समाचारं

मम पतिः बालकनीम् एवं अलङ्कर्तुं आग्रहं कृतवान्, अतिथयः च तत् दृष्ट्वा गन्तुं न इच्छन्ति स्म ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जीवनं तूफानस्य व्यतीतस्य प्रतीक्षायाः विषयः नास्ति, अपितु वर्षायां नृत्यं शिक्षितुं विषयः अस्ति।"

नगरस्य चञ्चलतायां वयं प्रत्येकं स्वप्नं पश्यामः यत् स्वस्य शान्तकोणः भवतु । कल्पयतु, यदा भवन्तः स्वगृहस्य द्वारं उद्घाटयन्ति तदा भवन्तः एकेन जीवन्तं हरितवर्णीयस्य खण्डेन स्वागतं कुर्वन्ति। अद्य वयं मिलित्वा अन्वेषयामः यत् भवतः बालकनीं हरितस्वर्गं कथं परिणमयितुं शक्यते यस्य प्रेम्णि जनाः प्रथमदृष्ट्या पतन्ति।


तान् लघु हरितवनस्पतयः मा न्यूनीकरोतु, ते भवतः बालकोनीवनस्य आरम्भबिन्दुः एव । फर्न, बेगोनिया, अथवा मिनी ताड इत्यादीनां सुलभ-परिचर्या-वनस्पतयः चिनुत ये न केवलं भवतः स्थानं सुन्दरं करिष्यन्ति अपितु ताजा-वायुः अपि आनयिष्यन्ति ।


तदनन्तरं सृजनात्मकतां प्राप्नुमः, भवतः बालकोनीयां गभीरतां योजयितुं भिन्न-उच्चतायाः वनस्पतयः उपयुञ्ज्महे । अधोः क्षेत्राणि शंखैः भूमौ आच्छादितैः मध्ये गुल्मौषधिभिः बिन्दुभिः आच्छादितानि, शिखरं च उच्छ्रितवनस्पतिभिः आरोहणैः वा अलङ्कृतं भवति एवं भवतः बालकनी लघुवनं भवितुम् अर्हति, यत्र प्रत्येकं कोणात् भिन्नानि दृश्यानि दृश्यन्ते ।


भवतः बालकनीं अधिकं सजीवं कर्तुं शक्नुवन्ति इति अल्पविवरणानि मा विस्मरन्तु । कतिपयानि अद्वितीयशिलाः, वायुना डुलन्तः वातस्य ध्वनिः च भवतः बालकोनीयां प्रकृतेः स्पर्शं योजयितुं शक्नुवन्ति । आरामदायकं विश्रामकुर्सी, लघुकफीमेजं च स्थापयन्तु, अत्र चायस्य चषकं भोक्तुं प्रकृतेः आलिंगनं च अनुभवितुं शक्नुवन्ति ।


पक्षिणां भ्रमणं आकर्षयितुं पक्षिनीडं लम्बयितुं वा अतल्लीनजलपात्रं स्थापयितुं वा केचन लघुपशुतत्त्वानां परिचयं कर्तुं विचारयन्तु । एते लघुविवरणाः न केवलं भवतः बालकनीं अधिकं सजीवं कुर्वन्ति, अपितु प्रकृतेः समीपं अपि नयन्ति ।


यदा मित्राणि भ्रमणार्थम् आगच्छन्ति तदा ते अवश्यमेव अस्मिन् लघु हरितवने आकृष्टाः भविष्यन्ति, कदापि गन्तुं न इच्छन्ति । भवतः बालकनी इदानीं सरलं स्थानं नास्ति, अपितु प्राकृतिक-आकर्षण-पूर्णं लघु-संसारं जातम्, येन जनाः सुखिनः अनुभवन्ति, नगरस्य चञ्चलतां च विस्मरन्ति

जीवनं न केवलं वर्तमानस्य विषये, अपितु काव्यस्य, दूरस्य च विषये अस्ति। परन्तु कः वदति यत् काव्यं दूरं च भवतः बालकोनीयां सम्यक् न भवितुम् अर्हति? किञ्चित् सृजनशीलतां किञ्चित् हरितवर्णं च कृत्वा भवतः गृहं एतादृशं स्थानं परिणतुं शक्यते यत् जनाः तस्य आकांक्षां जनयन्ति । स्मर्यतां यत् जीवनस्य सौन्दर्यं प्रायः वयं येषु अल्पेषु वस्तुषु दातुम् इच्छन्ति तेषु निगूढं भवति । ✨