समाचारं

ट्रम्पस्य गोलीकाण्डस्य अनन्तरं सामाजिकमञ्चेषु जननात्मकानां एआइ-नकलीवार्तानां बृहत् परिमाणं प्रसारितम्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः पूर्वः २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनप्रत्याशी ट्रम्पः १३ जुलै दिनाङ्के गोली मारितः आसीत् ।सामाजिकमञ्चानां युगे अमेरिकीराष्ट्रपतिस्य पूर्वराष्ट्रपतिस्य वा प्रथमा प्रमुखा हत्या अभवत्

यथा अमेरिकनजनाः गोलीकाण्डस्य अनन्तरं सूचनायै अन्तर्जालं प्रति गतवन्तः, तथैव अनुमानानाम्, षड्यंत्रसिद्धान्तानां, हास्यस्य, मीमस्य, मीमस्य च जलप्लावनेन पुनः एतत् तथ्यं प्रकाशितं यत् सामाजिकमञ्चाः बहवः कृते दुर्सूचनासहिताः सूचनायाः प्राथमिकः स्रोतः अभवन् जनान् कृत्वा वर्तमान अमेरिकनराजनीत्यां अविश्वासं अशान्तिं च योगदानं दत्तवन्तः।

घटनायाः अनन्तरं घण्टेषु सामाजिकमञ्चेषु ट्रम्पस्य उल्लेखः दैनिकसरासरेः १७ गुणान् यावत् वर्धितः, तेषु बहवः ट्रम्पस्य असहमतिम् अव्यक्तवन्तः इति अन्तर्जालकम्पनी PeakMetrics इत्यस्य अनुसारं यदा केचन सहानुभूतिम् प्रकटितवन्तः अथवा एकतायाः आह्वानं कृतवन्तः। अन्ये बहवः निराधाराः, अमूर्ताः च दावान् कृतवन्तः ।

२०२२ तमस्य वर्षस्य अन्ते चैट्बोट् ChatGPT इत्यस्य विमोचनात् आरभ्य जननात्मककृत्रिमबुद्धेः (AI) विस्फोटः नकलीवार्तानां कल्पने महत्त्वपूर्णां भूमिकां निर्वहति, अयं समयः अपवादः नास्ति इजरायलस्य प्रौद्योगिकीकम्पनी Cyabra इत्यस्य विश्लेषणस्य अनुसारं सामाजिकमञ्चस्य बॉट् फेसबुक, इन्स्टाग्राम, एक्स, टिकटोक् इत्यादिषु मञ्चेषु मिथ्यादावान् प्रवर्धयन्ति, जनरेटिव एआइ इत्यनेन निर्मिताः चित्राणि च तीव्रगत्या उद्भवन्ति यतोहि एषा प्रौद्योगिकी मिथ्यासूचनानिर्माणस्य साधनानि बहु सरलीकरोति


सायबरा इत्यस्य विश्लेषणेन ज्ञायते यत् कृत्रिमबुद्धेः उपयोगेन निर्मितं चित्रं X इत्यत्र प्रसारितं यत्र गोलीकाण्डस्य अनन्तरं हसन् ट्रम्पः चित्रितः अस्ति।

१९८१ तः २०२४ पर्यन्तं

अमेरिकीराष्ट्रपतिस्य अन्तिमस्य प्रमुखस्य हत्यायाः विषये बहवः अमेरिकनजनाः चिन्तयितुं न शक्नुवन्ति ।

१९८१ तमे वर्षे तत्कालीनः राष्ट्रपतिः रोनाल्ड् रेगनः वाशिङ्गटन-नगरस्य हिल्टन-होटेल्-इत्यस्य बहिः भाषणं दत्त्वा गोलिकाभिः मारितः ।सः चिकित्सालयं आगत्य "गम्भीर-स्थितौ" आसीत्, परन्तु सः जीवितः अभवत् बन्दुकधारी जॉन् हिन्क्ले अभिनेत्री जोडी फोस्टर इत्यस्याः विषये क्रशं विकसयति, राष्ट्रपतिस्य हत्यां कृत्वा तस्याः ध्यानं प्राप्तुं आशास्ति च । हत्यायाः अनन्तरं हिन्क्ले दशकैः मानसिकचिकित्सालये निवसति स्म, २०२२ तमे वर्षे न्यायालयस्य पर्यवेक्षणात् मुक्तः अभवत् ।

जादुई वस्तु अस्ति यत् ट्रम्पस्य गोलीकाण्डस्य अनन्तरं हिन्क्ले इत्यस्य खाते X इत्यत्र बहुसंख्याकाः नेटिजनाः एकत्रिताः भूत्वा तस्य चित्राणाम् अधः बहुसंख्याकाः टिप्पण्याः स्थापिताः। "जॉन्, अद्य भवान् पेन्सिल्वेनिया-राज्यस्य बटलर्-नगरे अस्ति वा (सम्पादकस्य टिप्पणी: यत्र ट्रम्पः गोलिकापातं कृतवान्)?"


ट्रम्पस्य गोलीकाण्डस्य अनन्तरं रेगनस्य हत्यां कृत्वा हिन्क्ले इत्यनेन उद्घाटितस्य एक्स खाते बहुसंख्याकाः नेटिजनाः एकत्रिताः, तस्य एकस्य चित्रस्य अधः बिडालविषये बहुसंख्याकाः टिप्पण्याः स्थापिताः

२०२४ तमे वर्षे १९८१ तमे वर्षे च अन्तरं तीव्रम् अस्ति । यदा हिन्क्ले रेगनस्य उपरि आक्रमणं कृतवान् तदा अधिकांशः अमेरिकनजनाः रेडियो-दूरदर्शनयोः वृत्तपत्रेभ्यः, सायं-प्रदर्शनेभ्यः च स्ववार्ताः प्राप्नुवन्ति स्म, यत् मन्दं, संस्कारयुक्तं, कठिनद्वारयुक्तं मीडिया-माध्यमम् आसीत् तस्मिन् समये सीएनएन-संस्थायाः एकवर्षात् न्यूनम् आसीत्, रेगनस्य हत्यायाः कारणात् सीएनएन-संस्थायाः २४ घण्टानां कार्यक्रमेषु बहुधा ध्यानं आकृष्टम् ।

२०२४ तमे वर्षे अमेरिकनजनाः यत्र सूचनां याचन्ते तस्मिन् “चतुष्कोणे” मुख्यतया सामाजिकमञ्चः अन्तर्भवति यस्य नाम ट्विट्टर् इत्यस्मात् एक्स इति परिवर्तितम् । न केवलं नाम एव परिवर्तितम्, X इत्यस्य प्रमुखः Elon Musk इत्यनेन सामाजिकमञ्चस्य अधिग्रहणानन्तरं पूर्णतया परिवर्तनं कृतम् अस्ति । सः तस्य अनुयायिभिः सह पारम्परिकवार्तासङ्ग्रहस्य निष्कामं वस्तुनिष्ठं च दृष्टिकोणं सर्वथा परित्यज्य राजस्वेन सह यातायातस्य प्रोत्साहनार्थं तन्त्रं स्वीकृत्य सुरक्षानीतिदलानि विघटितवन्तः

अमेरिकनराजनैतिकवार्ताजालस्थले POLITICO लिखितवान् यत् कतिपयवर्षेभ्यः सावधानतायाः कठोरसमीक्षायाः च अनन्तरं सामाजिकमञ्चस्य परिदृश्यं अन्तर्जालस्य प्रारम्भिकं, न्यूननियमितसंस्करणं प्रति प्रत्यागतं दृश्यते।

न केवलं मस्कः मञ्चे नायकः अपि अभवत् । गोलीकाण्डस्य ४८ घण्टाभ्यः न्यूनेन समये सः शूटरस्य डिजिटलक्रियाकलापस्य कथितस्य आच्छादनस्य विषये षड्यंत्रसिद्धान्तेषु ध्यानं दातुं आरब्धवान्, तस्य अवसरस्य उपयोगेन च ट्रम्पस्य राष्ट्रपतिपदस्य समर्थनं तत्क्षणमेव प्रकटितवान् ततः मस्कः मीडिया आक्रमणं कर्तुं प्रवृत्तः यत् "पारम्परिकं माध्यमं शुद्धं प्रचारयन्त्रम् अस्ति। X इति जनानां स्वरः गोलीकाण्डस्य केवलं घण्टाभिः अनन्तरं, प्रमुखविवरणानां पुष्टिः भवितुं पूर्वं च मस्कः गुप्तसेवायाः उपरि आक्रमणं कर्तुं आरब्धवान् इति होमलैण्ड् वदति सुरक्षासचिवः अलेजान्ड्रो मेयोर्कास् "कारागारे भवितुमर्हति।"

अवश्यं न केवलं X अथवा दक्षिणपक्षीयाः जनाः एव मिथ्यासूचनाः प्रसारयन्ति, ट्रम्पस्य हत्यायाः असफलतायाः शोकं कुर्वन्तः सुदूरवामपक्षीयलेखाः अपि सन्ति।

सर्पिलरूपेण गृहीतः

गोलीकाण्डस्य घटनायाः अनन्तरं मुख्यतया अन्तर्जालमाध्यमेषु अनेकाः प्रकाराः सिद्धान्ताः प्रादुर्भूताः ।

अनेके विचित्रदावाः ट्रम्पस्य प्रतिद्वन्द्वी अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य उपरि आक्रमणस्य दोषं दातुं प्रयतन्ते।

वामपक्षे केचन स्वराः शीघ्रमेव दावान् कृतवन्तः यत् गोलीकाण्डः ट्रम्पेन मञ्चितः युक्तिः अस्ति, यदा तु केचन ट्रम्पसमर्थकाः सूचितवन्तः यत् गुप्तसेवा ट्रम्पस्य रक्षणार्थं व्हाइट हाउसस्य आदेशान् जानी-बुझकर अनुसरणं न कृतवती इति।

१४ जुलै दिनाङ्के गुप्तसेवा सामाजिकमञ्चेषु प्रसारितानां दावानां खण्डनं कृतवती यत् ट्रम्प-अभियानेन १३ दिनाङ्के सभायाः पूर्वं सुरक्षावर्धनस्य अनुरोधः कृतः परन्तु सः अङ्गीकृतः। एजन्सी-प्रवक्ता एन्थोनी गुग्लिएलमी एक्स-इत्यत्र लिखितवान् यत्, "एतत् सर्वथा मिथ्या अस्ति । वस्तुतः अभियानयात्रायाः गतिं त्वरयितुं भागत्वेन अस्माभिः सुरक्षात्मकसंसाधनं, प्रौद्योगिकी, क्षमता च वर्धिता" इति

“इको चैम्बर इफेक्ट्” इति उद्भूतः, यत्र ट्रम्पसमर्थकाः विरोधिनः च स्वविचारानाम् समर्थनार्थं प्रमाणानि अन्विषन्ति स्म । "यदि वास्तविकं संकटं आसीत् तर्हि गुप्तसेवा कथं तं स्थगितुं, छायाचित्रं ग्रहीतुं च अनुमन्यते स्म?" "प्रतिध्वनिकक्षप्रभावः" तुल्यकालिकनिमीलितवातावरणे समानमतयुक्तानां केषाञ्चन स्वराणां नित्यपुनरावृत्तिं निर्दिशति, येन अधिकांशजनानां भ्रान्त्या विश्वासः भवति यत् एताः विकृतकथाः समग्रसत्यं भवितुम् अर्हन्ति इति

इजरायलस्य प्रौद्योगिकीकम्पनी Cyabra इत्यस्य विश्लेषणेन ज्ञातं यत् # fakeassassination, # stagedshooting इत्यादीनां हैशटैग्स् इत्यस्य उपयोगं कुर्वन्तः ४५% खाताः वास्तविकाः न आसन् । कृत्रिमबुद्धेः उपयोगेन निर्मितं चित्रमपि प्रचलति, यत्र गोलीकाण्डस्य अनन्तरं हसन् ट्रम्पः चित्रितः अस्ति।

"एतादृशाः क्षणाः ऑनलाइन-उग्रवादिनः गोलाबारूदं ददति यतोहि ते प्रायः किमपि वास्तविकं प्रमाणं विना यत् घटितं तस्य विषये अतीव आत्मविश्वासेन दावान् कुर्वन्ति" इति विदेशसम्बन्धपरिषदः सहचरः जैकब वेल् द एसोसिएटेड् प्रेस् इत्यस्मै अवदत् स्वकीयानां विचारधाराणां निष्कर्षाणां च उन्नतिं कुर्वन्ति” इति ।

अन्ये अस्याः घटनायाः धनं प्राप्तुं आशां कुर्वन्ति। १४ दिनाङ्के "प्रॉउड् पैट्रियट्" इति खातेः ट्रम्पसमर्थकान् आग्रहं कृतवान् यत् ते स्वस्य हत्याप्रयासविषयकवस्तूनि क्रेतुं शक्नुवन्ति ।

सामाजिकमञ्चानां लाभाः

ब्रेकिंग न्यूजघटनानां घटनस्य अनन्तरं यथोचितं उपयोगी च सूचनां शीघ्रं प्रकाशयितुं सामाजिकमञ्चानां अपि सकारात्मका भूमिका भवति। आला अन्तर्जालसमुदायस्य उपयोक्तृणां डोमेनविशेषज्ञता “पारम्परिकमाध्यमानां” पूर्वं सम्भाव्यतया प्रासंगिकानि तथ्यानि प्रकाशयितुं शक्नोति: "The Ranch" इति विज्ञापनं कृत्वा टी-शर्ट्-मध्ये बहुविधाः उपयोक्तारः, एकः अन्तर्जाल-प्रसिद्धः यः बन्दुकस्य परीक्षणस्य विषये सामग्रीं प्रकाशयति।

"Infinite Scroll Posts" इत्यस्य लेखकः जेरेमिया जॉन्सन् POLITICO इत्यस्मै अवदत् यत् २०१३ तमे वर्षे बोस्टन् मैराथन् बमविस्फोटस्य अनन्तरं सामाजिकमञ्चाः पलायितानां बमविस्फोटकानां मृगयायां कानूनप्रवर्तनस्य प्रत्येकं चालनं अनुसृत्य, तेषां प्रक्रियायां कृतानि कानिचन कार्याणि दर्शयन्ति स्म . तस्मिन् समये अङ्कीयमाध्यममञ्चेषु एषा नूतना घटना आसीत्, परन्तु अधुना मुख्यधारामाध्यममतस्य महत्त्वपूर्णः भागः अभवत् ।

"सूचना प्रकाशस्य वेगेन गच्छति, परन्तु कदाचित् सा दुर्सूचना एव समाप्तं भवति" इति जॉन्सन् अवदत् "भवता एतत् वस्तु सावधानं भवितुम् अर्हति" इति ।

परन्तु २०२४ तमे वर्षे मस्कस्य एक्सः प्रारम्भिकस्य अन्तर्जालस्य मुक्तचक्रभावनायां शिथिलविनियमने च बहुधा पुनः आगतः इति दृश्यते । तथा च जननात्मककृत्रिमबुद्धिः ऑनलाइन-उग्रवादिनः कृते नूतनानि “शस्त्राणि” प्रदाति।