समाचारं

गुओताई जुनान् : लुओबो कुआइपाओ स्वायत्तवाहनचालनस्य नेतृत्वं द्रुतकार्यन्वयनकालस्य मध्ये करोति तथा च त्रीणि प्रमुखदिशासु केन्द्रीभवति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Guotai Junan Securities इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितम् यत् वुहाननगरस्य Luobo Kuaipao इत्यस्य व्यावसायिकप्रतिरूपं प्रारम्भे सफलं जातम्, तथा च स्वायत्तवाहनचालनउद्योगः पुनः बाजारस्य चर्चायां आगतः अस्ति तथा च द्रुतगत्या कार्यान्वयनस्य अवधिं प्रविष्टुं प्रवृत्तः अस्ति। निवेशस्य मुख्यानि त्रीणि दिशानि सन्ति: 1. स्वायत्तवाहनचालनप्रौद्योगिक्याः निपुणतां प्राप्यमाणाः अन्तर्जालकम्पनयः

Carrot Run Wuhan इत्यस्य व्यापारप्रतिरूपं प्रारम्भे सफलम् अभवत् । लुओबो कुआइपाओ बैडु इत्यस्य स्वचालनयात्रासेवामञ्चः अस्ति एतेन ११ नगरेषु मानवयुक्तपरीक्षणसञ्चालनसेवाः उद्घाटिताः, तथा च बीजिंग, वुहान, चोङ्गकिंग्, शेन्झेन्, शङ्घाई इत्यत्र पूर्णतया मानवरहिताः स्वचालनसेवापरीक्षाः आरब्धाः मानवयुक्तसंस्करणस्य तुलने चालकरहितं ऑनलाइन-राइड-हेलिंग् सस्तां भवति, यात्रिकाणां कृते उत्तमं अनुभवं च प्रदाति । कैरोट् रन योजनायाः अनुसारं २०२४ तमवर्षपर्यन्तं वुहान-नगरं पूर्णतया आच्छादितं भविष्यति, षष्ठपीढीयाः सामूहिकरूपेण उत्पादितानि मानवरहितवाहनानि च कार्यरताः भविष्यन्ति अपेक्षा अस्ति यत् भविष्ये प्रक्षेपणस्य मात्रायाः वृद्ध्या द्विचक्रिकाणां परिचालनव्ययः महती न्यूनीभवति, स्केल-प्रभावः च प्रतिबिम्बितः भवितुम् अर्हति लुओबो कुआइपाओ २०२४ तमे वर्षस्य अन्ते वुहाननगरे ब्रेकइवेन् प्राप्तुं २०२५ तमे वर्षे लाभप्रदः भविष्यति इति अपेक्षा अस्ति ।

प्रौद्योगिकी, व्ययः, कानूनी, नियामकस्थितयः च एकस्य पश्चात् अन्यस्य परिपक्वाः अभवन्, व्यापारप्रतिरूपं च पूर्णतया कार्यरतं जातम् । प्रौद्योगिक्याः दृष्ट्या : लुओबो कुआइपाओ इत्यस्य षष्ठी पीढी नवीनतमेन स्वायत्तवाहनचालनसमाधानेन सुसज्जिता अस्ति, यत् मानवचालकस्य अपेक्षया १० गुणाधिकं सुरक्षितम् अस्ति मूल्यस्य दृष्ट्या: षष्ठी-पीढीयाः चालकरहितस्य कारस्य मूल्यं केवलं 200,000 युआन् अस्ति अस्माकं प्रारम्भिकगणना दर्शयति यत् चालकरहितस्य ऑनलाइन-सवारी-हेलिंग् मूल्यप्रतिस्पर्धी अभवत्, तथा च एक-कार-लाभ-प्रतिरूपं प्रारम्भे पारितम् अस्ति भविष्ये अधिकानि नवीनव्यापारप्रतिमानाः व्युत्पन्नाः भविष्यन्ति। कानूनानां विनियमानाञ्च दृष्ट्या : राज्यस्य स्थानीयसर्वकाराणां च उद्योगस्य विकासाय समर्थनार्थं क्रमशः नीतयः प्रवर्तन्ते अद्यतनकाले विभिन्नेषु स्थानेषु चेलुक्लाउडस्य निर्माणेन निङ्गनगरे स्वायत्तवाहनचालनव्यापारस्य आधारभूतसंरचना अपि प्रदत्ता अस्ति। त्रयः प्रमुखाः शर्ताः परिपक्वता संयुक्तरूपेण स्वायत्तवाहनव्यापारिकसञ्चालनस्य सम्भावनां निर्धारयिष्यति।

स्वायत्तवाहनव्यापारिकसञ्चालनस्य “iPhone moment” इत्यस्मिन् उद्योगविकासः त्वरितः अस्ति । लुओबो कुआइपाओ इत्यस्य अतिरिक्तं अन्याः कम्पनयः अपि शीघ्रमेव अनुसरणं कुर्वन्ति, सक्रियरूपेण प्रासंगिकपट्टिकाः विन्यस्यन्ति च । दिग्गजानां दृष्ट्या टेस्ला अक्टोबर् मासे रोबोटाक्सी इत्यस्य विमोचनं कर्तुं प्रवृत्तः अस्ति, हुवावे, एक्सपेङ्ग् च स्वायत्तवाहनचालनस्य क्षेत्रे सकारात्मकं प्रगतिम् अपि कुर्वन्ति Pony.ai तथा WeRide इत्येतयोः स्वायत्तटैक्सीव्यापारस्य अपि सक्रियरूपेण विकासः भवति । वुहाननगरे लुओबो कुआइपाओ इत्यस्य प्रारम्भिकसफलतायाः कारणात् स्वायत्तवाहनव्यापारिकसञ्चालनस्य "आइफोनक्षणः" प्रज्वलितः अस्ति, उद्योगविकासः च अधिकं त्वरितः भविष्यति इति अपेक्षा अस्ति