2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले बीजिंग-नगरस्य तियानमेन्-चतुष्कं जनानां सङ्कीर्णं, क्रियाकलापैः चञ्चलं च आनन्दस्य समुद्रः अभवत् । जनसमूहेषु एकः सुन्दरः "निम्बूपीतः" उत्तिष्ठति स्म । अक्टोबर् १ तः ७ अक्टोबर् पर्यन्तं प्रतिदिनं प्रातः ७:३० तः ११ वादनपर्यन्तं "निम्बूपीत" वस्त्रं धारयन्तः सार्वजनिकसभ्यमार्गदर्शकानां दलं सभ्यमार्गदर्शनस्वैच्छिकसेवाः कर्तुं तियानमेन्-चतुष्कं प्रविशति
एकदा लिन् हुइयिन् अवदत् यत् - "नगरस्य प्रेम्णि पतनं नगरस्य सजीवदृश्यानां कारणात् भवितुम् अर्हति" इति । अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले प्रतिदिनं तियानमेन्-चतुष्कस्य "निम्बूपीत"-कर्मचारिणः कार्यरताः सन्ति । ते नित्यं नागरिकान् पर्यटकान् च स्मारयन्ति यत् ते चतुष्कोणे विशालानां पुष्पटोकीनां पुरतः क्रमेण पङ्क्तिं कुर्वन्तु, जनसङ्ख्यां परिहरन्तु, तथा च वृद्धानां युवानां च भूमिगतमार्गे आसनानि अन्वेष्टुं साहाय्यं कुर्वन्ति चतुष्कोणः ते चक्रचालकाः धक्कायितुं साहाय्यं कुर्वन्ति, ये पर्यटकाः विकलाङ्गानाम् कृते विशेषमार्गे दिशां याचन्ते तेषां कृते प्रश्नानाम् उत्तरं ददति स्म... "निम्बूपीताः" स्वस्य अवकाशदिनानि त्यक्तुं पहलं कृतवन्तः, स्वयंसेवीसेवासु च सक्रियरूपेण भागं गृहीतवन्तः। ते नागरिकान् पर्यटकान् च सभ्यमार्गदर्शनं प्रदातुं, नगरस्य उष्णतां प्रसारयितुं, उत्सवस्य वातावरणं निर्मातुं, सुन्दरं सभ्यतां बुनयितुं च स्वस्य पूर्णोत्साहस्य विचारणीयसेवानां च उपयोगं कृतवन्तः
राष्ट्रदिवसस्य समये यदा जनाः उत्सवस्य आनन्दे पुनर्मिलनस्य उष्णतायां च निमग्नाः भवन्ति तदापि बहवः स्वयंसेवकाः स्वपदेषु लप्य मौनेन योगदानं ददति। यथा, बीजिंगस्य सप्तसु प्रमुखेषु रेलस्थानकेषु परिसरेषु च प्रतिदिनं औसतेन प्रायः २०० स्वयंसेवकाः प्रत्येकं स्टेशने सूचनापरामर्शः, आदेशस्य अनुरक्षणं, टिकटसहायता, प्रेमसहायता इत्यादिषु पदेषु कार्यरताः सन्ति येन यात्रिकाणां सुचारुमार्गे प्रवेशे सहायता भवति यात्रा। अन्यस्य उदाहरणस्य कृते, बीजिंग-कलाकेन्द्रे, बीजिंग-नगरस्य पुस्तकालये, बीजिंग-नगरस्य उपकेन्द्रे बीजिंग-ग्राण्ड-कैनाल्-सङ्ग्रहालये च चीनस्य रेन्मिन्-विश्वविद्यालयस्य, चीन-देशस्य मिन्जु-विश्वविद्यालयस्य च सहितस्य षट्-विश्वविद्यालयानाम् प्रायः सहस्रं छात्र-स्वयंसेवकाः अतिथि-विपथनं कृतवन्तः, आदेशरक्षणं, तथा च सभ्यक्रियाकलापाः मार्गदर्शनं अन्ये च स्वयंसेवीसेवाः अन्यस्य उदाहरणार्थं पेकिङ्गविश्वविद्यालयस्य लालभवने नूतनाः युवानः स्वयंसेवकाः लालदुपट्टाव्याख्याकारेषु परिणताः भूत्वा लालकथां सजीवरूपेण कथयन्ति स्म, यस्याः प्रेक्षकाः सुस्वागताः अभवन्... यत्र कुत्रापि आवश्यकता अस्ति, स्वयंसेवकाः सन्ति, ते च अभ्यासं कुर्वन्ति " "समर्पणं, मैत्रीं, परस्परसहायता, प्रगतिः च" इति स्वयंसेवीसेवाभावना विश्वस्य सर्वेभ्यः पर्यटकेभ्यः अधिकं आरामं, मनःशान्तिं, उष्णतां च आनयत्।
पर्यटकानाम् आकर्षणं न केवलं तस्य प्राकृतिकदृश्यानि, इतिहासः, संस्कृतिः, अद्वितीयभोजनं च, अपितु महत्त्वपूर्णं तु तस्य आरामदायकं सुखदं च वातावरणम् नगरं पूरयति "राष्ट्रीयदिवसस्य लालः" समुदायात् चौराहपर्यन्तं, पर्यटनस्थलात् सांस्कृतिकसङ्ग्रहालयस्थलपर्यन्तं... उष्णं "निम्बूपीतं", उज्ज्वलं "स्वयंसेवकलालं", उज्ज्वलं "स्वयंसेवकनीलं" च व्यस्ताः सन्ति बीजिंगस्य वीथिषु वीथिषु च लेनः, स्मितेन सद्भावनायाः बोधनं कुर्वन्, जिद्देन च उत्तरदायित्वं प्रकटयन्, नगरे "मानवस्पर्शः" जीवन्ततां च योजयति, नूतनयुगे राजधानीया: सभ्यतायाः प्रगतेः च सजीवं पादटिप्पणीं लिखति।
"दूरात् मित्राणि आगच्छन्ति इति एतादृशः आनन्दः भवति।" बीजिंग-नगरं उष्णं, आतिथ्यपूर्णं च नगरम् अस्ति, "गृहे एव भावः" इति नगरस्य आतिथ्यं सर्वदा एव अस्ति यद्यपि अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशः व्यतीतः तथापि सभ्यमार्गदर्शनं कदापि न स्थगितम्, स्वयंसेविभिः प्रदत्ता सभ्यतायाः शक्तिः च निर्वाहनीया, विस्तारिता च
अन्तिमेषु वर्षेषु बीजिंग-नगरेण स्वस्य स्वयंसेवीसेवाव्यवस्थायां निरन्तरं सुधारः कृतः, स्वयंसेवीसेवाप्रतिभादलानां निर्माणं स्वयंसेवीसेवाब्राण्डनिर्माणं च निरन्तरं सुदृढं कृतम्, स्वयंसेवीसेवाकार्यस्य स्तरः च महत्त्वपूर्णतया सुधारितः अस्ति २०२३ तमस्य वर्षस्य अन्ते बीजिंगनगरे वास्तविकनामपञ्जीकृतस्वयंसेविकानां संख्या ४६.१३ मिलियनं यावत् अभवत्, तथा च पञ्जीकृतस्वयंसेवकसेवासंस्थानां समूहानां च संख्या ७५,००० यावत् अभवत्, राजधानीस्य प्रतिबिम्बं प्रदर्शयितुं "सुवर्णव्यापारपत्रम्" अभवत् नगरी।
समाजसेवायाम् स्वेच्छया, प्रेम समर्पणं च सर्वैः कर्तुं शक्यते, आयुः, पदं, उत्पत्तिस्थानं वा न कृत्वा । वयम् आशास्महे यत् अधिकाः जनाः स्वयंसेवायाः भावनां अग्रे सारयिष्यन्ति, अन्येषां साहाय्यार्थं उपक्रमं करिष्यन्ति, प्रेम समर्पयिष्यन्ति, नगरसभ्यतायाः "प्रवक्ता" भवितुम् सक्रियरूपेण प्रयतन्ते, स्वयंसेविकानां सेनायाः सक्रियरूपेण च सम्मिलिताः भविष्यन्ति, येन "आकाशगङ्गा" सङ्ग्रहः भवति " अल्प "स्फुरणानि" सह उष्णतायाः।
पाठ/याङ्ग वेइली