समाचारं

एकदा TSMC इत्यस्य मार्केट् कैपिटलाइजेशनं एकं खरबं अतिक्रम्य एशियायां सर्वाधिकं बृहत् अभवत्! 2nm चिप्स् परीक्षणनिर्माणे स्थापयितुं प्रवृत्ताः सन्ति, iPhone 17 इत्येतत् प्रथमं ताभिः सुसज्जितं भविष्यति इति अपेक्षा अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग

[नव प्रज्ञायाः परिचयः] । विश्वस्य बृहत्तमस्य अर्धचालक-फाउण्ड्री-संस्थायाः TSMC इत्यस्य विपण्यमूल्यं एकदा अस्मिन् सप्ताहे एक-खरब-अमेरिकीय-डॉलर्-अधिकं जातम्, कम्पनी अस्मिन् मासे अन्ते स्वस्य द्वितीय-त्रिमासिक-वित्तीय-प्रतिवेदनस्य घोषणां करिष्यति, यत् स्टॉक-लाभस्य अन्यां तरङ्गं चालयिष्यति |. अस्य 2nm चिप्स् अपि सुचारुतया प्रगतिशीलाः सन्ति, आगामिसप्ताहे एव परीक्षण-उत्पादिताः भविष्यन्ति, मार्केट्-अपेक्षायाः अपेक्षया पूर्वमेव ।

प्रौद्योगिकीविशालकायः एनवीडिया कृत्रिमबुद्धेः तरङ्गं सवारः अस्ति, विश्वस्य बहुमूल्यकम्पनीषु अन्यतमः अभवत् ।

सफलतायाः समृद्धेः च सह एनवीडिया इत्यस्य आपूर्तिकर्ताः अपस्ट्रीम भागिनः च अस्य गतिस्य लाभं लभन्ते ।

अधुना एव एप्पल् तथा एनविडिया इत्येतयोः चिप् निर्माता ताइवान सेमीकण्डक्टर मैन्युफैक्चरिंग् कम्पनी (TSMC) इत्यस्य विपण्यमूल्यं संक्षेपेण १ खरब अमेरिकी डॉलरस्य निशानं अतिक्रान्तवान्, एशियायां सर्वाधिकं बृहत् अभवत्, यत् इन्टेल् इत्यस्य ६.५ गुणाधिकं यावत्!

खरब-डॉलर्-रूप्यकाणां क्लबे एकं स्थानं अपि ।


बुधवासरे पुनः ९५६.९३ अब्ज डॉलरं यावत् पतितम्

अस्मिन् वर्षे अस्य स्टोक् इत्यस्य वृद्धिः प्रायः ८०% अभवत् । टीएसएमसी मार्केट् कैपिटलाइजेशनेन विश्वस्य अष्टमं बहुमूल्यं कम्पनीं भवितुं उत्थिता अस्ति ।


अस्मिन् मासे अन्ते टीएसएमसी द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं घोषयिष्यति विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् वित्तीयप्रतिवेदनं प्रकाशितमात्रेण कम्पनीयाः स्टॉकः पुनः वर्धते, तावत्पर्यन्तं टीएसएमसी खरब-डॉलर-मूल्यकस्य क्लबे स्वस्य स्थानं सुरक्षितं करिष्यति।

दुर्लभानि वस्तूनि निवासार्थं, क्षुधाविपणनम्

अनुमानं भवति यत् विश्वस्य ९०% उन्नततमाः प्रोसेसरचिप्स् केवलं TSMC इत्यनेन निर्मिताः सन्ति ।

एनवीडिया, एप्पल् इत्येतयोः अतिरिक्तं टीएसएमसी एएमडी, ब्रॉडकॉम्, इन्टेल्, क्वालकॉम् इत्यादीनां आपूर्तिं करोति ।

एतेषां प्रोसेसराणां महती माङ्गलिका भवति, अधिकांशकालं च, TSMC प्रतियोगिनं न प्राप्नोति ।

इन्टेल्, सैमसंग इत्यनेन प्रयुक्ताः प्रक्रियाप्रौद्योगिकीः TSMC द्वारा उत्पादितचिप्स-सङ्गतिं कृत्वा ट्रांजिस्टर-घनत्वं, कार्यक्षमतां, शक्ति-दक्षतां च दातुं न शक्नुवन्ति ।

चार्ली चान् इत्यस्य नेतृत्वे मॉर्गन स्टैन्ले विश्लेषकाः रविवासरे अवदन् यत् टीएसएमसी सन्देशं प्रेषयति यत् २०२५ तमे वर्षे अग्रणी फाउण्ड्री आपूर्तिः कठिना भवितुम् अर्हति।

यदि ग्राहकाः "TSMC इत्यस्य मूल्यस्य प्रशंसाम्" न कुर्वन्ति तर्हि ते पर्याप्तं क्षमताविनियोगं न प्राप्नुवन्ति ।

विश्लेषकाः एतां रणनीतिं "क्षुधाविपणनम्" इति वदन्ति ।

गतमासे टीएसएमसी-सङ्घस्य मुख्यकार्यकारी वेइ झेजिया इत्यनेन संकेतः दत्तः यत् कम्पनी उत्पादस्य मूल्यं वर्धयितुं विचारयति इति।


परन्तु Nvidia इत्यस्य Jen-Hsun Huang इत्यस्य TSMC इत्यस्य मूल्यवृद्धेः विषये किमपि न दृश्यते।

हुआङ्ग् इत्यनेन उक्तं यत् एन्विडिया इत्यस्य चिप्स् इत्यस्य विपण्यमागधा एतावता अधिका अस्ति यत् सः चिन्तितः अस्ति यत् तान् कथं "न्यायपूर्वकं" वितरितव्यम् इति।

इदं प्रतीयते यत् उपरितः अधः यावत् न केवलं चिप्स् प्रसारिताः भवन्ति, अपितु "क्षुधार्तविपणनस्य" दिनचर्या अपि ।

स्थितिं समेकयितुं वित्तीयप्रतिवेदनानां प्रतीक्षां कुर्वन्

कृत्रिमबुद्धेः उन्नतप्रोसेसरस्य विपण्यमागधा कदापि अधिका तात्कालिका न अभवत्, यस्य पुष्टिः विश्वस्य बृहत्तमस्य फाउण्ड्री-विक्रयेण कर्तुं शक्यते

अस्मिन् वर्षे विपण्यस्य २५०% वृद्धिः भविष्यति इति टीएसएमसी अपेक्षां करोति ।

तदतिरिक्तं, TSMC इत्यस्य द्वितीयसार्धस्य राजस्वं सामान्यतया प्रथमार्धविक्रयात् अधिकं भवति यतः एप्पल्, एएमडी, इन्टेल् इत्यादीनां कम्पनयः सामान्यतया द्वितीयत्रिमासे आरभ्य स्वस्य नवीनतमप्रोसेसरस्य उत्पादनं वर्धयन्ति

अवश्यं, TSMC इत्यस्य मार्केट् कैपिटलाइजेशनस्य हाले एव वृद्धिः एआइ प्रोसेसर इत्यस्य वर्धमानस्य माङ्गल्याः परिणामः अस्ति, विशेषतः एनवीडिया, ब्रॉडकॉम इत्येतयोः आदेशयोः ।

गतमासे एन्विडिया विश्वस्य बहुमूल्यं कम्पनी अभवत् यद्यपि एप्पल्, माइक्रोसॉफ्ट् च शीघ्रमेव अतिक्रान्तवती ।

एनवीडिया इत्यस्य सफलतायाः कारणात् TSMC इत्यस्य उन्नतिः अभवत् तदपेक्षया उत्पादनक्षमतायाः दृष्ट्या TSMC इत्यस्य विपण्यमूल्यं केवलं १४५.९८ अरब अमेरिकीडॉलर् अस्ति ।

एतत् आश्चर्यं यतोहि Intel TSMC इत्यस्य प्रमुखः ग्राहकः अपि अस्ति तथा च PC माइक्रोप्रोसेसरस्य विश्वस्य बृहत्तमः आपूर्तिकर्ता अस्ति ।

ज्ञातव्यं यत् TSMC एशियायां प्रथमा (यद्यपि अल्पायुषः) कम्पनी आसीत् यया RMB 1 खरबं अधिकं मार्केट् पूंजीकरणं प्राप्तम् । निवेशविपण्ये प्रबलविश्वासस्य आशावादस्य च मध्यं टीएसएमसी इत्यस्य आगामिवित्तीयप्रतिवेदनं खरब-डॉलर-मूल्यकस्य क्लबे स्वस्थानं सुदृढं कर्तुं साहाय्यं करिष्यति |.

वित्तीयप्रतिवेदनम् एकतः अर्धचालकप्रौद्योगिक्यां वैश्विकनेतृत्वेन TSMC इत्यस्य विश्वासः तस्य दूरस्थस्य चिपनिर्माणप्रक्रियायाः कृते आगच्छति तथा च प्रौद्योगिकीनवीनीकरणे सदैव विपण्यस्य नेतृत्वं कृतवान् अस्ति।


2nm चिप्सस्य उत्पादनस्य परीक्षणस्य विषये

अस्मिन् वर्षे एप्रिलमासस्य आरम्भे एव टीएसएमसी इत्यनेन नूतनपीढीयाः २nm प्रोसेसरचिप्स् इत्यस्य उत्पादनं अन्तिमरूपेण कृतम् इति वार्ता प्रसारिता ।


TSMC इत्यनेन उक्तं यत् 2nm प्रक्रियायाः उत्पादविभागः 3nm प्रक्रियायाः सदृशः भविष्यति, यस्य अर्थः अस्ति यत् तस्य अन्त्यप्रयोगेषु अद्यापि स्मार्टफोनस्य उच्चप्रदर्शनगणनायाः (HPC) च वर्चस्वं भविष्यति।

ETNews इत्यस्य नवीनतमेन आपूर्तिश्रृङ्खलाप्रतिवेदनेन उक्तं यत् TSMC आगामिसप्ताहे 2nm चिप्सस्य परीक्षणनिर्माणं आरभेत, आगामिवर्षे च सामूहिकं उत्पादनं आरभेत।

उत्तरे ह्सिन्चुविज्ञानपार्के स्थिते बाओशान्-कारखाने द्वितीयत्रिमासे २nm-उत्पादन-उपकरणानाम् आरम्भः, स्थापना च आरब्धा, परीक्षण-चरणस्य कृते आवश्यकाः उपकरणाः घटकाः च पूर्वमेव सन्ति


बाओशान-कारखानः सामूहिक-उत्पादनात् पूर्वं स्थिरं उपजं सुनिश्चित्य प्रक्रियां त्वरयति इति अवगम्यते ।

TSMC 2nm प्रक्रियातः आरभ्य पूर्णद्वार (GAA) प्रौद्योगिकीम् प्रयोक्तुं योजनां करोति, यत् कार्यक्षमतां ऊर्जादक्षतां च सुदृढं कर्तुं शक्नोति तदतिरिक्तं पृष्ठभागे विद्युत् आपूर्ति (BSPR) प्रौद्योगिकी अपि प्रवर्तयितुं योजना अस्ति।

२०२४ तमस्य वर्षस्य प्रथमार्धे विश्वस्य ९९% कृत्रिमबुद्धि अर्धचालकानाम् उत्पादनं TSMC द्वारा कृतम्; ५nm प्रक्रियाः ।

एप्पल् : लिङ्क् अप ! आदेशं ददातु !

टीएसएमसी एप्पल् इत्यनेन सह दीर्घकालं यावत् निकटसहकारसम्बन्धं निर्वाहयति, यत् आईफोन्, आईपैड्, मैक् इत्यादीनां इलेक्ट्रॉनिक-उत्पादानाम् चिप्स् आपूर्तिं करोति ।

एतावता वर्षाणां अनन्तरं एप्पल्-संस्थायाः अपेक्षितपरिमाणेन गुणवत्तायाश्च 2nm तथा 3nm चिप्स् उत्पादयितुं समर्था TSMC इति एकमात्रं कम्पनी अस्ति ।

परन्तु यदा भवान् एप्पल् इव "गहन-जेबयुक्तः" भवति तदा भवान् TSMC इत्यादिभिः आपूर्तिकर्ताभिः सह सुदृढतरं वार्ताकारस्थाने भवति ।

एप्पल् इत्यस्य हार्डवेयरसुविधानां प्रसारणार्थं उत्सुकस्य सुसंगतशैल्याः अनुसारं एप्पल् 2nm चिप्स् इत्यस्य प्रथमः प्रमुखः ग्राहकः भविष्यति, तथा च iPhone 17 इत्यादीनि उत्पादानि प्रथमं 2nm चिप्स् इत्यनेन सुसज्जिताः भवितुम् अर्हन्ति

एप्पल् इत्यस्य वर्तमानस्य प्रमुखः iPhone 15 Pro तथा iPhone 15 Pro Max इत्येतयोः द्वयोः अपि 3nm A17 चिप् इत्यस्य उपयोगः भवति यत् M4 चिप् यत् अद्यतने नूतने iPad Pro इत्यस्मिन् प्रारम्भं कृतवान् तस्मिन् 3nm प्रौद्योगिक्याः वर्धितसंस्करणस्य अपि उपयोगः भवति ।

2nm प्रक्रिया अधिकाधिकं ट्रांजिस्टरं लघुस्थाने स्थापयितुं शक्नोति, येन कार्यक्षमता, कार्यक्षमता च सुधरति । 3nm चिप्स् इत्यस्य तुलने 10%-15% इत्येव कार्यक्षमतायाः उन्नतिः भविष्यति, यदा तु विद्युत्-उपभोगः 30% न्यूनः भविष्यति ।


M4 चिप् इत्यस्य तुलने M5 चिप् उत्तमं प्रदर्शनं प्रदास्यति तथा च विद्युत्-उपभोगं न्यूनीकरिष्यति, येन लैपटॉप्, आईपैड् इत्येतयोः उपयोक्तृ-अनुभवे महती उन्नतिः भविष्यति

iPhone 17 lineup इत्यस्मिन् A18 चिप् इत्यस्य अपि तथैव कार्यक्षमतायाः सुधारः भविष्यति इति अपेक्षा अस्ति ।


सन्दर्भाः : १.

https://www.tomshardware.com/tech-industry/tsmcs-market-cap-इन्टेल्-अपेक्षया-65-गुणं-बृहत्-डॉलर-1-खरब-डॉलर-पर्यन्तं-पथ-मार्गे-अस्ति

https://www.businessinsider.com/चिप-tsmc-तैवान-अर्धचालक-खरब-बाजार-कैप-एनविडिया-ai-asml-2024-7

https://wccftech.com/tsmc-आगले-सप्ताहे-2nm-चिप्स-परीक्षण-निर्माणं-प्रारम्भं करिष्यति/