समाचारं

कोषप्रबन्धकाः स्वस्य द्वितीयत्रिमासिकप्रतिवेदनेषु निकटतया ध्यानं ददति यत् लाभांशक्षेत्रं किमर्थं निरन्तरं ध्यानं आकर्षयितुं शक्नोति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इक्विटीनिधिनां प्रथमसमूहस्य द्वितीयत्रिमासिकप्रतिवेदनानि प्रकाशितानि, लाभांशक्षेत्रं च निधिप्रबन्धकानां कृते उष्णस्थानम् अस्ति ।

उदाहरणार्थं, सूचोव-निधि-अन्तर्गतं सुप्रसिद्धः कोष-प्रबन्धकः लियू युआनहाई, यः टीएमटी-क्षेत्रे सर्वदा ध्यानं दत्तवान्, सः द्वितीयत्रिमासे प्रतिवेदने अवदत् यत् "द्वितीयत्रिमासे लाभांशसम्पत्त्याः प्रौद्योगिक्याः च तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतम् । संरचनात्मकाः अवसराः भवितुम् अर्हन्ति वर्षस्य उत्तरार्धे, यस्मिन् केन्द्रितः भविष्यति” इति ।

सीएसआई लाभांशसूचकाङ्कं उदाहरणरूपेण गृहीत्वा यद्यपि अस्मिन् वर्षे एतावता सूचकाङ्केन सकारात्मकं प्रतिफलं प्राप्तम्, तथापि मेमासस्य अन्ते यावत् सः महत्त्वपूर्णतया पश्चात्तापं कृतवान्। उद्योगस्य अन्तःस्थानां मतं यत् क्षेत्रे व्यापारस्य जामः वर्धितः, लाभांशदरेषु द्रुतगतिना न्यूनता, केषाञ्चन निधिनां लाभग्रहणं च सर्वे लाभांशक्षेत्रस्य हाले एव स्टॉकमूल्यानां दुर्बलप्रदर्शनस्य कारणानि सन्ति

अनेकराजधानीभिः अनुकूले लाभांशक्षेत्रे व्यक्तिगत-समूहानां मौलिकं प्रदर्शनं कथं भवति ? चीन बिजनेस न्यूज रिपोर्टर इत्यनेन ज्ञातं यत् सीएसआई लाभांशसूचकाङ्के घटकानां स्टॉक्स् दृष्ट्वा, 16 जुलाईपर्यन्तं, सूचकाङ्के 100 स्टॉक्स् मध्ये कुल 16 स्टॉक्स् 2024 अन्तरिमप्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः, तेषु एकः पूर्वं वर्धितः आसीत् १ कम्पनीयाः हानिः न्यूनीकृता, ९ कम्पनीभिः पूर्वमेव हानिः न्यूनीकृता, ३ कम्पनीभ्यः प्रथमं हानिः अभवत्, १ कम्पनीयाः हानिः वर्धिता, १ कम्पनीयाः अल्पहानिः अभवत्

कोषप्रबन्धकाः क्रमेण "ध्यानानि" ददति

द्वितीयत्रिमासिकप्रतिवेदने दर्शयति यत् लियू युआनहाई इत्यस्य सूचोव मोबाईल इन्टरनेट् हाइब्रिड् इत्यस्य द्वितीयत्रिमासिकस्य प्रतिफलनस्य दरः ११.४१% आसीत्, यत् प्रदर्शनतुलनामापदण्डात् १२.६९% अधिकः आसीत् (ए शेयर्स् इत्यत्र गणितः, अधः समानः आसीत्); ५.०९% , बेन्चमार्कात् १३.२२% अधिकं प्रदर्शनं कृतवान् ।

एकदा सूचोव मोबाईल इन्टरनेट् हाइब्रिड् इत्यनेन २०२३ तमे वर्षे पूर्णवर्षस्य शुद्धप्रतिफलनस्य दरेन २०२३ तमे वर्षे तृतीयस्थानं प्राप्तम् अस्मिन् वर्षे प्रथमार्धे अपि तस्य प्रदर्शनं विपण्यस्य नेतृत्वं निरन्तरं कृतवान् iFinD इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे तस्य प्रदर्शनं २०.४१% यावत् अभवत् ।

बकाया प्रदर्शनस्य कारणेन द्वितीयत्रिमासिकस्य अन्ते यावत् कोषस्य संयुक्तभागस्य आकारः ३.७०५ अरब युआन् यावत् अभवत्, यत् पूर्वत्रिमासे ७२% वृद्धिः अभवत्

तस्य विपरीतम्, लियू युआनहाई इत्यस्य स्वामित्वे अन्यस्य कोषस्य सूचोव न्यू एनर्जी आटोमोबाइल स्टॉक् इत्यस्य परिमाणं किञ्चित् न्यूनीकृतम् अस्ति, यत् पूर्वत्रिमासिकस्य अन्ते प्रायः १३% संकुचितं २८५ मिलियन युआन् यावत् अभवत्

द्वितीयत्रिमासिकप्रतिवेदने टीएमटी-विषये सर्वदा निकटतया ध्यानं दत्तवान् लियू युआनहाई अपि लाभांशसम्पत्तौ ध्यानं कृतवान् ।

लियू युआनहाई इत्यनेन त्रैमासिकप्रतिवेदने उक्तं यत्, "उद्योगस्य प्रदर्शनस्य दृष्ट्या, बङ्कैः, सार्वजनिकोपयोगितैः, कोयलाभिः च प्रतिनिधित्वं कृतानां लाभांशसम्पत्त्याः, तथैव ऑप्टिकलमॉड्यूलैः प्रतिनिधित्वं कृतस्य एआइ कम्प्यूटिंगशक्तिः, एआइ हार्डवेयरस्य च प्रदर्शनं द्वितीयत्रिमासे तुल्यकालिकरूपेण प्रबलम् आसीत् , अर्थात् लाभांशसम्पत्त्याः प्रौद्योगिक्याः च प्रदर्शनम् अपेक्षाकृतं उत्तमम् अस्ति यत् वयं 2024 तमस्य वर्षस्य उत्तरार्धे ए-शेयर-बाजारस्य विषये तुल्यकालिकरूपेण आशावादीः स्मः, तथा च मन्यामहे यत् संरचनात्मकनिवेशस्य अवसराः भवितुम् अर्हन्ति, प्रौद्योगिक्याः लाभांशसम्पत्तौ च निवेशस्य अवसरेषु केन्द्रीकृताः ” इति ।

परन्तु लाभांशसम्पत्तौ तस्य निवेशः अद्यापि "शीर्षदश" धारणासु न दृश्यते ।

चीन यूरोप जिंक्वान् लचीला आवंटन मिश्रित द्वितीय त्रैमासिक आवंटन रणनीति स्थिरव्यापारप्रतिमानेन उच्चगुणवत्तायुक्तनगदप्रवाहेन सह उच्चलाभांशसंपत्तौ अधिकस्पष्टतया केन्द्रीकृता अस्ति।

विशेषतया, अस्य कोष-विभागस्य मुख्य-रणनीतिः लाभांश-वृद्धि-रणनीतिः अस्ति, लाभांश-दर-आवश्यकतानां अतिरिक्तं, स्टॉक-चयनेन लाभांश-सम्पत्त्याः लाभः अपि विचलितः भवति, तदा लाभांश-वृद्धि-रणनीत्याः अधिका लचीलता भवितुम् अर्हति , अधिकं अतिरिक्तं प्रतिफलं प्राप्तुं समर्थाः भवेयुः, लाभांश-उद्योगानाम् मूल्याङ्कनस्य मूल्यतुलनायाश्च आधारेण प्रकाशनादि-उद्योगानाम् आवंटनं वर्धितम् अस्ति

चीन यूरोप जिनक्वान् लचीला आवंटन मिश्रित, यः लाभांशवृद्धिरणनीतिं स्वीकुर्वति, तस्य द्वितीयत्रिमासे शुद्धमूल्यवृद्धिदरः २.४% अस्ति प्रथमत्रिमासे तुलने शीर्षदशबृहत्तमधारणासु प्रमुखपरिवर्तनानि अभवन् प्रथमत्रिमासे, तेषां स्थितिः वर्धिता अस्ति Datang Power Generation तथा XD Huaneng International, शेष 8 स्टॉकः सर्वे नवीनाः स्टॉकाः सन्ति, अर्थात् XCMG Machinery, Yanjing Beer, Zhongyuan Media, Dahao Technology, Wanxin Media, Chifeng Gold, Jiansheng Group तथा Bank of नानजिङ्ग । ज्ञातव्यं यत् अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते चीन-यूरोप-जिङ्क्वानस्य लचीला-विनियोगः मिश्रण-परिमाणः च ८९१ मिलियन-युआन्-पर्यन्तं प्राप्तवान्, यत् २०१७ तमस्य वर्षस्य द्वितीयत्रिमासिकात् नूतनं उच्चतमं स्तरं स्थापितवान्

इन्वेस्को ग्रेट् वॉल इत्यस्य शोधदलेन चाइना बिजनेस न्यूज इत्यस्मै उक्तं यत् वर्तमानकाले दुर्बलपुनरुत्थानस्य न्यूनव्याजदरस्य च वातावरणे अल्पकालीनलाभांशशैली निरन्तरं वर्चस्वं धारयितुं शक्नोति। सम्प्रति विपण्यव्यवहारतर्कस्य कुलस्तरस्य विषये सहमतिः नास्ति, मुख्यरेखा च तुल्यकालिकरूपेण अस्पष्टा अस्ति । वर्तमान समये ये उद्योगाः उच्चवृद्धिं उच्चसमृद्धिं च निर्वाहयितुं शक्नुवन्ति ते तुल्यकालिकरूपेण दुर्लभाः सन्ति समृद्धेः आधारेण अतिरिक्तं प्रतिफलं प्राप्तुं अधिकं कठिनं भवति तथा च स्थिरलाभयुक्तानि लाभांशसम्पत्तयः, विपण्यस्य उतार-चढावस्य सहनशीलतां च सहितुं प्रबलक्षमतां निरन्तरं कर्तुं शक्नुवन्ति।

संस्थाः अद्यापि आवंटनमूल्यं विषये आशावादीः सन्ति

अनेकराजधानीभिः अनुकूलस्य लाभांशक्षेत्रस्य प्रदर्शनं, स्टॉकमूल्यप्रदर्शनं च किम्?

१६ जुलैपर्यन्तं लाभांशसम्पत्त्याः प्रतिनिधिसूचकाङ्कः सीएसआई लाभांशसूचकाङ्कः वर्षे ५.९१% वर्धितः, परन्तु अद्यतनकाले महत्त्वपूर्णतया पश्चात्तापं कृतवान् मे २२ दिनाङ्के वर्षस्य उच्चतमं ५८०६.६३ इति स्तरं प्राप्त्वा सीएसआई लाभांशसूचकाङ्कः अद्यावधि ८.५७% पुनः प्राप्तः अस्ति ।

मोर्गन फण्ड् इत्यस्य मतं यत् सर्वप्रथमं अस्मिन् वर्षे प्रवृत्तिविरुद्धं लाभांशसम्पत्तयः निरन्तरं वर्धन्ते, येन अधिकानि गेमिंगनिधिः विपण्यां प्रवेशाय आकर्षयति, येन क्षेत्रस्य व्यापारिकजनता वर्धते, लाभांशस्य दरः च तीव्रगत्या पतति, अतः अल्पकालीनक्षेत्रं वर्धते विपण्यस्य उतार-चढावः । अद्यतनसुधारस्य अनन्तरं बोनसक्षेत्रस्य व्यापारस्य परिमाणं निरन्तरं पतति, यस्य अर्थः अस्ति यत् अल्पकालीननिधिषु क्षयः आरब्धः अस्ति तथा च लेनदेनस्य भीडः न्यूनीकृतः अस्ति। तस्मिन् एव काले लाभांशक्षेत्रे लाभांशस्य उपजः स्थिरः भवितुम् आरब्धः, पुनः वर्धमानः च अस्ति ।

द्वितीयं, बोनसक्षेत्रस्य "पञ्चाङ्गप्रभावः" भवति । सामान्यतया सूचीकृतकम्पनयः वर्षे एकवारं लाभांशं ददति, वार्षिकप्रतिवेदनं प्रकाशयन्ते सति लाभांशयोजना प्रकटिता भवति, परन्तु लाभांशयोजनायाः अनुमोदनं भागधारकसभायाः संकल्पेन करणीयम् अस्ति यतः वार्षिकप्रतिवेदनं प्रतिवर्षं एप्रिलमासस्य समाप्तेः पूर्वं प्रकटयितुं आवश्यकं भवति, परन्तु भिन्न-भिन्न-कम्पनीनां कृते प्रकटीकरणस्य समयः भिन्नः भवति यथा, केचन कम्पनयः जनवरी-मासे प्रकटयन्ति चेत् मार्च-मासे लाभांशं प्राप्तुं शक्नुवन्ति, परन्तु यदि वार्षिकं भवति प्रतिवेदनं एप्रिलमासस्य अन्ते यावत् न प्रकटितं भवति, एप्रिलमासस्य अन्ते यावत् न प्रकटितं भविष्यति, भागधारकसभायाः अनुमोदनानन्तरं केचन जूनमासस्य अनन्तरं यावत् लाभांशं प्राप्तुं न शक्नुवन्ति।

अतः ए-शेयरसूचीकृतकम्पनीभिः दत्तस्य लाभांशस्य स्पष्टा ऋतुत्वं भवति अस्मिन् काले अधिकांशसूचीकृतकम्पनीनां नकदलाभांशः कार्यान्वितः भविष्यति, यत् तदनन्तरं केषाञ्चन निधिनां लाभग्रहणं प्रेरयितुं शक्नोति, अतः सम्बन्धितसम्पत्त्याः मूल्येषु अधोगतिः भवति यथा, विगत १५ प्राकृतिकवर्षेषु सीएसआई लाभांशसूचकाङ्कस्य मासिकप्रदर्शनस्य आधारेण एप्रिलमासात् जूनमासपर्यन्तं सीएसआई लाभांशसूचकाङ्कस्य सकारात्मकप्रतिफलस्य अनुपातः तुल्यकालिकरूपेण न्यूनः आसीत्

मोर्गन फण्ड् इत्यनेन उक्तं यत् सुधारणानन्तरं लाभांशसम्पत्त्याः आवंटनमूल्यं अद्यापि महत्त्वपूर्णम् अस्ति। दीर्घकालं यावत् सम्पत्तिमूल्यानि कालान्तरे मूल्यस्य परितः उतार-चढावम् कुर्वन्ति । १२ जुलैपर्यन्तं १० वर्षीयं कोषबन्धकस्य उपजः परिपक्वतापर्यन्तं २.२६% आसीत्, यदा तु सीएसआई लाभांशसूचकाङ्कस्य (विगत १२ मासेषु) लाभांशदरः ५.८६% आसीत् तस्य विपरीतम् लाभांशसूचकाङ्कस्य लाभांशदरः ५.८६% आसीत् बकाया अस्ति तथा च आवंटनमूल्यं अधिकं भवति।

तदतिरिक्तं लाभांशसम्पत्त्याः आवंटनार्थं धनस्य आग्रहः न्यूनः न भवेत् । मध्यकालीनतः दीर्घकालीनविनियोगस्य दृष्ट्या वर्तमानसम्पत्त्याः अभाववातावरणे लाभांशसम्पत्त्याः इत्यादीनां तुल्यकालिकरूपेण स्थिरलाभांशयुक्तानां सम्पत्तिनां दीर्घकालीनविनियोगनिधिनां ध्यानं आकृष्टं भवति, तथा च लाभांशसम्पत्त्याः आवंटनस्य माङ्गलिका अद्यापि भवितुम् अर्हति भविष्ये बृहत् भवतु।

हुआताई-पाइनब्रिज कोषस्य सहायकमहाप्रबन्धकः सूचकाङ्कनिवेशविभागस्य निदेशकः च लियू जूनः अवदत् यत् वर्तमानबाजारः सामान्यतया सहमतः अस्ति यत् लाभांशरणनीतयः नूतनानां "नवराष्ट्रीयविनियमानाम्" च मध्ये उच्चस्तरीयं संगतता अस्ति लाभांशसम्पत्त्याः अत्यावश्यकलक्षणं अर्थात् स्थिरलाभः नकदप्रवाहः च आवश्यकः, निवेशकानां कृते निरन्तरं पुनः दातुं च आवश्यकम्, यत् नूतने "नवराष्ट्रीयलेखेषु" बलं दत्तस्य निवेशक-उन्मुखस्य मूल-अवधारणया सह मेलनं करोति। . अतः नूतनाः "नवराष्ट्रीयलेखाः" लाभांशरणनीत्याः महत्त्वपूर्णसमर्थनरूपेण गणयितुं शक्यन्ते ।

लियू जुन् इत्यस्य मतं यत् दीर्घकालं यावत् विपण्यां लाभांशसम्पत्त्याः अभावे, तस्य पृष्ठतः दीर्घकालीननिवेशमूल्ये च अधिकं ध्यानं दातव्यम्।

१६ जुलैपर्यन्तं सीएसआई लाभांशसूचकाङ्के कुलम् १६ स्टॉक्स् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमप्रदर्शनपूर्वसूचनाः प्रकाशिताः, येषु मानशान आयरन एण्ड् स्टील कम्पनी लिमिटेड् (६००८०८.एसएच) इत्यनेन स्वस्य हानिः न्यूनीकृता, चीनशेनहुआ ​​(६०१०८८.एसएच)। ) इत्यस्य मामूली हानिः अभवत्, तथा च Vanke A (000002.SZ) ) अन्येषां च त्रीणां सूचीकृतकम्पनीनां प्रथमं हानिः अभवत्, Tianjian Group (000090.SZ) सहितं 9 सूचीकृतकम्पनयः पूर्वभुगतानं कृतवन्तः, Luxi Chemical (000830.SZ) इत्यनेन कृतम् पूर्वभुक्तिः, तथा च सन्जाङ्ग मिङ्गुआङ्ग (002110.SZ) हानिम् वर्धयति।