समाचारं

पोर्शे चीन, अप्रत्याशित!

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार संवाददाता यी शान

२० जुलै दिनाङ्के पोर्शे इत्यस्य आधिकारिकजालस्थले नवीनतमं उच्चस्तरीयं कार्मिकपरिवर्तनं घोषितवती यत् अलेक्जेण्डर् पोलिच् अस्मिन् वर्षे सितम्बरमासस्य प्रथमदिनाङ्के एव माइकल किर्शस्य स्थाने स्थास्यति ।पोर्शे चीनस्य अध्यक्षः मुख्यकार्यकारी च नियुक्तः , मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ च देशेषु कम्पनीव्यापारस्य पूर्णतया उत्तरदायी अस्ति । माइकल किर्शः समूहस्य अन्तः अन्यस्मिन् महत्त्वपूर्णपदे स्थानान्तरितः भविष्यति।

अलेक्जेण्डर् पोलिच् २०१८ तः पोर्शे एजी इत्यस्य कार्यकारीमण्डलस्य अध्यक्षः अस्ति । आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे जर्मन-विपण्ये पोर्शे-विक्रयः वर्षे वर्षे २२% वर्धितः, क्षेत्रीयविपण्यवृद्धिप्रदर्शने प्रथमस्थानं प्राप्तवान्


नूतनस्य अध्यक्षस्य मुख्यकार्यकारी च २३ वर्षाणाम् अनुभवः अस्ति

पोर्शे इत्यनेन उक्तं यत् अलेक्जेण्डर् पोलिच् २३ वर्षाणि यावत् कम्पनीयाः कृते कार्यं कृतवान्, तस्मिन् काले विविधानि प्रबन्धनपदानि च कृतवान् । २०१८ तमे वर्षात् सः पोर्शे ड्यूचलैण्ड् जीएमबीएच् इत्यस्य कार्यकारीमण्डलस्य अध्यक्षः अस्ति । अन्तर्राष्ट्रीयअनुभवयुक्तः विक्रयविशेषज्ञः इति नाम्ना अलेक्जेण्डर् पोलिच् चीनदेशस्य महत्त्वपूर्णविक्रयविपण्यस्य उत्तरदायी भविष्यति।

जर्मनीदेशे पोर्शे इत्यस्य गृहविपण्यस्य अतिरिक्तं ५७ वर्षीयः अलेक्जेण्डर् पोलिच् इत्यनेन कनाडादेशे, यूनाइटेड् किङ्ग्डम्देशे च पोर्शे इत्यस्य व्यवसायस्य सफलतापूर्वकं विकासः कृतः, एतेषु विपण्येषु मुख्यकार्यकारीरूपेण च कार्यं कृतम् ततः पूर्वं सः पोर्शे इत्यस्य रणनीतिविभागे अपि कार्यं कृतवान्, ब्राण्ड् इत्यस्य वैश्विकविक्रयजालं च स्थापितवान् ।

“वर्तमानकाले विशेषतया चुनौतीपूर्णस्य चीनीयविपण्यस्य कृते अलेक्जेण्डर् पोलिच् इत्यस्य नियुक्तिः कृत्वा वयं हर्षिताः स्मः सः एकः सिद्धः अनुभवी च विक्रयविशेषज्ञः अस्ति यः चीनदेशे पोर्शे विक्रयणं विपणनं च डेट्लेव वॉन् प्लेटेन् इत्यस्य प्रभावं अधिकं वर्धयिष्यति कार्यकारीमण्डलं, अवदत् यत्, “तस्मिन् एव काले वयं माइकल किर्श् इत्यस्य धन्यवादं दातुम् इच्छामः यत् सः विगतवर्षद्वये चीनदेशे पोर्शे-व्यापारे उत्कृष्टं योगदानं दत्तवान्।”.

पोर्शे इत्यनेन उक्तं यत् ब्राण्डस्य वर्तमानव्यापारसञ्चालनस्य रक्षणस्य अतिरिक्तं अलेक्जेण्डर् पोलिच् इत्यस्य मुख्यकार्यं चीनीयबाजारस्य कृते मूल्योन्मुखं ब्राण्ड्-उचितं च विकासरणनीतिं कार्यान्वितुं अपि अन्तर्भवति। तदतिरिक्तं स्थानीयव्यापारिभिः सह गहनसहकार्यं, आन्तरिकप्रक्रियाणां संरचनानां च अग्रे अनुकूलनं च तस्य ध्यानं भविष्यति ।

तदतिरिक्तं अलेक्जेण्डर् पोलिच् इत्यस्य उत्तराधिकारिणः नियुक्तिपर्यन्तं पोर्शे जर्मन-बाजारस्य प्रबन्धनं अन्तरिमरूपेण पोर्शे ड्यूशलैण्ड् जीएमबीएच् इत्यस्य मुख्यवित्तीयपदाधिकारिणा कार्स्टेन् सोन्स्, मुख्यसञ्चालनपदाधिकारी थॉमस इल्नर् च करिष्यन्ति।

चीनदेशे पोर्शे इत्यस्य विक्रयः निरन्तरं न्यूनः भवति

अन्तिमेषु वर्षेषु चीनीयविपण्ये पोर्शे-कम्पन्योः विक्रयः अधोगतिप्रवृत्तिः दर्शिता अस्ति ।

आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे पोर्शे इत्यस्य वैश्विकविक्रयः ३२०,००० वाहनानां भविष्यति, वर्षे वर्षे ३% वृद्धिः भविष्यति;

अस्मिन् वर्षे प्रथमार्धे पोर्शे इत्यस्य वैश्विकविक्रयः १५५,९०० वाहनानि आसीत्, यत् वर्षे वर्षे प्रायः ७% न्यूनता अभवत् । तेषु चीनीयविपण्ये विक्रयः २९,६०० यूनिट् आसीत्, यत् वर्षे वर्षे ३३% न्यूनता अभवत् । तस्मिन् एव काले पोर्शे इत्यस्य अन्यः बृहत्तरः क्षेत्रीयविपण्यः उत्तर-अमेरिका-विपण्ये अपि वर्षस्य प्रथमार्धे विक्रयः ३९,६०० यूनिट्-रूपेण न्यूनः अभवत्, यत् वर्षे वर्षे ६% न्यूनता अभवत्

परन्तु एतत् ज्ञातव्यं यत् अलेक्जेण्डर् पोलिच् इत्यस्य नेतृत्वे जर्मन-विपण्ये अस्मिन् वर्षे प्रथमार्धे २०,८०० वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे २२% वृद्धिः अभवत्, यत् सर्वेषु क्षेत्रीयविपण्येषु सर्वोत्तमप्रदर्शनम् अस्ति


अपरपक्षे पोर्शे-कम्पन्योः चीनीयव्यापारिणः अपि दुर्बलविक्रयस्य कारणेन पर्याप्तं दबावं प्राप्नुवन्ति । अस्मिन् वर्षे मेमासे विपण्यां वार्ता आसीत् यत् केचन चीनीयव्यापारिणः विक्रयस्य न्यूनतायाः कारणेन विरोधान् बहिष्कारं च आरब्धवन्तः, हानिरूपेण कारविक्रयणं अपि कृतवन्तः

मे २७ दिनाङ्के पोर्शे चीनेन संयुक्तवक्तव्यं जारीकृतं यत् पोर्शे चीनं सर्वेषां अधिकृतव्यापारिणां च उद्योगपरिवर्तनस्य परिवर्तनस्य च कालखण्डे सर्वदा दीर्घकालीनम्, परस्परविश्वासयुक्तं सामान्यसंवादतन्त्रं निर्वाहितम् अस्ति, वाहननिर्मातृभिः सदैव सक्रियरूपेण स्वराः श्रोतव्याः अग्रपङ्क्तौ विक्रेतारः अधिकतया सहकार्यं कृत्वा परस्परं समर्थनं कृत्वा एव निर्मातारः विक्रेतारः च स्थानीयपरिस्थित्यानुसारं चीनीयग्राहकानाम् आवश्यकताः उत्तमरीत्या पूरयितुं शक्नुवन्ति तथा च स्थायिविजय-विजयविकासं प्राप्तुं शक्नुवन्ति।

पोर्शे चीनेन इदमपि उक्तं यत् पूर्णचर्चाद्वारा पोर्शे चीनः सर्वे अधिकृतविक्रेतारः च मिलित्वा विपण्यपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं प्रभावीमार्गान् अन्वेष्टुं कार्यं करिष्यन्ति तथा च चुनौतीनां मध्ये नूतनावकाशानां आविष्कारं करिष्यन्ति। एतेषु चर्चासु अनेकाः पक्षाः समाविष्टाः सन्ति, यत्र व्यावसायिकनीतिः, स्थानीयग्राहकदृष्टिः, ग्राहकसेवा, विद्युत्परिवर्तनं च इत्यादयः बहवः प्रमुखक्षेत्राणि सन्ति किन्तु एतेषु एव सीमिताः न सन्ति


सम्पादकः - कप्तानः

समीक्षकः जू वेन