समाचारं

७८ वर्षीयस्य लियू योङ्गस्य सुलेखः आघातैः परिपूर्णः अस्ति, किङ्ग् राजवंशे नियमितलिप्यां प्रथमस्थानं प्राप्तवान् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू योङ्गः आधिकारिक-इतिहासस्य लोककथायां च "सुप्रसिद्धः व्यक्तिः" अस्ति । वस्तुतः सुलेखस्य इतिहासे लियू योङ्गः अपि अपरिहार्यः व्यक्तिः अस्ति ।



लियू योङ्ग (१७२०-१८०५) नामकः चोङ्गरुः शिआन् इति नामकः च शाण्डोङ्ग-प्रान्तस्य किङ्ग्झौ-प्रान्तस्य झुचेङ्ग-नगरस्य निवासी आसीत् । सः "सुलेखस्य सारः", "शियान काव्यसंग्रहः" इत्यादीनां लेखकः अस्ति । लियू योङ्गस्य कलात्मकसाधनानां कारणं तस्य पारिवारिकपृष्ठभूमिः अस्ति , "बाल्यकालात् एव पुस्तकेषु प्रेम्णः" इति वदन् ।



लियू योङ्गः राजनैतिकव्यक्तिः सुलेखकारः च अस्ति । लियू योङ्गस्य सुलेखः केवलं शिल्पः एव, अयं "मोटी मसियुक्तः प्रधानमन्त्री" किङ्ग्-वंशस्य सुलेखस्य इतिहासे महत्त्वपूर्णं स्थानं धारयति बाओ शिचेन् इत्यस्य "गुओचाओ शुपिन्" इत्यस्मिन् सुलेखः पञ्चसु स्तरेषु विभक्तः अस्ति, यथा "आत्मा", "अद्भुतम्", "बलम्", "जिंग्" "जी" च

देवस्तरं विहाय प्रत्येकं प्रकारस्य सुलेखस्य द्वौ स्तरौ भवतः - ऊर्ध्वं अधः च, कुलम् नवस्तरस्य कृते । डेङ्ग शिरु प्रथमद्वितीयश्रेणीं धारितवान्, यदा तु लियू योङ्गः लघुनियमितलिप्यां तृतीयस्थानं प्राप्तवान्, किङ्ग्वंशस्य नियमितलिप्यां प्रथमस्थानं दृढतया प्राप्तवान्



७८ वर्षीयः सन् लियू योङ्ग् इत्यनेन लिखितं "लघुनियमितपात्रेषु सप्तपात्रकविता" इति कृतिः यत् लियू योङ्गः स्वस्य परवर्तीषु वर्षेषु प्राप्तवान् तस्य लघुनियमितलिपिः तस्य युगस्य आदर्शं निर्मितवती लियू योङ्गस्य लघुनियमितलिप्याः "नवीनता" मुख्यतया निम्नलिखितत्रयपक्षेषु प्रतिबिम्बिता अस्ति ।

प्रथमं परस्य बलात् शिक्षन्तु, सामान्यमार्गं च परिहरन्तु।

लियू योङ्गः एकत्रिंशत् वर्षीयः आसीत् तथा च कियानलोङ्गस्य शासनस्य १६ तमे वर्षे (१७५१) जिन्शी अभवत् तस्मिन् समये सर्वकारे, जनसमूहे च लोकप्रियः आसीत् ।



आधिकारिकतायां प्रविष्टस्य लियू योङ्गः तत्रैव न स्थगितवान् । गलितम् ।

यावत् सुलेख-विधिनाम् अस्ति, लियू योङ्गः एकस्मिन् पारिवारिकसुलेखे एव सीमितः नास्ति सः झोङ्ग याओ, यान् झेन्किङ्ग्, वाङ्ग ज़िझी इत्यादीनां सारं अवशोषितवान्, तस्य पीढीयाः स्वामी इति वक्तुं शक्यते सम्पूर्णे पुस्तके बिन्दवः पूर्णाः गोलाः च सन्ति, कृशाः क्षैतिजरेखाः, स्थूलतायाः महती विपरीतता च सन्ति ।



द्वितीयं, वक्रलिपिः नियमितलिप्यां समावेशिता, या तस्याः सरलतायां अनाड़ीत्वं गोपयति ।

लघु नियमितलिपिं लिखितुं चालितलिप्याः उपयोगेन सुलेखस्य अभिव्यञ्जकशक्तिः वर्धयितुं शक्यते । लियू योङ्गः न केवलं क्षियाओकाई-भाषायां वक्र-लेखनस्य उपयोगं करोति स्म, अपितु वक्र-लिप्याः प्रयोगस्य स्पष्टा प्रवृत्तिः अपि आसीत् ।

लियू योङ्गस्य लघुनियमितलिपिः लघुनियमितलिप्यां वक्रलेखनं, आघातं, मुद्राः इत्यादीन् समावेशयति निम्ननियमितलिप्याः कठोरता।



तृतीयम्, स्मारकस्य आधारः, स्मारकस्य पृष्ठभागः च एकीकृतः अस्ति ।

बाओ शिचेन् इत्यस्य "यिझोउ शुआङ्गजी" इति ग्रन्थे उक्तं यत् - "वेन्किङ्ग् इत्यस्य सप्ततिवर्षीयस्य अनन्तरं सः उत्तरवंशस्य शिलालेखानां अध्ययने एकाग्रतां कृतवान् । यद्यपि तस्य बलं क्रमेण नष्टं जातम्, सः पुनः अग्रे गन्तुं न शक्नोति स्म, तथापि सः महत्त्वाकांक्षायाः ज्ञानस्य च कृते प्रसिद्धः आसीत् । लियू योङ्गकी इत्यस्य पश्चात्... दशवर्षीयः, किं लियू योङ्गः उत्तरवंशस्य फलकेषु "केन्द्रितः" आसीत् वा यथा बाओ उक्तवान्, तस्य कृतीनां दर्शनं किमपि न, लियू योङ्गः उत्तरपट्टिकाभिः प्रभावितः आसीत् इति न कोऽपि संदेहः



तस्य सहकर्मी टाई बाओ अवदत् यत् "श्रीमानः "द क्रेन शिलालेख" इत्यस्य ब्रशवर्क् अपहृत्य याङ्ग शाओशी इत्यस्मात् प्राप्तवान् । परवर्तीषु वर्षेषु लियू योङ्गः बेइबेइ-स्तम्भस्य लक्षणं स्वस्य कार्ये एकीकृत्य मूलगोलतां वर्धितवान् । द फाङ्ग जिंग, अनाड़ी ली, विगौरस् क्यू इत्येतयोः क्यूइ इत्येतौ योजितः ।

लियू योङ्गस्य कला अन्वेषणार्थं कृताः प्रयासाः मान्यतायाः योग्याः सन्ति । स्तम्भ-अध्ययनस्य प्रवृत्तेः प्रभावात् तस्य परवर्ती नियमित-लिप्यां न्यूनाधिकं बेइबे-इत्यस्य लक्षणं भवति, तथा च क्रमेण स्वस्य व्यक्तित्वस्य विकासः अभवत्, परन्तु तस्य ब्रश-कार्यं तस्य कृतीषु दर्शिता समग्रशैली च टाई-इत्यस्य व्याप्तिम् न त्यक्तवती Xue.



अवश्यं कालस्य परिवर्तनस्य सौन्दर्यरसस्य परिवर्तनस्य च कारणात् आधुनिककाले लियू योङ्गस्य नियमितलिपिः पर्याप्तं ध्यानं न प्राप्तवती तथापि सुलेखवृत्ते सुलेखकलायां गहनतरं गहनतरं च अवगमनं भवति, तस्य नियमितलिपिः अद्यतनसुलेखनिर्माणे निश्चितरूपेण प्रभावः भविष्यति।