समाचारं

झेजियांग चौझौ वाणिज्यिकबैङ्कः : उष्णग्रीष्मकाले जनानां हृदयं तापयितुं शीतलतां गहनं प्रेम च प्रेषयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णग्रीष्मकाले झेजियांग चौझौ वाणिज्यिकबैङ्कः सक्रियरूपेण "हृदयसेवा" इत्यस्य अवधारणां कार्यान्वितं करोति तथा च "ग्रीष्मकालीनशीतलता" इति क्रियाकलापं निर्वहति, उच्चतापमानस्य अग्रपङ्क्तौ युद्धं कुर्वतां बहिः श्रमिकाणां कृते शीतलनं परिचर्या च प्रेषयन्, उष्णवित्तीयसंस्कृतेः संप्रेषणं च।

चौझौ बैंक झोउशान् शाखा सक्रियरूपेण "बाह्यकार्यकर्तृभ्यः शीतलनं प्रेषयतु" इति क्रियाकलापस्य आयोजनं कृतवती, सेवां "बहिः गन्तुं" आरब्धवती, स्वच्छताकर्मचारिभ्यः ताप-निवारक-उत्पादानाम् दैनिक-आवश्यकतानां च प्रेषणं कृत्वा, ताप-प्रहार-निवारण-शीतलनयोः विषये ध्यानं दातुं, समर्पणं च कर्तुं आग्रहं कृतवती स्वयं स्वस्थशरीरेण सह कार्ये। स्वच्छताकर्मचारिणः अवदन् यत् - "चौझौ-बैङ्कः अस्मान् बहु स्मरति, प्रतिवर्षं ग्रीष्मर्तौ शीतलवस्तूनि ददाति च।"


चौझौ बैंक् लिशुई शाखायाः समुदाये "लव फ्रीजर" इति स्टेशनं स्थापितं यत् निवासिनः खनिजजलं, आइसक्रीम, तापघातनिवारणसामग्री च प्रदातुं शक्नोति, तथा च सर्वेभ्यः स्वस्य रक्षणं कर्तुं, ग्रीष्मकालं व्यतीतुं च स्मरणार्थं तापघातनिवारणस्य शीतलीकरणस्य च युक्तीनां विषये पत्रिकाः वितरति safely सूचनां दत्त्वा वित्तीयजोखिमानां विरुद्धं रक्षणं कुर्वन्तु।


चौझौ-बैङ्कः वृद्धानां परिचर्यायां कदापि असफलः न भवति । धनशोधनविरोधी विषये जनसमुदायस्य अवगमनं अधिकं सुधारयितुम् चौझौ-बैङ्कस्य वेन्झौ-शाखा वृद्धानां अपार्टमेण्ट्-मध्ये गत्वा वृद्धानां कृते चाय-रक्तचाप-मापन-सेवाः सज्जीकृतवती to popularize anti-money laundering knowledge to the elderly and improve their The group’s ability to identify money laundering behavior and prevent risks.


ग्रीष्मकालीनशीतलीकरणक्रियाकलापस्य मध्ये चौझौ बैंक् निंग्बो शाखा तथा ताइझोउ शाखा च अग्रपङ्क्तिकर्मचारिणां कृते व्यावसायिकविस्तारस्य गारण्टीः प्रदत्तवन्तः येन ते तापनिवारकभोजनं सूर्यरक्षकवस्त्रं च, सूर्यरक्षकटोपीं च वितरितुं व्यावसायिकविक्रयस्थानेषु गैसस्थानकानि स्थापितानि अन्ये तापविरोधी आपूर्तिः कर्मचारिभ्यः। शाखायाः प्रभारी व्यक्तिः अवदत् यत् कर्मचारिणः एव बैंकस्य सर्वाधिकं मूल्यवान् सम्पत्तिः सन्ति, कर्मचारिणां परिचर्याकार्यस्य विविधरूपं कृत्वा कर्मचारिणां सुखं वर्धयितुं, "ग्रीष्मकाले शीतलतां" कार्यस्य कृते "अनन्त-उत्साहः" परिणमयितुं, सेवाः च उत्तमरीत्या प्रदातुं शक्यन्ते ग्राहकानाम् कृते।


शीतलतायाः स्पर्शः, परिचर्यायाः स्पर्शः च। “ग्रीष्मकालीनशीतलता” इति क्रियाकलापः झेजियांग चौझौ वाणिज्यिकबैङ्कस्य सामाजिकदायित्वनिर्वहणस्य प्रतिरूपः अस्ति । चौझौ बैंकस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् भविष्ये सः ग्राहककेन्द्रितविकाससंकल्पनायाः सदैव पालनं करिष्यति, सामाजिकहॉट् स्पॉट् प्रति ध्यानं निरन्तरं दास्यति, जनकल्याणकार्यक्रमेषु सक्रियरूपेण भागं गृह्णीयात्, व्यावहारिककार्याणां उपयोगं कृत्वा पुनः दातुं शक्नोति समाजं, वित्तस्य उष्णतां प्रसारयन्ति, तथा च सामञ्जस्यपूर्णवित्तीयवातावरणस्य निर्माणे सामाजिकस्थिरतायाः प्रवर्धने च योगदानं ददति।