समाचारं

"स्टील अकादमीशियन" कुई कुन् स्वस्य शततमं जन्मदिनम् आचरति, तस्य इच्छा च अस्ति...

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : याङ्गत्ज़े नदी मेघसमाचारः

२० जुलै दिनाङ्के “स्टील अकादमिशियन्” कुइ कुन् स्वस्य शततमं जन्मदिनम् आचरितवान् । प्रातः १० वा तस्य पत्न्या प्रोफेसर झू हुइनान् इत्यनेन सर्वे तत्क्षणमेव उष्णं आशीर्वादं प्रेषितवन्तः।

"वयं निर्धनानाम् छात्राणां साहाय्यं निरन्तरं करिष्यामः"।

"यदि परिस्थितयः अनुमतिं ददति तर्हि वयं निर्धनानाम् छात्राणां साहाय्यं करिष्यामः, योगदानं च ददामः।" सः पत्रकारैः उक्तवान् यत् सः आशास्ति यत् सः बर्सरी-परम्परां निरन्तरं करिष्यति, अधिकान् युवान् छात्रान् वैज्ञानिक-शिखरेषु वीरतया आरोहणं कर्तुं प्रेरयिष्यति, देशस्य समृद्धौ स्वस्य यौवनं बुद्धिं च योगदानं दास्यति |.

१९२५ तमे वर्षे शाण्डोङ्ग-नगरस्य जिनान्-नगरे बौद्धिकपरिवारे कुई कुन्-इत्यस्य जन्म अभवत् । निरन्तरं बमप्रहारस्य कठिनवर्षाणि अनुभवन् कुई कुन् जानाति स्म यत् दरिद्रकुटुम्बस्य बालकानां कृते अध्ययनं सुलभं नास्ति इति । हुआझोङ्ग् विज्ञानप्रौद्योगिकीविश्वविद्यालयात् निवृत्तः सन् कुई कुन् निर्धनछात्राणां समर्थनं कर्तुं उत्सुकः आसीत् । २०१३ तमे वर्षात् कुई कुन् तस्य पत्नी च संयुक्तरूपेण छात्रवृत्तिकोषं स्थापितवन्तौ, यत्र सञ्चितरूपेण एककोटियुआन् दानं कृतम्, येन ५०० तः अधिकाः युवानः विद्वांसः वैज्ञानिकसंशोधनमार्गे निरन्तरं अग्रे गन्तुं साहाय्यं कृतवन्तः

एतत् एककोटिरूप्यकाणि प्रायः तेषां जीवनबचनम् एव, सर्वं वेतन-अनुदानात् च प्राप्तम् । "मया प्राप्ताः उपलब्धयः सर्वे देशेन विद्यालयेन च संवर्धिताः सन्ति। यदा अहं अध्ययनार्थं प्रेषितः आसम् तदा मया एवं प्रकारेण मातृभूमिं प्रतिदातव्यम् प्रजाः ।

"आशासे नूतनं पुस्तकं शीघ्रमेव बहिः आगमिष्यति"।

कुई कुन् अपि स्वस्य अन्यां इच्छां साझां कृतवान् यत् "अहम् आशासे यत् "इस्पातस्य रचना, संरचना, गुणाः" इत्यस्य तृतीयं संस्करणं शीघ्रमेव प्रदर्शितं भविष्यति।"

विशेष इस्पातानाम् "विश्वकोशः" इति नाम्ना प्रसिद्धः अयं मोनोग्राफः कुई कुन् इत्यस्य सम्पूर्णप्रयत्नेषु समर्पितः अस्ति ।

कुई कुन् बाल्यकालात् एव उद्योगद्वारा देशस्य उद्धारस्य स्वप्नं पोषयति । जापानविरुद्धप्रतिरोधयुद्धकाले सः दृढतया यांत्रिकप्रमुखं चयनं कृतवान् नूतनचीनस्य स्थापनायाः अनन्तरं धातुविज्ञानस्य, तापचिकित्सायाः च विशेषज्ञतां प्राप्य सोवियतसङ्घस्य मास्कोलोह-इस्पातसंस्थानं गतः अध्ययनात् प्रत्यागत्य सः सर्वात्मना इस्पातविशेषसंशोधनशिक्षणाय समर्पितः । सः दीर्घकालं यावत् उच्चप्रदर्शनयुक्तस्य नवीनस्य ढालसामग्री इस्पातस्य मिश्रधातुः, समावेश-इञ्जिनीयरिङ्गं च अन्यपक्षेषु अनुसन्धानं कर्तुं प्रतिबद्धः अस्ति, तथा च उत्तम-प्रदर्शन-सहितं नवीन-सांच-इस्पातस्य श्रृङ्खलां सफलतया विकसितवान्, मम नूतन-इस्पात-प्रकारस्य विकासे महत् योगदानं दत्तवान् देशः।

२००६ तमे वर्षे कुई कुन् सूचनां संग्रहयितुं "The Composition, Structure and Properties of Steel" इति लिखितुं आरब्धवान्, यत् ६ वर्षाणि यावत् यावत् समयः अभवत्, अन्ततः तत् सम्पन्नम् । पुस्तके २० लक्षाधिकाः शब्दाः १५०० तः अधिकाः पृष्ठाः च सन्ति मम देशे प्रथमः मोनोग्राफः अस्ति यः विशेष इस्पातस्य व्यापकरूपेण व्यवस्थितरूपेण च परिचयं ददाति। तदनन्तरं सः तस्य संशोधनं पूरकं च कृत्वा ७ वर्षाणि अपि व्यतीतवान्, द्वितीयं संस्करणं च प्रकाशितवान् । अद्य सः संवाददातृभ्यः प्रकटितवान् यत् वर्षस्य अन्ते यावत् पुस्तकस्य तृतीयं संस्करणं प्रकाशितं भविष्यति।