समाचारं

केवलं एकः एव कम्पनी लाभं कृतवती, चीनीयमद्यकम्पनीनां किं जातम्?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः टेलरः, सम्पादकः जिओशिमेई

१५ जुलैपर्यन्तं चतुर्भिः ए-शेयरसूचीकृतैः मद्यकम्पनीभिः प्रकाशितस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानस्य मध्ये केवलम् एकेन एव लाभः प्राप्तः प्रभावीरूपेण परिचालनव्ययस्य व्ययस्य च न्यूनीकरणं कृतवान्।

विशेषतः, Weilong Co., Ltd., रिपोर्टिंग अवधिमध्ये 6.78 मिलियन युआनतः 10.65 मिलियन युआनपर्यन्तं स्वस्य मूलकम्पन्योः कारणं शुद्धलाभं प्राप्तुं अपेक्षा अस्ति, येन एसटी टोङ्गपुः वर्षे वर्षे लाभे परिणमति -27.5 मिलियन युआन तः -24.5 मिलियन युआन् यावत् रिपोर्टिंग अवधिमध्ये स्वस्य मूलकम्पनीयाः कारणं शुद्धलाभं प्राप्तुं, मोगाओ 12.8378 मिलियन युआनपर्यन्तं हानिः न्यूनीकर्तुं शक्नोति गतवर्षस्य समानावधिः CITIC Niya Watch वर्षस्य प्रथमार्धे -4.5 मिलियनतः -5.5 मिलियन युआन् यावत् सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभं प्राप्तुं अपेक्षते, on गतवर्षस्य समानकालस्य मध्ये लाभः RMB आसीत् ६.२१४ मिलियन ।

विगतकेषु वर्षेषु बाह्यजगत् प्रायः सर्वं उत्साहं, रुचिं, आर्थिकं भौतिकं च संसाधनं मद्य-उद्योगे एव केन्द्रीकृतवान्, परन्तु घरेलु-मद्यस्य प्रायः पतनं जातम् इति अल्पाः जनाः एव अवलोकितवन्तः

२०२३ तमे वर्षे राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि मद्य-उद्यमानां उत्पादनं १४३,००० किलोलीटरं भविष्यति, वर्षे वर्षे ३३.१८% न्यूनता, २०१२ तमे वर्षे १३८ लक्षकिलोलीटरस्य शिखरात् प्रायः ९०% न्यूनता च भविष्यति

चीन-मद्य-उद्योग-सङ्घस्य आँकडानुसारं गतवर्षे राष्ट्रव्यापीरूपेण निर्दिष्ट-आकारात् उपरि वाइन-कम्पनीनां कुलविक्रय-आयः केवलं ९.०९ अरब-युआन् आसीत्, यत् २०१६ तमे वर्षे ४६.४५४ अरब-युआन्-रूप्यकाणां उच्चतमात् ८०% न्यूनम् अस्ति किं दुर्बलतरं लाभः गतवर्षे निर्दिष्टाकारात् उपरि उद्यमानाम् कुललाभः केवलं 220 मिलियन युआन् आसीत्, यत् 2015 तमे वर्षे 5.2 अरब युआन् उच्चतमस्य तुलने 95% न्यूनीकृतम् अस्ति।

निर्दिष्टाकारात् उपरि घरेलुमद्यकम्पनीनां संख्या २०२३ तमे वर्षे १५ तः १०४ यावत् न्यूनीभवति, यत् २०१७ तमे वर्षे २४४ इति शिखरात् ५७% न्यूनम् अस्ति ।

२०१२ तमे वर्षे त्रयाणां सार्वजनिकवस्तूनाम् सेवनस्य प्रतिबन्धः जलप्रवाहः आसीत्, मद्यसहितस्य सम्पूर्णस्य मद्यउद्योगस्य महती बप्तिस्मा अभवत् । अन्तरं तु अस्ति यत् मद्यः अल्पकालीनसमायोजनस्य अनन्तरं पुनः स्वस्थः भवति, अधिकवैभवं निर्मातुं ब्राण्ड् उन्नयनस्य तर्कस्य उपरि अवलम्ब्य २०१८ तः २०२३ पर्यन्तं निर्दिष्टाकारात् उपरि मद्यकम्पनीनां राजस्वं ५३६.४ अरबं यावत् ७५६.३ अरब युआन् यावत् वर्धितम्

चीनीय-मद्यस्य सम्भाव्य-उपभोक्तृणां संख्या अतीव सीमितम् अस्ति मद्यपदार्थाः अधिकशक्तिशालिनः भवन्ति तथा च Fierce, पक्षद्वयं क्रमेण स्टॉकप्रतियोगितासम्बन्धे परिणतम्। चीन-मद्य-उद्योग-सङ्घस्य आँकडानुसारं २०१५ तमे वर्षे चीन-विपण्ये आयातित-मद्यस्य भागः केवलं ३२% भागः आसीत्, परन्तु २०२० तमे वर्षे एतत् आकङ्कणं ५०% अधिकं यावत् वर्धितम् अस्ति

एकस्मिन् पार्श्वे मद्यं निपीड्यते, अपरतः विदेशीयाः समकक्षाः तत् दमनं कुर्वन्ति ।

पश्चात् पश्यन् चीनीय-मद्यस्य कतिपयवर्षेभ्यः रणनीतिक-अवकाशानां कालः आसीत्, परन्तु स्थानीय-मद्य-कम्पनयः एतत् कठिनतया प्राप्तं विकास-जालकं न गृहीतवन्तः इति दुःखदम्

२०२० तमे वर्षे चीनदेशस्य वाणिज्यमन्त्रालयेन घोषणा कृता यत् २०२० तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्कात् आरभ्य आस्ट्रेलियादेशात् आयातितानां मद्यस्य २ लीटरात् न्यूनानां पात्रेषु डम्पिंगविरोधी अन्वेषणं करिष्यति, आस्ट्रेलियादेशस्य मद्यस्य उपरि डम्पिंगविरोधीशुल्कं च आरोपयिष्यति २०२१ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्कात् आरभ्य पञ्चवर्षपर्यन्तं करः, करस्य दरः ११६.२% तः २१८.४% पर्यन्तं भवति ।

अतः पूर्वं चीनदेशे न्यूनमूल्येन स्पर्धां कर्तुं आस्ट्रेलियादेशस्य मद्यपदार्थाः अनुदानस्य उपयोगं कुर्वन्ति स्म, येन घरेलुमद्यउद्योगे गम्भीरः प्रभावः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् २०१९ तमे वर्षे चीनदेशस्य मद्यस्य आयातस्य सर्वाधिकं भागः आस्ट्रेलियादेशस्य मद्यस्य भागः आसीत्, यत् ३५% यावत् अभवत् । आस्ट्रेलियादेशस्य मद्यस्य करवृद्ध्या आयातितस्य मद्यस्य गतिः प्रत्यक्षतया मन्दः अभवत् सीमाशुल्कस्य आँकडानुसारं चीनस्य आयातितस्य मद्यस्य परिमाणं २०२० तमे वर्षे न्यूनीकृतम् अस्ति, तदनन्तरं वर्षेषु अपि न्यूनं वर्तते।

सिद्धान्ततः आयातितस्य मद्यस्य अभावेन प्रत्यक्षतया विपण्यस्थानं मुक्तं भविष्यति, यत् स्थानीयमद्यकम्पनीनां कृते सुवर्णमयः अवसरः अस्ति तथापि तदनन्तरं वास्तविकप्रदर्शनात् न्याय्यं चेत्, चाङ्ग्युद्वारा प्रतिनिधित्वं कृतवन्तः घरेलुमद्यकम्पनयः स्पष्टतया एतत् अवसरं ग्रहीतुं असफलाः अभवन् एकतः महामारीयाः अप्रत्याशितरूपेण आगमनेन आर्थिकव्यवस्था बाधितवती, उद्यमानाम् कृते विकासप्रतिरोधः अपि अभवत्, अपि च महत्त्वपूर्णं यत् स्थानीयबलानाम् क्षमता सीमितं भवति, विदेशीयनिवेशस्य स्थाने ते सज्जाः न सन्ति

अस्मिन् वर्षे मार्चमासे चीनदेशस्य वाणिज्यमन्त्रालयेन घोषणा कृता यत् सः आस्ट्रेलियादेशात् उत्पन्नस्य आयातितस्य मद्यस्य उपरि डम्पिंगविरोधीशुल्कस्य, प्रतिकारशुल्कस्य च आरोपणं मार्चमासस्य २९ दिनाङ्कात् समाप्तं करिष्यति इति। तस्मिन् एव काले सर्बियादेशस्य मद्यः अपि न्यूनशुल्केन अथवा शून्यशुल्केन अपि चीनविपण्ये प्रवेशं कर्तुं योजनां कुर्वन् अस्ति चीन-फ्रांस्-देशयोः द्राक्षा-उत्पादनस्य, मद्यनिर्माणस्य च क्षेत्रेषु सम्बन्धः गहनः भविष्यति इति घोषितम्।

एताः सर्वाः सूचनाः सूचयन्ति यत् विदेशीय-मद्य-ब्राण्ड्-संस्थाः पुनरागमनं कर्तुं प्रवृत्ताः सन्ति, तस्य अपि अर्थः अस्ति यत् स्थानीय-कम्पनयः अधिक-प्रतिस्पर्धात्मक-दबावस्य सामनां करिष्यन्ति |. अधुना उद्योगे एकमात्रं अपेक्षा अवशिष्टा अस्ति यत् इतिहासः पुनरावृत्तिं करिष्यति, अर्थात् विदेशीयाः ब्राण्ड्-संस्थाः अद्यापि पूर्ववत् विपण्यं उद्घाटयिष्यन्ति, यदा तु घरेलु-ब्राण्ड्-संस्थाः पृष्ठतः "मुक्त-सवारी" निरन्तरं करिष्यन्ति तथापि... वास्तविकस्थितिः, अस्य विचारस्य यथार्थसंभावना न बृहत्।

एकतः विशालस्य विश्वस्य विपरीतम् यत्र विंशतिवर्षपूर्वं महतीः उपलब्धयः प्राप्ताः, अद्यतनः चीनीयः मद्यः पूर्वमेव शेयर-बजारः अथवा संकुचितः विपण्यः अपि अस्ति, रक्त-मद्य-संस्कृतेः, उपभोग-अभ्यासानां च समर्थनं विना चीनीय-समाजः अस्य मध्ये अस्ति cultural renaissance and सांस्कृतिक आत्मविश्वासस्य पृष्ठभूमितः अल्पकालीनरूपेण प्रमुखविकासः प्राप्तुं कठिनम् अस्ति।

अपरपक्षे, यदि विपण्यं वर्धमानं भवति चेदपि, घरेलुमद्यस्य विस्तारं कर्तुं न शक्नोति घरेलुमद्यस्य प्रायः ३३.७ युआन्/लीटरं प्राप्तवान् अस्ति । न ब्राण्ड्-लाभः न च मूल्य-लाभः, वयं कथं विपण्य-स्पर्धायां भागं गृह्णीमः ?

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।