्यनेन वैश्विक-IT-विफलतायाः विषये नवीनतमं वक्तव्यमपि जारीकृतम् यत्, समस्या कथं जातम् इति अवगत्य तार्किकदोषः कथं जातः इति निर्धारयितुं सम्यक् मूलकारणविश्लेषणं कुर्वन् अस्ति इति "अस्माकं परिचालनप्रक्रियासु वर्धनार्थं यत्किमपि अन्तर्निहितं वा कार्यप्रवाहसुधारं कर्तुं शक्यते तत् चिन्तयितुं वयं प्रतिबद्धाः स्मः।" भविष्ये सामान्यतया संचालितुं एतादृशस्य घटनायाः सम्मुखीकरणस्य अपि कोऽपि जोखिमः नास्ति । क्राउड्स्ट्राइकस्य मुख्याधिकारी जार्ज कुर्ट्ज् अपि सामाजिकमाध्यमेषु पोस्ट् कृतवान्

CrowStrike एकः प्रमुखः अमेरिकी साइबरसुरक्षाकम्पनी अस्ति, यस्य ग्राहकाः Fortune 500 कम्पनीषु 271 सन्ति, यत्र Microsoft, Amazon, AWS इत्यादयः सन्ति अनेके सर्वकारीयसंस्थाः (यथा शीर्षस्थाः U.S.साइबरसुरक्षासंस्थाः तथा च Infrastructure Security Agency) तस्य सॉफ्टवेयरस्य उपयोगं कुर्वन्ति बीमादलाली मार्श मेक्लेनन् इत्यनेन उक्तं यत् तस्य वैश्विकपतनस्य परिणामेण ७५ तः अधिकाः ग्राहकाः नेटवर्कविफलतायाः दावान् कर्तुं शक्नुवन्ति।

विमाननिरीक्षणजालस्थलस्य Flight Aware इत्यस्य सूचनानुसारं तस्मिन् दिने पूर्वसमयस्य मध्याह्नपर्यन्तं अमेरिकादेशस्य अन्तः, अन्तः, बहिः वा २००० तः अधिकाः विमानयानानि रद्दीकृतानि, ५,३०० तः अधिकाः विमानयानानि च विलम्बितानि सन्ति युनाइटेड् एयरलाइन्स् इत्यादयः बहवः विमानसेवाः क्रमेण विमानयानानि सामान्यतां गच्छन्ति इति अवदन्, परन्तु १९ दिनाङ्के मध्याह्नपर्यन्तं अद्यापि पर्याप्तसङ्ख्यायां विमानयानानि विलम्बितानि वा रद्दीकृतानि वा सन्ति

तदतिरिक्तं यूनाइटेड् पार्सल् सर्विस (UPS) तथा FedEx (FedEx) इत्यनेन उक्तं यत् यद्यपि तेषां विमानसेवाः सामान्यतया कार्यं कुर्वन्ति तथापि सङ्गणकतन्त्रस्य विफलतायाः कारणेन द्रुतवितरणं अद्यापि विलम्बितुं शक्नोति। तेषु डेल्टा एयरलाइन्स् इत्यनेन शुक्रवासरे १२०० विमानयानानि रद्दीकृतानि इति उक्तं, सप्ताहान्ते अधिकविमानविलम्बः, रद्दीकरणं च भवितुम् अर्हति इति।

टेस्ला, स्टारबक्स्, एक्सोन् मोबिल् इत्यादीनि कम्पनीभिः अपि सार्वजनिकरूपेण उक्तं यत् ते प्रभाविताः अभवन् । स्टारबक्स् इत्यनेन उक्तं यत् सः स्वस्य तृतीयपक्षप्रणालीषु व्यापकविच्छेदस्य निवारणं करोति यत् अस्थायीरूपेण मोबाईल आरक्षणं भुक्तिकार्यं च बाधितवान्। एक्सोन्मोबिल् इत्यनेन उक्तं यत् वैश्विकजालविफलतायाः कारणेन कम्पनीयाः केचन सूचनाप्रणाल्याः प्रभावः अभवत् ।

अस्य विच्छेदस्य कारणेन क्राउड्स्ट्राइकस्य शेयरमूल्यं बहुधा न्यूनीभूतं जातम् १९ जुलै दिनाङ्के कैथी वुड् इत्यस्याः स्वामित्वे आर्क इन्वेस्टमेण्ट् मैनेजमेण्ट् इति कम्पनी तलभागे क्रयणं कृतवती ।

विनिमयदस्तावेजाः दर्शयन्ति यत् १९ जुलै दिनाङ्के स्थानीयसमये आर्क इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनीयाः स्वामित्वे द्वयोः ईटीएफयोः क्राउड्स्ट्राइकस्य ३८,५९५ भागाः क्रीताः, यस्य मूल्यं प्रायः १३.२४ मिलियन अमेरिकीडॉलर् आसीत् $2 मिलियनतः किञ्चित् अधिकं मूल्यं कृत्वा 16,758 Coinbase भागाः 88,545 Roblox भागाः च विक्रीताः, अपि च 17,607 Tesla भागाः अपि न्यूनीकृताः ।