समाचारं

युवानां कृते शीर्ष १० लोकप्रियाः पार्श्वकार्यं

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानजिङ्ग् विश्वविद्यालयस्य सर्वेक्षणेन ज्ञायते यत् चीनदेशे ८ कोटिभ्यः अधिकाः जनाः सन्ति ये एकस्मिन् समये कार्यं कुर्वन्ति, पार्श्वकार्यं च कुर्वन्ति।

एषा अवधारणा का अस्ति ? अखिलचीनव्यापारसङ्घस्य २०२३ तमे वर्षे प्राप्तानां आँकडानां अनुसारं राष्ट्रव्यापिरूपेण सक्रियकर्मचारिणां कुलसंख्या प्रायः ४०२ मिलियनं भवति । अन्येषु शब्देषु, प्रत्येकं ५ प्रवासीश्रमिकेषु प्रायः १ पार्श्वकार्यं करोति ।

Xiaohongshu इत्यत्र पार्श्व-हस्टल्-विषये टिप्पणीः २.९८ अर्बवारं दृष्टाः सन्ति । वेइबो इत्यत्र "साइड बिजनेस इज जस्ट नीडेड्" इति विषयः ५० कोटिजनैः पठितः, ५५३,००० चर्चाः च उत्पन्नाः । Douban इत्यत्र "The Day My Side Business Failed" इति समूहस्य ३५५,००० सदस्याः सन्ति ।

अद्य वयं दत्तांशदृष्ट्या केचन “side hustle guides” इति सारांशं कृतवन्तः ।

1. पार्श्वकार्यरूपेण किं कर्तव्यम् : स्वमाध्यमाः सर्वाधिकं लोकप्रियाः सन्ति, द्वितीयं च, मालविक्रयणं पार्श्वकार्यस्य निर्माणं च युवाभिः विविधरीत्या विकसितम् अस्ति, यथा 9.9 युआन, छात्रान् २९.९ युआन् कृते एकसप्ताहं यावत् अध्ययनं कर्तुं प्रोत्साहयन्, ५० युआन् कृते गृहे पाकं कर्तुं, तथा च शिक्षणव्ययस्य कवरं कर्तुं कॉफी ९९ युआन् अस्ति, तथा च अधिकमहत्त्वपूर्णेषु सौन्दर्यमार्गदर्शनं, गहनानां डिजाइनं, द्वारे द्वारे संग्रहणं, cos कमीशनिंग् इत्यादयः सन्ति .

परन्तु यदा युवानां मध्ये सर्वाधिकं लोकप्रियं पार्श्वकार्यं भवति तदा स्वमाध्यमेन प्रथमस्थाने भवति, तदनन्तरं ई-वाणिज्यम्, स्टाल्/अफलाइन-दुकानानि, ऑनलाइन-लेखकाः/स्वतन्त्रलेखनं, सम्पादनं/डबिंग् इत्यादयः विकल्पाः सन्ति यदि वयं एतान् पार्श्व-हस्त-वर्गान् सारांशतः वदामः तर्हि द्वयोः शिबिरयोः अधिकं किमपि नास्ति एकः पक्षः अन्तर्जालस्य लाभं गृहीत्वा ऑनलाइन-अंशकालिकं कार्यं करोति, अपरः पक्षः स्वस्य रुचिं कौशलं च उत्पादकतायां परिवर्तयति |.

परन्तु शीर्षदशलोकप्रियपार्श्वव्यापारेषु असफलतायाः दरः तुल्यकालिकरूपेण अधिकः भवति, यथा सहचरसेवाः यथा क्रीडतिथिः, चिकित्सानियुक्तिः, तथा च शॉपिंगं, सम्पादनं/डबिंग्, छायाचित्रकाराः, स्टाल/अफलाइनभण्डाराः, डिजाइनरः/चित्रकाराः इत्यादयः

2. पार्श्वव्यापारे कः संलग्नः अस्ति : बीजिंग, शङ्घाई, ग्वाङ्गझौ च शीर्षत्रयेषु स्थानं न स्थापयितुं शक्यते, शिक्षा-अभ्यासकारिणः च मुख्यशक्तिः सन्ति

वुहान, डोङ्गगुआन्, निङ्गबो इत्यादीनां युवानः स्वपार्श्वकार्यं अधिकं परिश्रमं कुर्वन्ति । बीजिंग-शाङ्घाई-ग्वाङ्गझौ-नगरयोः विषये केवलं ८, चतुर्थः, ९ च स्थानं प्राप्तवन्तः, शेन्झेन्-नगरं सूचीं अपि न कृतवान् । एतत् निष्पद्यते यत् साइड-हस्टल्-स्वामिनः सर्वे नूतन-प्रथम-स्तरीय-नगरेषु निगूढाः सन्ति ।

समग्रतया प्रायः ४०% युवानां मुख्यकार्यसम्बद्धानि पार्श्वकार्यं भवति । तेषु उपसेवानां विकासे शिक्षा-अभ्यासकारिणः मुख्यशक्तिः सन्ति, तदनन्तरं निर्माण-अभ्यासकारिणः, मीडिया/विज्ञापन-अभ्यासकारिणः च सन्ति ।

3. साइड हस्ले यथार्थवादी अस्ति वा प्रायः 7 प्रौढानां मासिकं आयं 3,000 युआन् इत्यस्मात् न्यूनम् अस्ति

हौलाङ्ग-संशोधनसंस्थायाः सर्वेक्षणेन ज्ञायते यत् ६७% युवानां पार्श्वकार्यात् मासिकं आयं ३,००० युआन्-रूप्यकात् न्यूनं भवति, १५.४% युवानां पार्श्वकार्यस्य माध्यमेन अपि धनं न प्राप्नुवन्ति

ये अधिकांशः पार्श्वकार्यतः मासे १०,००० युआन् अधिकं अर्जयन्ति तेषां मुख्यव्यापार-आयस्य सम्बन्धः भवति, विशेषतः अभिजातवर्गस्य येषां मासिकं आयं ३०,००० युआन्-अधिकं भवति

नगरे नगरे अपि अस्य भिन्नता भवति । प्रथमस्तरीयनगरेषु युवानां कृते ई-वाणिज्यम्, प्रोग्रामिंग् इत्यादीनां अन्तर्जालपरियोजनानां चयनं अधिकं सामान्यं भवति, यदा तु तृतीयचतुर्थस्तरीयनगरेषु जनाः अधिकतया ट्यूशन/प्रशिक्षणं, निधिनिवेशं, अथवा ऑनलाइन-राइड-हेलिंग् इति चयनं कुर्वन्ति

4. पार्श्वकार्यहत्याराभ्यः सावधानाः भवन्तु : पाठ्यक्रमक्रयणार्थं व्ययितस्य धनस्य 60% भागः अपव्ययः भवति

"आरम्भकैः आरम्भः सुलभः" इत्यस्मात् आरभ्य "३० दिवसेषु १०,००० युआन्-अधिकं मासिकं आयं प्राप्तुं" यावत्, प्रचारप्रतिलिपिः ३०% युवानः तस्य मूल्यं दातुं आकर्षितवती

तेषु नूतनमाध्यमसञ्चालनम्, पायथन् प्रोग्रामिंग्, विडियो सम्पादनं च पार्श्वहस्ले-शिक्षणस्य त्रयः लोकप्रियाः पाठ्यक्रमाः सन्ति ।

परन्तु अत्र ६०% युवानः स्वधनस्य अपव्ययः इति अनुभवन्ति । डबिंग् क्लास्, पायथन् प्रोग्रामिंग्, विडियो एडिटिङ्ग् च धननिर्माणपाठ्यक्रमेषु प्रथमं, द्वितीयं, तृतीयं च स्थानं प्राप्तवन्तः ।