समाचारं

एकस्य लघुभोजनागारस्य स्वामी स्वस्य चालकं ग्राहकं याचयितुम् अददात् इति कारणेन कोटिकोटिदण्डं गृहीतवान् : भोजनालयः केवलं कतिपयान् मासान् एव उद्घाटितः अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनराजनीतिविज्ञानविश्वविद्यालयस्य प्राध्यापकः ली जियानवेई इत्यनेन सामाजिकमञ्चेषु ज़ियामेन् सिमिंगजिल्लाबाजारनिरीक्षणप्रशासनब्यूरोद्वारा जारी प्रशासनिकदण्डसूचना प्रकाशिता। सूचनायां ज्ञातं यत् टैक्सीचालकानाम् रिश्वतपत्रं दत्त्वा ग्राहकानाम् आकर्षणार्थं स्थानीयभोजनागारस्य १० लक्षं युआन् यावत् "दण्डः" प्राप्तः ।


प्रशासनिक दण्ड सूचना (भाग) का स्क्रीनशॉट

१८ जुलै दिनाङ्के रेड स्टार न्यूजस्य संवाददाता ज़ियामेन् सिमिंग जिला मार्केट पर्यवेक्षण प्रशासन ब्यूरो इत्यनेन सह प्रासंगिकसूचनायाः प्रामाणिकता सत्यापयितुं पृष्टवान् एकः कर्मचारी अवदत् यत् उपर्युक्ता प्रशासनिकदण्डसूचना सत्यम् अस्ति। दण्डसूचना सम्प्रति निर्गमनपदे अस्ति तथा च अद्यापि निर्णयः नास्ति यदि व्यापारिणां आक्षेपाः सन्ति तर्हि ते पुनर्विचारार्थं वा मुकदमेन वा आवेदनं कर्तुं शक्नुवन्ति।

तत्र सम्बद्धस्य भोजनालयस्य स्वामी शिमहोदयः पत्रकारैः सह उक्तवान् यत् सः कतिपयदिनानि पूर्वं सुनवायीयाः आवेदनं कृतवान्। शिमहोदयः अवदत् यत् भोजनालयः केवलं त्रयः चत्वारि वा मासाः एव उद्घाटितः अस्ति, अद्यापि सः पिहितः अस्ति।

ग्राहकानाम् भण्डारं प्रति वाहयितुम् चालकानां कृते प्रदत्ताः छूटाः

लघु भोजनालयः १० लक्षं युआन् "दण्डं" प्राप्नोति।

रेड स्टार न्यूजस्य संवाददात्रेण प्राप्ता प्रासंगिकप्रशासनिकदण्डसूचना ज्ञातवती यत् दण्डस्य सूचनां दत्तं यत् लघुभोजनागारं तत् ज़ियामेन्-नगरस्य सिमिंग्-मण्डले शुआइ शुआइ ज़ियान् इति भोजनालयः आसीत् अधिसूचनादिनाङ्कः २०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्कः अस्ति ।

प्रशासनिकदण्डसूचनायाः विषयवस्तु दर्शयति यत् : अन्वेषणानन्तरं भण्डारः भोजनसेवाप्रदानप्रक्रियायां निम्नलिखितव्यवहारं कृतवान् : 1. यात्रिकान् भण्डारं प्रति चालयितुं चालकं छूटं दत्त्वा, उत्तरार्द्धं यात्रिकान् भण्डारं प्रति चालयितुं मार्गदर्शनं कृत्वा भण्डारस्य व्यापारिकपरिसरः। 2. ये कर्मचारिणः स्वास्थ्यप्रमाणपत्रं न प्राप्तवन्तः तेषां व्यवस्थां कुर्वन्तु यत् ते प्रत्यक्षभोजनस्य सम्पर्कं गच्छन्तीनां कार्येषु संलग्नाः भवेयुः। 3. अन्नस्य दूषणं न भवेत् इति नियमानुसारं उपायं न कृत्वा। तदनुरूपं अवैधं आयं निर्धारयितुं न शक्यते।


प्रशासनिक दण्ड सूचना (भाग) का स्क्रीनशॉट

सूचनायां उक्तं यत् भण्डारः मम देशस्य अनुचितप्रतिस्पर्धाविरोधीकानूनस्य अनुच्छेदस्य ७, अनुच्छेदस्य १, मदस्य ३ उल्लङ्घनं कृतवान् यत् चालकं चालकं प्रति छूटं दत्त्वा यात्रिकान् भण्डारस्य व्यापारिकपरिसरं प्रति चालयितुं मार्गदर्शनं कृतवान्, एतेन अवैधकार्यस्य गठनं कृतम् व्यापारस्य अवसरान् अन्वेष्टुं स्वप्रभावस्य उपयोगं कृत्वा व्यवहारं प्रभावितुं ये व्यक्तिः घूसं दातुं वित्तीयसाधनानाम् उपयोगस्य।

तदतिरिक्तं सूचनायां दर्शितं यत् भण्डारः लान् मौमौ इत्यादिभ्यः प्रत्यक्षतया आयातितभोजनस्य सम्पर्कं गच्छन्तं कार्यं कर्तुं व्यवस्थां कृतवान्, यत् मम देशस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ४५, अनुच्छेदस्य २ प्रावधानानाम् उल्लङ्घनं कृतवान्, जनानां व्यवस्थापनस्य च गठनं कृतवान् यः कार्यं कर्तुं स्वास्थ्यप्रमाणपत्रं न प्राप्तवान् यत् प्रत्यक्षतया आयातितस्य खाद्यस्य सम्पर्कं कृत्वा कार्यं कर्तुं अवैधम्। अन्नस्य दूषिततां निवारयितुं कानूनानुसारं उपायं न कृत्वा मम देशस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ४७ उल्लङ्घनं जातम्, यत् नियमानुसारं भोजनसेवाप्रदातुं असफलतायाः अवैधकार्यं भवति स्म

सारांशेन प्रशासनिकदण्डसूचनायां उक्तं यत् – “अनुचितप्रतिस्पर्धाविरोधीकानूनस्य अनुच्छेद १९ प्रावधानानाम् आधारेण सामान्यपरिस्थितीनां विवेकपूर्णपरिधिस्य सन्दर्भेण च अस्य ब्यूरो इत्यस्य अभिप्रायः अस्ति यत् ये व्यक्तिः घूसस्य उपयोगाय च आर्थिकसाधनानाम् उपयोगं कुर्वन्ति, प्रभावस्य उपयोगं कुर्वन्ति च भवतः भण्डारे लेनदेनं प्रभावितं कर्तुं व्यापारस्य अवसरान् प्राप्तुं अवैधकार्यं निम्नलिखितप्रशासनिकदण्डेन सह दण्डितः भविष्यति: 1 मिलियन युआनस्य दण्डः भवतः भण्डारे निम्नलिखितप्रशासनिकदण्डः आरोपयितुं योजना अस्ति यत् कर्मचारिणः व्यवस्थापयितुं प्रत्यक्षतया आयातितानां खाद्यानां सम्पर्कं कर्तुं स्वास्थ्यप्रमाणपत्राणि न प्राप्तवन्तः: भवतः भण्डारं नियमानाम् अनुसारं भोजनसेवाप्रदानस्य यत्किमपि अवैधं कार्यं निम्नलिखितप्रशासनिकदण्डानां अधीनं भविष्यति: चेतावनी।”.

संवाददाता अवलोकितवान् यत् सूचनायां उक्तं यत् प्रासंगिकभोजनागारानाम् अधिकारः अस्ति यत् ते वक्तव्यं दातुं, स्वस्य रक्षणं कर्तुं, श्रवणस्य अनुरोधं कर्तुं च शक्नुवन्ति। यदि भवान् एतस्य सूचनायाः प्राप्तेः तिथ्याः पञ्चकार्यदिनानां अन्तः वक्तव्यं दातुं वा स्वस्य रक्षणं कर्तुं वा सुनवायीम् अनुरोधयितुं वा स्वस्य अधिकारस्य प्रयोगं न करोति तर्हि एषः अधिकारः माफः इति गण्यते

स्थानीयबाजारनिरीक्षणब्यूरोः १.

यदि वणिक् आक्षेपाः सन्ति तर्हि सः पुनर्विचारार्थं वा मुकदमानां वा आवेदनं कर्तुं शक्नोति ।

१८ जुलै दिनाङ्के रेड स्टार न्यूजस्य संवाददाता पूर्वोक्तप्रशासनिकदण्डसूचनायाः प्रामाणिकतायाः विषये ज़ियामेन् सिमिंगजिल्लाबाजारनिरीक्षणप्रशासनब्यूरोतः सत्यापनम् आग्रहितवान्

कर्मचारी अवदत् यत् दण्डसूचना सम्प्रति निर्गमनपदे अस्ति तथा च अद्यापि निर्णयः नास्ति यदि कस्यचित् व्यापारिणः अस्मिन् विषये आक्षेपाः सन्ति तर्हि सः सूचनायां निर्दिष्टानां तत्सम्बद्धानां राहतमार्गानुसारं पुनर्विचारार्थं वा मुकदमानां वा आवेदनं कर्तुं शक्नोति।

Tianyancha इत्यस्मात् सूचना दर्शयति यत् Siming District, Xiamen City इत्यस्मिन् Shuaishuaixian भोजनालयस्य स्थापना फरवरी 2024 तमे वर्षे अभवत् उद्यमप्रकारः एकः व्यक्तिगतः औद्योगिकः व्यावसायिकः च गृहः अस्ति तथा च अद्यापि अस्तित्वं वर्तते। व्यावसायिकव्याप्तेः मध्ये भोजनसेवाः, जलीयपदार्थस्य खुदराविक्रयणं, टेकअवेवितरणसेवाः इत्यादयः सन्ति ।



चित्रे तियानंचा विषये प्रासंगिकाः सूचनाः दृश्यन्ते

१८ जुलै दिनाङ्के अपराह्णे शुआइ शुआइ ज़ियान् भोजनालयस्य स्वामी शी महोदयः रेड स्टार न्यूज इत्यस्मै अवदत् यत् सः कतिपयदिनानि पूर्वं सुनवायीयाः आवेदनं कृतवान् आसीत्, परन्तु "कालः (१७ दिनाङ्के) सुनवायी भवितुं निश्चिता आसीत्" इति । मया विपण्यपरिवेक्षणात् प्रबन्धनात् च सूचना प्राप्ता ब्यूरो भविष्ये विलम्बं भविष्यति इति सूचितवान्, तस्य विशिष्टकारणं न जानामि” इति । शिमहोदयः अवदत् यत् तस्य भोजनालयः केवलं कतिपयान् मासान् यावत् उद्घाटितः अस्ति, "अद्यापि धनं न प्राप्तवान्" इति । सम्प्रति भोजनालये तालाबन्दी अस्ति।

अन्तिमेषु वर्षेषु प्रशासनिककानूनप्रवर्तनक्षेत्रे "लघुअपराधेषु भारीदण्डाः" समये समये जनस्य ध्यानं आकर्षितवन्तः, न्यायिकस्तरस्य च विशेषप्रतिक्रियाः सुधाराः च अभवन्

अस्मिन् वर्षे फरवरीमासे राज्यपरिषद् "दण्डनिर्धारणस्य कार्यान्वयनस्य च अग्रे नियमनस्य पर्यवेक्षणस्य च मार्गदर्शकमतानि" जारीकृतवती, यस्मिन् स्पष्टतया अपेक्षा अस्ति यत् दण्डनिर्धारणं तथ्यस्य, प्रकृतेः, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण भवितुमर्हति अवैधव्यवहारस्य, तथा आर्थिकसामाजिकविकासस्य स्तरस्य, उद्योगस्य लक्षणस्य, स्थानीयवास्तविकता, व्यक्तिपरकदोषस्य, लाभस्य स्थितिः, समानानां अवैधकार्याणां दण्डप्रावधानानाम् अन्येषां च कारकानाम् समग्रविचारं कृत्वा, उल्लङ्घनानां प्रभावी निरोधं सुनिश्चित्य परिस्थितिषु भेदं कृत्वा वर्गीकरणं करोति तथा कानूनस्य अनुपालनाय प्रोत्साहनं।

८ जुलै दिनाङ्के सर्वोच्चजनअभियोजकालयस्य पत्रकारसम्मेलने सर्वोच्चजनभियोजकालयस्य उपमहाअभियोजकः झाङ्ग ज़ुएकियाओ प्रशासनिक अभियोजनकार्यस्य अग्रिमपदं प्रवर्तयन् अवदत् यत् सः "लघुप्रकरणानाम् उपरि भारीदण्डानां" सुदृढीकरणस्य विषये प्रकाशयिष्यति। , "पुनरावृत्तिदण्डाः" तथा "एकस्मिन् एव प्रकरणे भिन्नाः दण्डाः" येषु उद्यमाः सन्ति तथा च प्रशासनिक-उल्लङ्घनस्य अन्ये पर्यवेक्षणं प्रवर्तनं च, तथा च उद्यमानाम् विकासं प्रभावितं कुर्वतां कठिनतानां अवरोधनसमस्यानां च प्रभावीरूपेण समाधानं भवति।

"व्यावहारिकरूपेण केषाञ्चन विक्रेतृणां लघु-सूक्ष्म-उद्यमानां च उपरि प्रदत्ताः प्रशासनिकदण्डाः 'अतिदण्डः आनुपातिकः' इति सिद्धान्तस्य उल्लङ्घनं कुर्वन्ति, उच्चदण्डं च ददति, यत् न तु कानूनस्य भावनायाः अनुरूपं न च न्यायस्य आवश्यकतायाः अनुरूपं भवति तथा न्यायः" इति झाङ्ग ज़ुएकिआओ अवदत्।

रेड स्टार न्यूज रिपोर्टर कै जिओयी

सम्पादक गुओ झुआंग मुख्य सम्पादक ली बिनबिन्