समाचारं

कस्तूरी रोबोटाक्सी स्थगनस्य पुष्टिं करोति!अक्टोबर् मासे परीक्षणकारस्य अनावरणं भविष्यति इति चर्चा अस्ति तथा च केचन जनाः मार्गे परीक्षणकारं दृष्टवन्तः।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Chedongxi (सार्वजनिक खाता: chedongxi)
लेखक |
सम्पादक |

१६ जुलै दिनाङ्के चे डोङ्गक्सी न्यूज इत्यस्य अनुसारं बहुविधविदेशीयमाध्यमानां समाचारानुसारं मस्कः X इत्यस्य पोस्ट् मध्ये पुष्टिं कृतवान् यत् टेस्ला रोबोटाक्सी इत्यस्य अनावरणं पूर्वं घोषितस्य अपेक्षया पश्चात् भविष्यति।


▲नेटिजन्स् प्रति मस्कस्य उत्तरम्

मस्कः नेटिजनानाम् उत्तरे कारणं व्याख्यातवान् यत् - "वयं रोबोटाक्सी इत्यस्य अग्रभागे महत्त्वपूर्णानि डिजाइनपरिवर्तनानि करिष्यामः, अन्ये केचन वस्तूनि दर्शयितुं च अतिरिक्तं समयं प्राप्नुमः" इति ।

१२ जुलै दिनाङ्के ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् टेस्ला-संस्थायाः रोबोटाक्सी (मानवरहित-टैक्सी) इत्यस्य विमोचनं अगस्त-मासात् अक्टोबर्-मासपर्यन्तं स्थगितम् अस्ति । एषा वार्ता बहिः आगता एव टेस्ला-संस्थायाः शेयरमूल्यं ११ दिवसीयं वर्धमानं क्रमं समाप्तुं बाध्यम् अभवत् ।

अधुना टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन पुष्टिः कृता यत् टेस्ला-संस्थायाः रोबोटाक्सी-इत्यस्य अनावरणे विलम्बः कृतः, सः स्वस्य रोबोटाक्सी-इत्यस्य अग्रभागे कतिपयानि डिजाइन-परिवर्तनानि अनुरोधितवान् इति च अवदत्

1. मस्कः स्थगनस्य पुष्टिं कृतवान् परन्तु नूतनतिथिं न निर्दिष्टवान्।

अस्मिन् वर्षे एप्रिलमासे मस्कः प्रथमवारं घोषितवान् यत् टेस्ला अगस्तमासस्य ८ दिनाङ्के टेस्ला रोबोटाक्सि इत्यस्य प्रदर्शनं करिष्यति इति । परन्तु जुलै-मासस्य १२ दिनाङ्के ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् टेस्ला-संस्थायाः रोबोटाक्सी-प्रदर्शनं अक्टोबर्-मासपर्यन्तं स्थगयितुं योजना अस्ति ।


▲टेस्ला रोबोटाक्सी इत्यस्य काल्पनिकं चित्रम्

X इत्यस्य विषये पोस्ट् मध्ये मस्कः तावत्पर्यन्तं न निर्दिष्टवान् यत् टेस्ला रोबोटाक्सी इत्यस्य प्रदर्शनं कदा स्थगितम् भविष्यति। सः किं "अन्यवस्तूनि" इति उल्लेखयति स्म इति अपि अस्पष्टम् अस्ति । विदेशीयमाध्यमानां अन्तःस्थैः अनुमानं कृतम् यत् "अन्यवस्तूनि" टेस्ला इत्यस्य "ऑप्टिमस" रोबोट् भवितुम् अर्हन्ति, परन्तु सम्प्रति तस्य पुष्ट्यर्थं स्पष्टं प्रमाणं नास्ति ।


▲टेस्ला “ऑप्टिमस” रोबोट

टेस्ला वर्षाणां यावत् स्वयमेव वाहनचालनस्य महत्त्वाकांक्षिणः योजनाः प्रकाशयति, परन्तु ताः अद्यापि साकाराः न अभवन् । टेस्ला इत्यनेन "Full Self-Driving" इति FSD-कार्यं प्रारब्धम्, परन्तु FSD-कार्यस्य उपयोगे अद्यापि चालकस्य पर्यवेक्षणस्य आवश्यकता भवति, अद्यापि च बहवः समस्याः प्रयुक्ताः सन्ति


▲टेस्ला FSD कार्य

मस्कः चिरकालात् एतत् बोधयति यत् स्वायत्तवाहनक्षमता टेस्ला-संस्थायाः भविष्यस्य मूलभूतः अस्ति, यथा प्रौद्योगिकी-कृत्रिम-बुद्धि-कम्पनी, टेस्ला-निवेशकाः प्रशंसकाः च निश्चितरूपेण आशां कुर्वन्ति यत् मस्कः पूर्वं यत् उक्तवान् तत् साक्षात्कर्तुं शक्नोति इति

2. परीक्षणवाहनं रोबोटैक्सी परीक्षणवाहनम् इति ज्ञातम् अस्ति।

विगतकेषु वर्षेषु टेस्ला स्वस्य चालकरहितस्य टैक्सी इत्यस्य सम्पूर्णतया पुनर्निर्माणं संस्करणं विकसितवान् यत् टेस्ला "रोबोटाक्सी" इति कथयति ।

मस्क इत्यनेन रोबोटाक्सी-जालस्य निर्माणमपि प्रस्तावितं यत् समर्पितानां रोबोटाक्सी-वाहनानां वा टेस्ला-ग्राहकानाम् अथवा जालपुटे सम्मिलितानाम् कारानाम् उपयोगं कर्तुं शक्नोति ।

रोबोटाक्सी-वाहनस्य एव विषये मस्कः संकेतं दत्तवान् यत् अस्य सुगतिचक्रं वा पेडलं वा न भविष्यति, "सदृशं" भविष्यतिसाइबरट्रकपैरामीटर्चित्र).

परन्तु विदेशीयमाध्यमानां teslarati इत्यस्य अनुसारं उत्तरे कैलिफोर्निया-देशे अद्यैव कश्चन विशेषकैमरेण सुसज्जितं टेस्ला-वाहनं आविष्कृतवान् ।आदर्शः ३ परीक्षणकारः। फोटोभ्यः न्याय्यं चेत्, एतत् कारं टेस्ला मॉडल् ३ इत्यस्य ताजगीकृतसंस्करणस्य आधारेण परिवर्तनीयम्, यत्र वाहनस्य अन्तः बहुविधाः नूतनाः कॅमेराः योजिताः सन्ति । अन्येषु विषयेषु अस्य वाहनस्य वर्तमानविक्रये विद्यमानस्य मॉडल् ३ इत्यस्य ताजगीकृतसंस्करणस्य च मध्ये बहु अन्तरं न दृश्यते ।


▲टेस्ला मॉडल 3 परीक्षण कार

परीक्षणार्थं सार्वजनिकमार्गेषु दृश्यमानस्य अस्य परीक्षणकारस्य समयेन सह मिलित्वा, एतेषां नूतनानां कॅमेराणां च सह मिलित्वा अनुमानं कर्तुं शक्यते यत् टेस्ला रोबोटाक्सी-इत्यस्य आगामि-प्रक्षेपणस्य सज्जतां कुर्वन् दृश्यते

परीक्षणवाहनस्य आविष्कारस्य परदिने ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् टेस्ला-संस्थायाः रोबोटाक्सि-वाहनस्य प्रक्षेपणं अगस्त-मासात् अक्टोबर्-मासपर्यन्तं स्थगितम् अस्ति । अनुमानं भवति यत् टेस्ला इत्यनेन काश्चन समस्याः अथवा बिन्दवः आविष्कृताः येषां परीक्षणद्वारा सुधारस्य आवश्यकता वर्तते, परन्तु एताः अनुमानाः केवलं टेस्ला इत्यनेन रोबोटाक्सी इत्यस्य आधिकारिकरूपेण पदार्पणानन्तरं एव पुष्टिः कर्तुं शक्यते

निष्कर्षः - टेस्ला रोबोटाक्सी विलम्बं कृतवान् परन्तु अद्यापि द्रष्टुं योग्यः

यद्यपि विशेषकैमरेण सुसज्जितानि मॉडल् ३ परीक्षणवाहनानि आविष्कृतानि तथापि टेस्ला इत्यनेन पुष्टिः कृता यत् तस्य रोबोटाक्सी इत्यस्य प्रक्षेपणं विलम्बः भविष्यति। एतेन सूचयितुं शक्यते यत् टेस्ला-संस्थायाः स्वस्य रोबोटाक्सि-इत्यस्य अग्रे परीक्षणं अनुकूलनं च कर्तुं आवश्यकता वर्तते ।

स्वायत्तवाहनचालनस्य क्षेत्रे रोबोटाक्सी कम्पनीयाः कृते महत्त्वपूर्णः माइलस्टोन् भविष्यति। यद्यपि रोबोटाक्सी इत्यस्य पदार्पणं विलम्बितं भविष्यति तथापि टेस्ला स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासं अनुप्रयोगं च निरन्तरं प्रवर्तयिष्यति इति पूर्वानुमानम्