समाचारं

ली ऑटो इत्यनेन प्रायः २०० जनानां स्केलयुक्तं "अन्ततः अन्तः स्वायत्तवाहनचालन" इति सत्तासङ्गठनं स्थापितं इति कथ्यते ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् "३६ क्रिप्टन् ऑटो" इति प्रतिवेदनानुसारं ली ऑटो इत्यनेन अद्यैव "अन्ततः अन्तः स्वायत्तवाहनचालन" इति संस्थासङ्गठनं स्थापितंसमग्रतया २०० तः अधिकाः जनाः, तथा च, तत्सह, कम्पनीयाः अन्येषां दलानाम् केचन सदस्याः अपि परियोजनायाः लचीलापनेन समर्थनं कुर्वन्ति ।


रिपोर्ट्-अनुसारं आदर्श-बुद्धिमान् चालन-दलः मुख्यतया द्वयोः प्रमुखयोः समूहयोः विभक्तः अस्ति : एल्गोरिदम्-संशोधन-विकासः तथा च सामूहिक-उत्पादन-अनुसन्धान-विकासःप्रायः ८०० जनानां दलम् . मुख्यं "अन्ततः अन्तः" अनुसन्धानविकासः एल्गोरिदम् अनुसन्धानविकाससमूहे नियोजितः अस्ति, यस्य नेतृत्वं आदर्शबुद्धिमान् चालनप्रौद्योगिकीसंशोधनविकासस्य प्रमुखः जिया पेङ्गः करोति

एल्गोरिदम अनुसंधान एवं विकास समूह अस्मिन् बोध-अल्गोरिदम्, व्यवहार-बुद्धिः, संज्ञानात्मक-बुद्धिः इत्यादयः समूहाः सन्ति । "अनुभूति-एल्गोरिदम्" इत्यस्य नेतृत्वं चाङ्ग ली इत्यनेन क्रियते "व्यवहारबुद्धिः" अन्ततः अन्तः वास्तुकला, अन्ततः अन्तः प्रतिरूपं, नियन्त्रणप्रतिरूपम् इत्यादीनि समाविष्टानि सन्ति, तथा च याङ्ग यी इत्यनेन नेतृत्वं क्रियते "संज्ञानात्मकबुद्धिः" संज्ञानात्मकप्रतिरूपं, समावेशयति; cloud model इत्यादि, तथा च वास्तवतः झान कुन् इत्यनेन नेतृत्वं भवति उत्तरदायी अस्ति।

सामूहिक उत्पादन अनुसंधान एवं विकास दल सामूहिक उत्पादनस्य प्रभारी व्यक्तिः वाङ्ग जियाजिया बुद्धिमान् वाहनचालनं, बुद्धिमान् पार्किङ्गं, बुद्धिमान् सुरक्षा इत्यादीनां समावेशस्य उत्तरदायी अस्ति । जिया पेङ्गः वाङ्ग जियाजिया च द्वौ अपि आदर्शबुद्धिमान् वाहनचालनस्य प्रभारी व्यक्तिं Lang Xianpeng इत्यस्मै रिपोर्ट् कुर्वन्ति ।


आईटी हाउस् इत्यनेन अवलोकितं यत् अस्मिन् वर्षे जूनमासे ली ऑटो इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली क्षियाङ्ग इत्यनेन २०२४ तमे वर्षे चीन-आटोमोबाइल-चोङ्गकिंग-मञ्चे प्रकटितं यत् ३० लक्ष-क्लिप्स् (पूर्व-प्रशिक्षित-माडल) इत्यनेन प्रशिक्षिताः अन्त्यतः अन्तः मॉडलाः परीक्षणार्थं प्रक्षेपिताः भविष्यन्ति तृतीयत्रिमासे उपयोक्तारः + VLM (Visual Language Model) इत्यनेन स्वायत्तवाहनचालनव्यवस्थायाः निरीक्षणं कृतम् ।अस्य वर्षस्य अन्ते आगामिवर्षस्य आरम्भपर्यन्तं, एककोटिभ्यः अधिकैः क्लिप्-सहितं प्रशिक्षितं पर्यवेक्षितं स्वायत्त-वाहन-प्रणालीं प्रारभते ।


५ जुलै दिनाङ्के आयोजिते ली ऑटो इंटेलिजेण्ट् ड्राइविंग् समर सम्मेलने ली ऑटो इत्यनेन घोषितं यत्,अन्ततः अन्तः + दृश्यभाषाप्रतिरूपं प्रारम्भिकपक्षियोजना आधिकारिकतया प्रारब्ध, यत् काराः चतुराः मानवसदृशाः च भवन्ति इति दावान् करोति ।

ली ऑटो इत्यनेन उक्तं यत् अन्ततः अन्तः प्रतिरूपस्य लाभाः "कुशलसञ्चारः" "कुशलगणना" च सन्ति: अन्ततः अन्तः एकीकृतप्रतिरूपः अस्ति, तथा च आदर्शस्य अन्तः सूचना प्रसारिता भवति, यस्याः उच्चतरसीमा भवति .सम्पूर्णस्य प्रणाल्याः कार्याणि निर्णयानि च यत् उपयोक्तारः अनुभवितुं शक्नुवन्ति ते "अधिकं मानवसदृशाः" सन्ति ।एकीकृतप्रतिरूपं GPU मध्ये एकदा एव अनुमानं सम्पूर्णं कर्तुं शक्नोति, तथा च अन्त्यतः अन्तः विलम्बः न्यूनः भवति यत् "नेत्राणि" "हस्तौ" च समन्विताः सन्ति, तथा च वाहनस्य क्रियाः समये प्रतिक्रियां ददति