समाचारं

मस्तिष्क-कम्प्यूटर-अन्तरफलके नूतना सफलता : एषा कम्पनी एएलएस-रोगिणां संवादस्य क्षमतां दातुं OpenAI-प्रतिरूपस्य उपयोगं करोति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे अमेरिकन-मस्तिष्क-कम्प्यूटर-इण्टरफेस् (BCI) कम्पनी Synchron इत्यनेन घोषितं यत् सा OpenAI इत्यस्य कृत्रिम-बुद्धि-प्रतिरूपं स्वस्य BCI-मञ्चस्य गपशप-कार्ये एकीकृत्य स्थापयिष्यति एषा पद्धतिः उपयोक्तृभ्यः जननात्मकं गपशप-कार्यं प्रदातुं शक्नोति


चित्रस्य स्रोतः : Synchron आधिकारिकजालस्थलम्

सिन्क्रोन् इत्यनेन उक्तं यत् नूतनं एआइ-चैट्-विशेषता पाठात्, श्रव्येभ्यः, चित्रेभ्यः च निवेशं प्राप्तुं शक्नोति,पाठसन्देशं प्रेषयन्ते सति उपयोक्तृभ्यः उपयोक्तुं प्रॉम्प्ट् अपि जनयति एषा पद्धतिः उपयोक्तृभ्यः बहिः जगतः सह अधिकप्रभावितेण स्वाभाविकतया च अन्तरक्रियां कर्तुं साहाय्यं करिष्यति ।

प्रेस-विज्ञप्तौ उक्तं यत् मार्क-नामकः ६४ वर्षीयः ए.एल.एस.रोगी अवदत् यत्, "यथा यथा रोगः वर्धते तथा तथा मम संवादस्य क्षमता नष्टा भवितुम् अर्हति। परन्तु एषा प्रौद्योगिकी मम आशां जनयति यत् भविष्ये अपि मम मार्गः भविष्यति। सहजतया सम्पर्कः करणीयः प्रियजनैः सह परिवर्तनकारी भविष्यति” इति ।

अवगम्यते यत् मार्कः २०२३ तमस्य वर्षस्य अगस्तमासे सिन्क्रोन् इत्यस्य बीसीआई इत्यनेन सह प्रत्यारोपितः आसीत् ।सः विगतमासद्वये नूतनस्य एआइ-चैट्-कार्यस्य परीक्षणं कुर्वन् अस्ति इति मार्कः मीडिया-माध्यमेभ्यः अवदत् यत् नूतनं कार्यं तस्य समयस्य बहुमूल्यं समयं रक्षितुं साहाय्यं कर्तुं शक्नोति तथा च ऊर्जा।

BCI इत्यस्य उपयोगाय एकाग्रता, पुनः पुनः अभ्यासः च आवश्यकः इति मार्कः अवदत् यत् AI इत्यनेन सन्देशानां उत्तरं दत्तस्य समये किञ्चित् दबावं निवारयितुं साहाय्यं कृतम् । भाग।"


चित्रस्य स्रोतः : Synchron आधिकारिकजालस्थलम्

मार्कः अवदत् यत् सः वैद्यस्य नियुक्तिः कर्तुं, स्वकन्याभिः सह सम्पर्कं कर्तुं च गपशपस्य उपयोगं कर्तुं समर्थः अस्ति। २० वर्षाणाम् अधिकं कालात् पुष्प-उद्योगे कार्यं कृतवान् मार्कः अपि प्रकाशितवान् यत् सः अद्यैव सिन्क्रोन्-कर्मचारिणा सह उद्यानकार्यस्य विषये वार्तालापं कर्तुं एतत् साधनं उपयुज्यते स्म

सिन्क्रोन् इत्यस्य मुख्यकार्यकारी थॉमस आक्सले इत्यनेन उक्तं यत् कम्पनी स्वस्य एआइ मॉडलस्य कृते ओपनएआइ इत्यस्य चयनं कृतवती, परन्तु सः अवलोकितवान् यत् एतयोः कम्पनीयोः अनन्यसाझेदारी नास्ति तथा च सिन्क्रोन् ओपनएआइ इत्यनेन सह मस्तिष्कस्य आँकडानां साझेदारी न करिष्यति इति।

सम्प्रति कस्यापि BCI कम्पनीयाः U.S.FDA इत्यस्मात् प्रौद्योगिक्याः व्यावसायिकीकरणाय अनुमोदनं न प्राप्तम् । आक्सले इत्यनेन उक्तं यत् सम्प्रति अधिकैः रोगिभिः सह बृहत्तरपरीक्षणं कर्तुं सज्जा अस्ति, मार्कः केवलं कम्पनीयाः १० क्रमाङ्कस्य रोगी एव अस्ति । परन्तु एतत् पूर्वमेव तस्य समवयस्कस्य Neuralink इत्यस्मात् किञ्चित् दूरं पुरतः अस्ति।

तदपेक्षया न्यूरालिङ्क् इत्यनेन अस्मिन् वर्षे जनवरीमासे एव प्रथमं मानवशल्यक्रिया कृता । इदं ज्ञातव्यं यत् Neuralink इत्यस्य प्रणाल्यां रोगी मस्तिष्कस्य ऊतकस्य अन्तः कपालविच्छेदनं करणीयम्, यदा तु Synchron इत्यस्य केवलं न्यूनतमं आक्रामकं शल्यक्रिया आवश्यकी भवति, अतः स्वाभाविकतया जोखिमाः न्यूनाः भवन्ति

गतवर्षस्य जुलैमासे आन्तरिकसमागमे मस्कः आक्रोशितवान् यत् सिन्क्रोन् इत्यस्य उत्पादाः न्यूरलिङ्क् इत्यस्य प्रौद्योगिक्याः अपेक्षया दूरम् अग्रे सन्ति इति।

२०२४ तमस्य वर्षस्य फरवरी-मासस्य प्रथमे दिनाङ्के स्थानीयसमये सिन्क्रोन् इत्यनेन घोषितं यत् जर्मनी-देशस्य पतली-फिल्म-घटक-प्रौद्योगिकी-कम्पनी Acquandas-इत्यस्मिन् अल्पसंख्यक-भागीदारी प्राप्ता अस्ति तदतिरिक्तं सिन्क्रोन्-संस्थायाः वरिष्ठकार्यकारीद्वयम् अपि एक्वाण्डास्-संस्थायाः संचालकमण्डले सम्मिलितं भविष्यति ।

अवगम्यते यत् सिन्क्रोन् इत्यस्य स्थापना २०१२ तमे वर्षे अभवत् ।कम्पनी "Synchron Switch" इति मस्तिष्क-सङ्गणक-अन्तरफलकं (BCI) विकसितवती । अन्तरफलकं न्यूनतम-आक्रामक-शल्यक्रियायाः साहाय्येन मस्तिष्कस्य मोटर-प्रकोष्ठस्य पृष्ठभागे रक्तवाहिनीषु प्रत्यारोपितं भवति, तथा च कण्ठ-नाडीद्वारा मस्तिष्केण सह सम्बद्धं भवति, येन सीमित-शारीरिक-गतिशीलतायुक्ताः उपयोक्तारः स्वविचारैः स्मार्ट-गृह-उपकरणानाम् संचालनं कर्तुं शक्नुवन्ति


चित्रस्य स्रोतः : Synchron आधिकारिकजालस्थलम्

२०२० तमस्य वर्षस्य अगस्तमासस्य आरम्भे एव अमेरिकी-खाद्य-औषध-प्रशासनेन (FDA) "ब्रेकथ्रू-यन्त्रम्" इति पदं प्रदत्तम् । २०२२ तमे वर्षे कम्पनीयाः ७५ मिलियन डॉलरस्य सीरीज सी वित्तपोषणस्य अधिकसदस्यता अभवत्, यत्र बिल गेट्स् इत्यादयः निवेशकाः अमेजन संस्थापकस्य जेफ् बेजोस् इत्यस्य स्वामित्वं च आसन्

तस्मिन् समये सिन्क्रोन् इत्यनेन भविष्यवाणी कृता यत् एकदा एफडीए-संस्थायाः प्रमुखः प्रयोगः सफलः जातः चेत् तस्य यन्त्रस्य व्यावसायिकं अनुमोदनं प्राप्य २०२४ तमे वर्षे एव आधिकारिकतया प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति Acquandas इक्विटी इत्यस्य अधिग्रहणं सूचयितुं शक्नोति यत् उत्पादस्य प्रक्षेपणसमयः समीपं गच्छति, तथा च कम्पनी व्यावसायिकआवश्यकतानां सज्जतां कुर्वती अस्ति।

एक्वाण्डास् इत्यत्र अद्वितीयप्रौद्योगिकी अस्ति या अन्तरफलके प्रत्यारोपणे धातुं स्तरयितुं शक्नोति । सिन्क्रोन्-सङ्घस्य मुख्यकार्यकारी टॉम ऑक्सले इत्यनेन उक्तं यत् यद्यपि द्वयोः कम्पनयोः बहुवर्षेभ्यः एकत्र कार्यं कृतम् अस्ति तथापि नूतनसहकार्यं कम्पनीं प्रत्यारोपणीय-तंत्रिका-प्रौद्योगिक्याः परितः नवीनतां निरन्तरं कर्तुं साहाय्यं करिष्यति तथा च "अति-बृहत् सम्भाव्य-आवश्यकतानां" पूर्तये स्केल-करणं च करिष्यति

दैनिक आर्थिक समाचार व्यापक जनसूचना