समाचारं

नियामकविषयाणां कारणात् मेटा यूरोपीयसङ्घस्य नूतनानि बहुविध-एआइ-माडलं न विमोचयिष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज् इत्यनेन जुलै १८ दिनाङ्के एक्सिओस् इत्यस्य अनुसारं मेटा इत्यनेन विज्ञप्तौ उक्तं यत् ते बहुविधं ल्लामा मॉडलं विमोचयितुं प्रवृत्ताः सन्ति, परन्तु नियामकवातावरणस्य अनिश्चिततायाः कारणात्एतत् प्रतिरूपं यूरोपीयसङ्घदेशे न विमोचितं भविष्यति

मेटा इत्यनेन उक्तं यत् अस्य निर्णयस्य अर्थः अपि अस्ति यत् यूरोपीयसङ्घस्य ग्राहकाः कम्पनयः च बहुविधप्रतिरूपस्य उपयोगं कर्तुं न शक्नुवन्ति यद्यपि एतत् मुक्तानुज्ञापत्रेण विमोचितं भवति मेटा यूरोपीयसङ्घस्य ग्राहकानाम् कम्पनीनां च सह प्रदास्यतिकेवलं पाठस्य समर्थनं प्रदातव्यम्(पाठमात्रम्) ल्लामा ३ आदर्शः ।

समाचारानुसारं मेटा इत्यस्य समस्या कृत्रिमबुद्धिकायदे न, अपितु सामान्यदत्तांशसंरक्षणविनियमस्य (GDPR) अनुपालनं कथं करणीयम् इति विषये अस्ति यदा...मॉडलस्य प्रशिक्षणार्थं यूरोपीयसङ्घस्य ग्राहकानाम् आँकडानां उपयोगं कुर्वन्तु . मेटा कथयति यत् तस्य उत्पादाः क्षेत्रस्य शब्दावलीं संस्कृतिं च सम्यक् प्रतिबिम्बयन्ति इति सुनिश्चित्य स्थानीयदत्तांशैः सह प्रशिक्षणं महत्त्वपूर्णम् अस्ति।

अनेकाः अमेरिकी-प्रौद्योगिकी-कम्पनयः अपि एतादृशान् निर्णयान् कृतवन्तः IT House-संस्थायाः पूर्वप्रतिवेदनानुसारं एप्पल्-संस्थायाः जूनमासे घोषितं यत् नियामक-समस्यानां कारणात् यूरोपीय-सङ्घस्य उपयोक्तारः एप्पल्-इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति यदा तस्य आगामिनां नूतनानां प्रणालीनां यथा iOS 18, macOS Sequoia च विमोचनं भविष्यति अयं पतनम् ।