समाचारं

आफ्रिकादेशस्य बहवः देशाः कृत्रिमबुद्धि-उद्योगस्य विकासं प्रवर्धयन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - जनदैनिकः

अद्यैव मोरक्कोदेशस्य सेरानगरे प्रथमः आफ्रिका-कृत्रिमबुद्धिः (AI) प्रौद्योगिकीविकासः उच्चस्तरीयः मञ्चः आयोजितः । मञ्चस्य आयोजनं मोरक्कोदेशस्य मोहम्मद षष्ठं पॉलिटेक्निकविश्वविद्यालयेन यूनेस्को इत्यनेन च कृतम् आसीत् यस्य विषयः आसीत् "ए.आइ.प्रौद्योगिकी: अफ्रीकायाः ​​विकासाय एकः लीवरः" इति चर्चायां प्रायः ३० देशानाम् क्षेत्राणां च प्रतिनिधिभिः भागः गृहीतः आफ्रिकादेशे कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगस्य प्रचारार्थं “रबतसहमतिः” अपि मञ्चेन स्वीकृता ।

सभायां उपस्थितानां प्रतिनिधिनां मतं यत् कृत्रिमबुद्धिप्रौद्योगिक्याः प्रयोगस्य व्यापकाः सम्भावनाः सन्ति, आफ्रिकादेशः च स्वस्य विकासस्य अवसरान् त्यक्तुम् न शक्नोति। तस्मिन् एव काले आफ्रिकादेशे कृत्रिमबुद्धिप्रौद्योगिक्याः विकासे पश्चात्तापी आधारभूतसंरचना इत्यादीनि समस्यानि सन्ति आफ्रिकादेशेषु आर्थिकसामाजिकविकासस्य उत्तमसहायार्थं समन्वयं सुदृढं कर्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः प्रवर्धनं च आवश्यकम्।

अन्तिमेषु वर्षेषु आफ्रिकादेशस्य बहवः देशाः कृत्रिमबुद्धि-उद्योगस्य सक्रियरूपेण विकासं कृतवन्तः । केन्या-सर्वकारेण २०१९ तमे वर्षे कृत्रिम-बुद्धि-विषये राष्ट्रिय-रणनीतिः प्रकाशिता, यत्र कृत्रिम-बुद्धिः, ब्लॉकचेन् च "मुख्य-आर्थिक-व्यापार-समर्थन-प्रौद्योगिकी" इति मन्यते स्म, अस्मिन् वर्षे मे-मासे "कृत्रिम-बुद्धि-मानकं" प्रारब्धवान्, यत् उद्यमानाम्, सार्वजनिक-क्षेत्रस्य च विकासे सहायतां करोति and provide Or use artificial intelligence systems अस्मिन् वर्षे सेप्टेम्बरमासस्य अन्ते अयं मानकः प्रभावी भविष्यति इति सूचना अस्ति।

क्षेत्रीयदेशेषु मिस्रस्य अङ्कीय-अर्थव्यवस्था पूर्वमेव आरब्धा, कृत्रिम-बुद्धि-उद्योगस्य विकासाय च उत्तमः आधारः अस्ति । इजिप्ट्-देशस्य डिजिटलसेवानिर्यातः २०२३ तमे वर्षे ६.२ अरब अमेरिकी-डॉलर् यावत् वर्धते, यत् वर्षे वर्षे २६.५% वृद्धिः अभवत् । मिस्र-सर्वकारेण २०१९ तमे वर्षे कृत्रिमबुद्धेः राष्ट्रियसमितिः स्थापिता, २०२१ तमे वर्षे च कृत्रिमबुद्धेः राष्ट्रियरणनीतिः प्रकाशिता । २०२३ तमे वर्षे मिस्रस्य राष्ट्रियकृत्रिमबुद्धिपरिषद् "उत्तरदायी कृत्रिमबुद्धेः कृते मिस्रस्य संहिता" इति घोषितवती, यस्य उद्देश्यं मिस्रस्य कृत्रिमबुद्धि-उद्योगस्य स्थायिविकासं प्रवर्तयितुं वर्तते, यत्र प्रौद्योगिकी-अनुप्रयोगः, पारिस्थितिकीतन्त्रस्य स्थापना, आधारभूतसंरचनानिर्माणं, शासनतन्त्राणि, नैतिकता च सन्ति

सम्प्रति दक्षिण आफ्रिका कृत्रिमबुद्धिकम्पनीनां संख्यायाः वित्तपोषणस्य च दृष्ट्या आफ्रिकादेशे शीर्षस्थाने अस्ति, कृषि, चिकित्सा, ऊर्जा इत्यादिषु क्षेत्रेषु कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगः तीव्रगत्या विकसितः अस्ति बहुकालपूर्वं पश्चिमकेपप्रान्ते दक्षिणाफ्रिकासैन्यअकादमी आधिकारिकतया "रक्षाकृत्रिमबुद्धिसंशोधनकेन्द्रम्" स्थापितवती यत् राष्ट्ररक्षा, राष्ट्रियसुरक्षा इत्यादिषु क्षेत्रेषु कृत्रिमबुद्धेः अनुप्रयोगस्य विषये शोधं कर्तुं शक्नोति दक्षिण आफ्रिकादेशस्य चतुर्थं कृत्रिमबुद्धिसंशोधनकेन्द्रं, आफ्रिकादेशस्य प्रथमा कृत्रिमबुद्धिसंशोधनसंस्था च रक्षाक्षेत्रे केन्द्रीभूता अस्ति दक्षिण आफ्रिकादेशेन २०२२ तमे वर्षे दक्षिण आफ्रिकादेशस्य कृत्रिमबुद्धिसंस्थायाः स्थापना अपि कृता, यस्य उद्देश्यं खनन, सरकारीदत्तांशमेघप्रणाली, वाहनउद्योगस्य आधारभूतसंरचना, डिजिटलकृषिः इत्यादिषु क्षेत्रेषु कृत्रिमबुद्धिप्रयोगानाम् वित्तपोषणं भवति

तदतिरिक्तं काङ्गो (ब्राजाविल्), मॉरीशस, नाइजीरिया इत्यादिदेशैः अपि हालवर्षेषु कृत्रिमबुद्धिउद्योगविकासरणनीतयः समर्थनपरिहाराः च श्रृङ्खलाः निर्मिताः, येषु व्यावसायिकप्रतिभाप्रशिक्षणं, प्रौद्योगिकीनवाचारं, क्षेत्रीयसहकार्यं च केन्द्रितम् अस्ति

चीन-आफ्रिका-देशयोः मध्ये कृत्रिमबुद्धिक्षेत्रे सहकार्यं निरन्तरं सुदृढं भवति । अस्मिन् वर्षे मार्चमासे प्रथमं आफ्रिकादेशस्य कृत्रिमबुद्धिमाध्यमशिखरसम्मेलनं कैमरूनदेशे आयोजितम् । आफ्रिका-प्रसारण-सङ्घस्य मुख्यकार्यकारी जका शिखरसम्मेलने अवदत् यत् नित्यं परिवर्तमानः कृत्रिम-बुद्धि-प्रौद्योगिकी मीडिया-उद्योगं गहनतया प्रभावितं करोति, आफ्रिका-माध्यमाः चीनस्य द्रुतगत्या विकसित-कृत्रिम-बुद्धि-प्रौद्योगिकी-प्रथानां प्रेरणाम्, अनुप्रयोग-अनुभवं च प्राप्तुं आशां कुर्वन्ति |. अस्मिन् वर्षे मेमासे मिस्रदेशस्य सर्वकारस्य आँकडानां क्लाउड् कम्प्यूटिङ्ग् केन्द्रस्य च आधिकारिकरूपेण आरम्भः अभवत् यत् चीन ऊर्जा निर्माणं हुवावे च संयुक्तरूपेण निर्मितम् अस्ति मिस्रस्य मीडिया-माध्यमेन टिप्पणी कृता यत् एषा परियोजना उत्तर-आफ्रिका-देशे कृत्रिम-बुद्धेः विकासाय एकं मानदण्डं निर्धारितवती अस्ति, तत्सम्बद्धानां औद्योगिकशृङ्खलानां निर्माणं सुधारणं च प्रवर्धयिष्यति, क्षेत्रीय-आर्थिक-वृद्धिं च चालयिष्यति |.

(People’s Daily इति संवाददाता हुआङ्ग पेइझाओ)

"जनदैनिक" (पृष्ठ १७, जुलै १८, २०२४)