समाचारं

केन्द्रीयअक्षस्य कारणात् लोकप्रियः बसः १४१ क्रमाङ्कः राष्ट्रियदिवसस्य अवकाशकाले प्रतिदिनं प्रायः २०,००० यात्रिकाणां स्वागतं करोति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अक्टोबर्-मासस्य प्रातःकाले बससमूहस्य प्रथमक्रमाङ्कशाखायाः चालकः गुओ वेइ टाइम्स्-मनोर्-बसस्थानकं प्रति आगतः, राष्ट्रियदिवसस्य अवकाशकाले सः किआन्मेन्-स्थानकात् तियान्टन-दक्षिणद्वारपर्यन्तं मार्गस्य १४१-सञ्चालनस्य उत्तरदायी आसीत् स्थानः। अस्मिन् खण्डे अधिकांशः यात्रिकाः बीजिंग-नगरम् आगच्छन्तः पर्यटकाः सन्ति, यस्मात् चालकस्य न केवलं सम्यक् वाहनचालनं करणीयम्, अपितु उत्साहपूर्णसेवा अपि प्रदातुं आवश्यकम् अस्ति

मार्गः १४१ पर्यटनस्थलानि, वाणिज्यकेन्द्राणि च यथा स्वर्गस्य मन्दिरं, क्षियानोङ्गतान्, किआन्मेन्, दशिलान्, वाङ्गफुजिङ्ग् पदयात्रीमार्गः च इत्यादिभिः गच्छति यतः एषः मार्गः मूलतः केन्द्रीय-अक्षस्य अनुरूपः अस्ति

"मात्रं स्वर्गस्य मन्दिरं प्रति एतत् शटलबस् गृहीत्वा गच्छन्तु", "एषः मार्गः १४१ अस्ति, किआन्मेन् स्टेशनं गच्छन्तु"... गुओ वेइ इत्यनेन मार्गे यात्रिकाणां प्रश्नानाम् उत्तरं प्रतिदिनं दर्जनशः वाराः दातव्यम् अस्ति यद्यपि किआन्मेन्-नगरात् स्वर्गमन्दिरस्य दक्षिणद्वारपर्यन्तं केवलं ७ विरामस्थानानि सन्ति तथापि मार्गे बहवः काराः पर्यटकाः च सन्ति यात्रिकाणां सुरक्षां सुनिश्चित्य गुओ वेइ सर्वदा सुचारुवाहनं प्रथमं स्थापयति

राष्ट्रीयदिवसस्य अवकाशस्य समये मार्गः १४१ इत्यनेन अतिरिक्तशटलबसाः योजयित्वा प्रस्थानान्तरं वर्धयितुं इत्यादीनि अस्थायी प्रेषणपरिहाराः स्वीकृताः, ५० दैनिककार्यक्रमानाम् आधारेण ११ अधिकाः शटलबसाः योजिताः, येषु २ अन्तर्बिन्दुप्रस्थानस्य उपयोगः कृतः, तथा च अवशिष्टाः ९ बसाः स्थलात् बहिः अस्थायी प्रस्थानविधिः स्वीक्रियते, तथा च वाहनानि मध्यवर्तीपार्किङ्गस्थानेषु निरुद्धानि भवन्ति । अवकाशदिनेषु यात्रिकाणां प्रवाहः अधिकः भवति इति विभागानां कृते यात्रिकाणां प्रतीक्षायाः समयं न्यूनीकर्तुं परिचालनदक्षतां च सुधारयितुम् रेखायाः शीघ्रमेव परिचालनेषु अतिरिक्तशटलबसाः योजिताः

उत्सवे १४१ मार्गस्य दैनिकयात्रिकाणां प्रवाहः प्रायः १९,००० भवति, यात्रिकाणां चरमप्रवाहः २०,००० समीपे भवति । क्षेत्रीयबुद्धिमान् प्रेषणकमाण्डकेन्द्रं बुद्धिमान् प्रेषणप्रणाल्याः, मोबाईलसहायकस्य एपीपी च माध्यमेन दूरस्थनिरीक्षणं करोति, तथा च वाङ्गफुजिंग्, कियानमेन्, स्वर्गस्य मन्दिरस्य दक्षिणद्वारम् इत्यादिषु क्षेत्रेषु यात्रिकयातायातस्य वृद्धौ दृष्टिः स्थापयति। अक्टोबर्-मासस्य ६ दिनाङ्कपर्यन्तं मार्गः १४१ अवकाशकाले कुलम् ९९८ यात्राः कृतवान्, यत्र १,१०,००० यात्रिकाः परिवहनं कृतवन्तः ।

तदतिरिक्तं, १४१ बेडाः अपि दलस्य सदस्यान् स्वयंसेवकान् च संगठितवन्तः यत् ते महोत्सवस्य समये वाङ्गफुजिङ्ग्, स्वर्गस्य मन्दिरस्य दक्षिणद्वारे तथा अन्येषु स्टेशनेषु सेवाक्रियासु भागं गृह्णन्ति येषु यात्रिकाणां मार्गदर्शनं भवति तथा च प्रश्नानाम् उत्तरं दत्तं भवति तथा च प्रतीक्षाक्रमं निर्वाहयितुम् स्टेशनाः ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य होंगयाङ्ग

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया