समाचारं

भारते एप्पलस्य अन्वेषणं प्रचलति!एप् स्टोर् एकाधिकारः इति आरोपः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर् इत्यनेन जुलै १२ दिनाङ्के उद्धृतानां सन्दर्भवार्तानां अनुसारं रायटर् इत्यनेन दृष्टेन गोपनीयेन प्रतिवेदनेन ज्ञातं यत्,भारतस्य न्यासविरोधी एजेन्सी इत्यस्य अन्वेषणेन ज्ञातं यत् एप्पल् इत्यनेन iOS एप् स्टोर मार्केट् इत्यस्मिन् स्वस्य प्रबलस्थानस्य उपयोगः "दुरुपयोगीकार्यं व्यवहारं च" कर्तुं प्रयुक्तम्।

भारतस्य प्रतिस्पर्धा आयोगः एप्पल् इत्यस्य स्वामित्वयुक्तस्य एप्-अन्तर्गत-क्रयण-प्रणाल्याः उपयोगं कर्तुं विकासकान् बाध्यं कृत्वा एप्पल्-विपण्ये स्वस्य प्रबल-स्थानस्य सम्भाव्य-दुरुपयोगस्य विषये २०२१ तमे वर्षात् अन्वेषणं कुर्वन् अस्ति


चित्रस्रोतः : फोटो झाङ्ग जियान, संवाददाता

एप्पल् दुष्कृतं नकारयति, भारते तस्य विपण्यभागः अल्पः एव अस्ति इति च वदति । भारते गूगलस्य एण्ड्रॉयड्-प्रणालीं चालयन्तः दूरभाषाः विपण्यां वर्चस्वं प्राप्नुवन्ति ।

भारतस्य प्रतिस्पर्धा आयोगस्य अन्वेषणशाखा स्वस्य १४२ पृष्ठीयप्रतिवेदने उक्तवान् यत् एप्पल् इत्यस्य "महत्त्वपूर्णः प्रभावः" उपभोक्तृभ्यः डिजिटल उत्पादाः सेवाश्च कथं वितरिताः भवन्ति, विशेषतः तस्य iOS मञ्चस्य, एप् स्टोरस्य च माध्यमेन।

एप्पल् भारतस्य प्रतिस्पर्धा आयोगः च टिप्पणीं कर्तुं अनुरोधं प्रति प्रतिक्रियां न दत्तवन्तौ ।

अमेरिकीन्यायविभागः एप्पल्-विरुद्धं न्यासविरोधी-मुकदमं दातुं बहुभिः राज्यैः सह सम्मिलितः अस्ति

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ मार्च दिनाङ्के स्थानीयसमये अमेरिकीमहान्यायिकः मेरिक् गार्लैण्ड् इत्यनेन तस्मिन् दिने पत्रकारसम्मेलने उक्तं यत् अमेरिकीन्यायविभागेन एकदर्जनाधिकराज्यानां महान्यायिकैः च एप्पल्-विरुद्धं न्यासविरोधी मुकदमाः दाखिलाः इतिएतत् एप्पल् इत्यस्य उपरि आरोपं करोति यत् एप्पल् उत्पादस्य हार्डवेयर्, सॉफ्टवेयर् इत्येतयोः उपरि स्वस्य नियन्त्रणस्य उपयोगेन मोबाईलफोन-विपण्यस्य एकाधिकारं गृह्णाति, येन उपभोक्तृणां, विकासकानां, प्रतिद्वन्द्वी-कम्पनीनां च हितं हानिः भवति

अमेरिकीन्यायविभागेन १६ महाधिवक्तृभिः च न्यूजर्सी-सङ्घीयन्यायालये मुकदमा दाखिलः यत् एप्पल्-संस्थायाः प्रतिस्पर्धाविरोधी व्यवहारः तस्य मोबाईल-फोन-घटिकानां सामान्यव्याप्तिम् अतिक्रान्तवान् इति दावान् अकरोत्


चित्रस्रोतः : फोटो झाङ्ग जियान, संवाददाता

गार्लाण्ड् इत्यनेन उक्तं यत् सर्वोच्चन्यायालयः एकाधिकार-आचरणस्य परिभाषां करोति यत् "मूल्यानि नियन्त्रयति अथवा स्पर्धां बहिष्कृत्य आचरणम्" इति । न्यायविभागस्य अधिकारिणः अपि अवदन् यत् ते न्यासविरोधी मुकदमेन समाधानार्थं कम्पनीं भङ्गयितुं उपायानां उपयोगं न निराकुर्वन्ति।

एप्पल् इत्यनेन उक्तं यत् नियमानाम् अनुपालनेन बहु धनं व्ययः भविष्यति, नूतनानां उत्पादानाम् सेवानां वा प्रारम्भं न कर्तुं शक्नोति, ग्राहकानाम् आग्रहं च क्षतिं कर्तुं शक्नोति।

यूरोपीयसङ्घः एप्पल् इत्यस्मै १.८४ अरब यूरो दण्डं दत्तवान्

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये मार्चमासस्य ४ दिनाङ्के यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः प्रतियोगिता आयुक्तः च वेस्टागरः सामाजिकमाध्यमेषु अवदत्, यूरोपीयसङ्घः तस्मिन् एव दिने एप्पल् इत्यस्य उपरि १.८४ अर्ब यूरो दण्डं कृतवान्, एप्पल् इत्यस्य स्ट्रीमिंग् संगीतव्यापारे एकाधिकारव्यवहारः इति आधारेण

वेस्टेजर् इत्यनेन उक्तं यत् एप्पल् इत्यनेन १० वर्षाणि यावत् स्ट्रीमिंग् संगीतसॉफ्टवेयरं विमोचयितुं एप्पल् स्टोरस्य प्रबलस्थानस्य "दुरुपयोगः" कृतः, येन स्ट्रीमिंग् संगीतसॉफ्टवेयरविक्रेतारः उपभोक्तृभ्यः सूचयितुं न शक्नुवन्ति यत् एप्पल् पारिस्थितिकीतन्त्रात् बहिः "अन्य सस्ताः" सशुल्कसङ्गीतसेवाः सन्ति येन यूरोपीयसङ्घस्य न्यासविरोधी नियमानाम् उल्लङ्घनं कृतम् .


चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

स्ट्रीमिंग् म्यूजिक सॉफ्टवेयर प्रदातारः एप्पल् स्टोर् मार्गेण सेवां प्रदातुं एप्पल् इत्यस्मै ३०% आयोगं दातुं बाध्यन्ते, तथा च एप्पल् उपकरणेषु उपभोक्तृभ्यः व्याख्यातुं असमर्थाः सन्ति यत् आयोगः कुलमूल्ये समाविष्टः अस्ति, उपभोक्तृभ्यः सस्तानां लिङ्कं दातुं न शक्नुवन्ति options., तथा च उपभोक्तृभ्यः ईमेलद्वारा अपि वक्तुं न शक्तवान् यत् सस्ताः विकल्पाः सन्ति इति।

यूरोपीय-आयोगस्य मतं यत् एप्पल्-प्रथानां "परिणामेन एप्पल्-प्रचालन-प्रणाल्याः बहवः" उपयोक्तारः स्ट्रीमिंग्-सङ्गीत-सेवानां कृते "बहु अधिकं" शुल्कं दातुं शक्नुवन्ति, यतः स्ट्रीमिंग्-सङ्गीत-सॉफ्टवेयर-कम्पनीभिः "एप्पल्-सङ्घं प्रति उच्च-आयोगं दातुं उपभोक्तृभ्यः च प्रसारयितुं आवश्यकम् " इत्यनेन"।

वेस्टेजर् इत्यनेन उक्तं यत् एप्पल् इत्यनेन भविष्ये एप्पल् इत्यस्य प्रचालनतन्त्रे उपयोक्तृभिः सह स्ट्रीमिंग् संगीतसॉफ्टवेयरप्रदातृभ्यः "स्वतन्त्रतया संवादं कर्तुं" अनुमतिः दातव्या।

एप्पल् दण्डनिर्णयेन असन्तुष्टः अभवत्, अपीलं करिष्यामि इति च अवदत् । एप्पल् इत्यनेन उक्तं यत् यूरोपीय-आयोगेन "उपभोक्तृ-हानिः इति कोऽपि विश्वसनीयः प्रमाणः न प्राप्तः, तथा च एतत् समृद्धं विपण्यं प्रतिस्पर्धायाः, द्रुतविकासस्य च पूर्णम् इति यथार्थस्य अवहेलना कृता" इति ।

रूसी संघीय एकाधिकारविरोधी सेवा : एप्पल् इत्यनेन न्यासविरोधी दण्डः १.२ अरब रूबलः दत्तः

रूसीसङ्घीय-एकाधिकार-विरोधी-सेवाद्वारा जनवरी-मासस्य २२ दिनाङ्के घोषित-सूचनानुसारं एप्पल्-संस्थायाः १९ जनवरी-दिनाङ्के न्यासविरोधी-दण्डस्य १.२ अरब-रूबल-रूप्यकाणां भुक्तिः अभवत् ।

समाचारानुसारं रूसीसङ्घीय-एकाधिकार-विरोधी-सेवा २०२२ तमस्य वर्षस्य जुलै-मासे निर्णयं कृतवती यत् अमेरिका-देशस्य एप्पल्-संस्थायाः रूसी-विश्वास-विरोधी-कायदानानां उल्लङ्घनं कृतम् । २०२३ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्के रूसी-सङ्घीय-एकाधिकार-विरोधी-सेवा एप्पल्-सङ्घस्य कृते १.२ अर्ब-रूबल-दण्डं निर्गतवती ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार