समाचारं

कम्पनी-इतिहासस्य बृहत्तमः सौदाः! गूगलः साइबरसुरक्षास्टार्टअपं विज् २३ अरब डॉलरं क्रेतुं वार्तायां प्रवृत्तः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के समाचारानुसारं विषये परिचितजनानाम् अनुसारंगूगलमूलकम्पनी Alphabet इत्यनेन सह कार्यं कुर्वती अस्तिसाइबर सुरक्षास्टार्टअप्सविज् अधिग्रहणवार्तालापेषु संलग्नः अस्ति यत् अस्य लेनदेनस्य मूल्यं प्रायः २३ अरब अमेरिकीडॉलर् यावत् भवितुं शक्नोति यदि सम्पन्नं भवति तर्हि एतत् अल्फाबेट्-इतिहासस्य बृहत्तमं अधिग्रहणं भविष्यति ।

अस्मिन् विषये परिचिताः जनाः अवदन् यत् वार्तायां शीघ्रमेव सम्झौता भविष्यति, यद्यपि आश्चर्यं न भवति।

अल्फाबेट् तस्मिन् समये सौदान् अग्रे गन्तुं चयनं कुर्वन् अस्ति यदा प्रौद्योगिकीविशालकायः तीव्रविश्वासविरोधी जाँचस्य अधीनः अस्ति।अधिग्रहणं Alphabet’s इत्यस्य वर्धनार्थं साहाय्यं करोतिमेघगणनाएषः महत्त्वपूर्णः द्रुतगत्या वर्धमानः क्षेत्रः अस्ति, परन्तु अल्फाबेट् अस्मिन् क्षेत्रे स्वसमवयस्कानाम् पृष्ठतः अस्ति ।

२०२० तमे वर्षे मुख्यकार्यकारी अस्साफ् रप्पापोर्ट् इत्यनेन अनेकेषां भागिनानां च स्थापनायाः अनन्तरं विज् इत्यस्य मूल्याङ्कनं उच्छ्रितम् अस्ति । क्लाउड् कम्प्यूटिङ्ग् साइबरसुरक्षासॉफ्टवेयरं प्रदातुं कम्पनी अस्मिन् वर्षे प्रारम्भे कुलम् एकबिलियन डॉलरं वित्तपोषणं सम्पन्नवती, यस्य मूल्यं १२ बिलियन डॉलर इति अभवत् २०२४ तमे वर्षे कृत्रिमबुद्धि-उद्योगात् बहिः मूल्याङ्कनस्य वृद्धिं दृष्टुं कतिपयेषु स्टार्टअप-संस्थासु अन्यतमम् अभवत् ।

अधिकांशः स्टार्टअपः अद्यापि कतिपयवर्षपूर्वस्य टेक्-उत्साहात् भ्रमति, यदा न्यूनव्याजदरवातावरणेन मूल्याङ्कनं कृतम् यत् व्यापारस्य वास्तविकवृद्धिं दूरं अतिक्रान्तवान्

विज् इत्यनेन उक्तं यत् कम्पनीयाः स्थापनायाः १८ मासानां अनन्तरं २०२३ तमे वर्षे वार्षिकं पुनरावर्तनीयं राजस्वं १० कोटि डॉलरं यावत् अभवत्, एषा संख्या ३५० मिलियन डॉलरपर्यन्तं वर्धते; कम्पनीयाः समर्थनं सिलिकन-वैली-वेञ्चर्-कैपिटल-संस्थाभिः अनेकैः सुप्रसिद्धैः अस्ति

यदि गूगलस्य अधिग्रहणं सफलं भवति तर्हि एतेभ्यः निवेशकेभ्यः दुर्लभं निर्गमनस्य अवसरं प्रदास्यति, विशेषतः स्थगितस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) बाजारस्य सन्दर्भे तथा च न्यासविरोधी वातावरणस्य सन्दर्भे यत् स्टार्टअप-संस्थाः M&A-व्यवहारं कर्तुं निरुत्साहयति।

विज् इत्यस्य संस्थापकाः २०१५ तमे वर्षे स्वस्य प्रथमं स्टार्टअप एडालोम् ३२० मिलियन डॉलरं विक्रीतवन्तःमाइक्रोसॉफ्टपश्चात् माइक्रोसॉफ्ट्-संस्थायां कतिपयवर्षेभ्यः अनन्तरं ते गत्वा विज्-इत्यस्य आरम्भं कृतवन्तः ।

विज्-नगरस्य मुख्यालयः न्यूयॉर्क-नगरे अस्ति, अस्य कार्यालयानि अमेरिका-देशस्य, इजरायल्-देशस्य च अन्येषु भागेषु सन्ति । अस्य जालपुटस्य अनुसारं अस्य स्टार्टअपस्य साझेदारी अमेजन, माइक्रोसॉफ्ट, गूगल इत्यादिभिः केभिः बृहत्तमैः क्लाउड् सेवाकम्पनीभिः सह अस्ति ।

यद्यपि गूगलस्य विपण्यमूल्यं २ खरब डॉलरात् अधिकं भवति तथापि अन्तिमेषु वर्षेषु अन्येभ्यः प्रौद्योगिकीविशालकायेभ्यः अपेक्षया सः अधिग्रहणेषु अधिकं रूढिवादी अस्ति । माइक्रोसॉफ्ट-संस्थायाः लिङ्क्डइन-इत्यस्य २६ अरब-डॉलर्-रूप्यकाणां अधिग्रहणस्य, एक्टिविजन-ब्लिजार्ड्-इत्यस्य ७५-बिलियन-डॉलर्-रूप्यकाणां च तुलने गूगल-संस्थायाः एतादृशाः बृहत्-स्तरीय-अधिग्रहणाः न्यूनाः सन्ति

विज् इत्यस्य अधिग्रहणं गूगलस्य अद्यपर्यन्तं बृहत्तमं अधिग्रहणस्य अभिलेखं अतिक्रमयिष्यति - २०१२ तमे वर्षे मोटोरोला मोबिलिटी इत्यस्य १२.५ अरब डॉलरस्य अधिग्रहणम् । गूगल इत्यनेन २०२१ तमे वर्षे २.१ अब्ज डॉलरं यावत् फिट्बिट् इत्यस्य अधिग्रहणम् अपि कृतम्, एषः सौदाः घोषितस्य अनन्तरं नियामकबाधाः आहतः । तदतिरिक्तं गूगलेन २०१४ तमे वर्षे नेस्ट् लैब्स् इत्यस्य अधिग्रहणं ३.२ अब्ज डॉलरं कृतम् । विगतकेषु वर्षेषु गूगलेन यूट्यूब, डबलक्लिक्, लूकर, वेज् इत्यादीनि महत्त्वपूर्णानि अधिग्रहणानि अपि सम्पन्नानि सन्ति ।

गूगलः क्लाउड् कम्प्यूटिङ्ग् स्पेस इत्यत्र स्वस्य साइबरसुरक्षाप्रयत्नाः सुदृढां कुर्वन् अस्ति । अस्य अद्यतनतमं बृहत्-परिमाणं अधिग्रहणं वर्षद्वयात् पूर्वं सुरक्षा-कम्पनी मण्डियन्ट् आसीत् यत् प्रायः ५.४ अब्ज-डॉलर्-मूल्येन कृतम्, यत् गूगल-इतिहासस्य द्वितीयं बृहत्तमं अधिग्रहणम् आसीत्

गूगलः सम्प्रति अमेरिकीन्यायविभागस्य निर्णयस्य प्रतीक्षां कुर्वन् अस्ति यस्मिन् न्यासविरोधी मुकदमे कम्पनी अन्तर्जालसन्धानस्य वर्चस्वं सुदृढं कर्तुं अवैधसाधनानाम् उपयोगं करोति इति आरोपः अस्ति। तदतिरिक्तं न्यायविभागेन गतवर्षे अन्यः न्यासविरोधी मुकदमा दाखिलः यत् गूगलस्य विज्ञापनप्रौद्योगिकीव्यापारे अनुचितप्रथानां आरोपः कृतः, अद्यापि च एषः प्रकरणः विवादं न गतः।

यद्यपि अन्वेषण-अन्तर्जाल-विज्ञापन-विपण्येषु गूगलस्य स्थितिः सुदृढा अस्ति तथापि क्लाउड्-कम्प्यूटिङ्ग्-विपण्ये तस्य प्रदर्शनं अमेजन-माइक्रोसॉफ्ट-इत्येतयोः बहु पृष्ठतः अस्ति परन्तु गूगलः अस्मिन् द्रुतगत्या वर्धमानक्षेत्रे बहु निवेशं कुर्वन् अस्ति । गतवर्षे गूगलक्लाउड्-आयः २६% वर्धितः, विभागेन प्रथमवारं परिचालनलाभः प्राप्तः ।

यदि विज् इत्यस्य अधिग्रहणं सम्पन्नं भवति तर्हि अद्यतनकाले बृहत्तमेषु प्रौद्योगिकीव्यवहारेषु अन्यतमं भविष्यति । न्यासविरोधी जाँचः, उच्चव्याजदरेण च बहवः सम्भाव्यक्रेतारः पार्श्वे एव तिष्ठन्ति । तथापि वैश्विकरूपेण साइबरसुरक्षा सौदानां प्रमुखक्षेत्रं वर्तते । अस्मिन् वर्षे पूर्वं सिस्को इत्यनेन साइबरसुरक्षाविश्लेषणकम्पनी Splunk इति २८ अरब डॉलरं स्वीकृतम् । (किञ्चित्‌ एव)