समाचारं

"चाङ्गजिन् लेक्" इति चलच्चित्रं इरान्देशे प्रदर्शितम्, नाट्यगृहस्य प्रेक्षकाः च उत्तिष्ठन्ति स्म

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं इराणस्य राजधानी तेहराननगरे अद्यैव चतुर्थः चीनचलच्चित्रसप्ताहः उद्घाटितः, ततः "चाङ्गजिन् लेक्" इत्यादीनि अनेकानि उत्कृष्टानि चीनीयचलच्चित्राणि ईरानीदर्शकानां कृते प्रदर्शितानि। इरान्देशस्य ब्लोगरः मेङ्ग याकी इत्यनेन तस्य दृश्यस्य एकं भिडियो स्थापितं, येन देशे विदेशे च नेटिजन्स् मध्ये उष्णचर्चा आरब्धा।

चीनदेशस्य राष्ट्रगीतं नाट्यगृहे ध्वनितम्, सर्वे प्रेक्षकाः उत्तिष्ठन्ति स्म (फोटोस्रोतः: मेङ्ग याकी इत्यस्य व्यक्तिगतं विवरणम्)

तस्मिन् भिडियायां दर्शितं यत् चलचित्रस्य प्रदर्शनात् पूर्वं चीनगणराज्यस्य राष्ट्रगीतं वाद्यते स्म, प्रेक्षकाः उत्थाय अग्रे प्रेक्षन्ते स्म, येन गम्भीरं वातावरणं निर्मितम् तदनन्तरं प्रदर्शनकाले प्रेक्षकाः पटलं सावधानतया पश्यन्ति स्म । संवाददाता अवलोकितवान् यत् इरान्देशे प्रदर्शितस्य "चाङ्गजिन् लेक्" इति चलच्चित्रस्य नाम चीनीभाषायां कृतम् आसीत्, परन्तु उपशीर्षकाणि द्वयोः पङ्क्तौ विभक्ताः आसन् : फारसीभाषायां चीनीभाषायां च ।

मेङ्ग याकी इत्यस्याः मते इरान्-चीन-चलच्चित्रसप्ताहे भागं ग्रहीतुं तस्याः चतुर्थः समयः अस्ति, सा पूर्वं "द वाण्डरिंग् अर्थ्", "द चाइनीज कप्तान" च दृष्टवती, अस्मिन् समये च सा "चाङ्गजिन् लेक्", "बियर इन्फेस्टेड्" च दृष्टवती । मेङ्ग याकी इत्यनेन अपि उक्तं यत् सिनेमागृहे इराणीयुवकाः बहु सन्ति, तेषु बहवः चलच्चित्रप्रेमिणः वा चीनीयछात्राः वा न आसन्, ये प्रचारं दृष्ट्वा आगन्तुं पहलं कृतवन्तः, येन सा अत्यन्तं प्रसन्नतां अनुभवति स्म .

मेङ्ग याकी इत्यनेन उक्तं यत् सा चलचित्रं द्रष्टुं पूर्वं किञ्चित् गृहकार्यं कृतवती अस्ति तथा च जानाति स्म यत् एतत् अतीव दुःखदं महान् च युद्धम् अस्ति प्रेक्षकाः अपि अतीव सावधानीपूर्वकं पश्यन्ति स्म। सा मन्यते यत् उत्तमचलच्चित्रद्वारा देशस्य अवगमनस्य उत्तमः उपायः अस्ति, भविष्ये च चीनीयचलच्चित्रेषु समर्थनं करिष्यति ।

मेङ्ग याकी (फोटोस्रोतः: मेङ्ग याकी इत्यस्य व्यक्तिगतं विवरणम्)

अस्मिन् विडियोमध्ये मेङ्ग याकी सर्वदा धाराप्रवाहं चीनीभाषां वदति। पश्चात् संवाददाता अवाप्तवती यत् तस्याः व्यक्तिगतलेखस्य प्रोफाइलमध्ये उक्तं यत् सा १५ वर्षाणि यावत् चीनीभाषायाः अध्ययनं कुर्वती अस्ति, १० वर्षाणि यावत् चीनदेशस्य भ्रमणमार्गदर्शक-उद्योगे संलग्नः अस्ति इति चीन-इरान्-देशयोः मैत्रीपूर्ण-आदान-प्रदानेषु योगदानं दातुं मम अल्पशक्तिं प्रयोक्ष्यामि इति आशासे।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं ईरानी "इण्टरनेट् सेलिब्रिटी ब्लोगर" मेङ्ग याकी इत्यस्याः चीनदेशेन सह सदैव गहनः सम्बन्धः अस्ति अनेकेषु विडियो प्लेटफॉर्मेषु सा ईरानी नेटिजन्स् कृते चीनीयसंस्कृतेः भोजनस्य च परिचयं कृतवती, तथा च ईरानी समाजस्य विविधपक्षेषु परिचयं कृतवती चीनी नेटिजन्स् , तथा जनकल्याणकारी उपक्रमेषु प्रतिबद्धः अस्ति।

अस्य चीन-चलच्चित्रसप्ताहस्य आयोजनस्य प्रारम्भस्य विषये ईरानी-सांस्कृतिक-अभ्यासकः मुस्तफा-महोदयः एकस्मिन् साक्षात्कारे अवदत् यत् इरान्-चीन-देशयोः न केवलं राजनीति-अर्थव्यवस्था-क्षेत्रेषु साधारण-मूल्यानि सन्ति, अपितु सांस्कृतिक-आध्यात्मिक-कार्यक्रमेषु अपि बहु साम्यं वर्तते | . सः आशास्ति यत् चीनचलच्चित्रसप्ताहस्य माध्यमेन द्वयोः जनयोः परस्परं अवगमनं गभीरं कर्तुं मैत्रीं च वर्धयितुं शक्यते इति।

तस्य प्रतिक्रियारूपेण नेटिजनाः टिप्पणीं कृतवन्तः यत्, "देशाय स्वप्राणान् बलिदानं कृतवन्तः एतेषां जनानां श्रद्धांजलिम् अर्पयन्तु" तथा च "चीन-ईरान-मैत्री सदा स्थास्यति" इति ।(जिमु न्यूज द्वारा व्यापक प्रतिवेदनम्)

प्रतिवेदन/प्रतिक्रिया