समाचारं

चाओयाङ्ग-मण्डलं संजियान्फाङ्ग-मण्डलं स्वर्ण-शरद-सांस्कृतिक-उपभोग-ऋतुस्य कृते क्रियाकलापानाम् एकां श्रृङ्खलां निर्माति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चाओयाङ्ग-मण्डलस्य संजियान्फाङ्ग-क्षेत्रे अनेकाः सांस्कृतिक-उपभोग-क्रियाकलापाः आयोजिताः सन्ति, येन संजियान्फाङ्ग-सांस्कृतिक-उपभोग-ऋतुः आरब्धः अस्ति

संजियान्फाङ्गक्षेत्रं चाओयाङ्ग-मण्डलस्य पूर्वदिशि, नगरस्य केन्द्रस्य, बीजिंग-नगरस्य उपकेन्द्रस्य च गलियारे स्थितम् अस्ति, तत्र चीनस्य संचारविश्वविद्यालयः, बीजिंग-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयः इति द्वौ विश्वविद्यालयौ स्तः । अद्यतनकाले संजियान्फाङ्गमण्डलेन न्यायक्षेत्रे समृद्धसांस्कृतिकसंसाधनानाम् उपरि अवलम्बनं कृतम्, महत्त्वपूर्णमहोत्सवसमयनोडानां निकटतया अनुसरणं कृतम्, क्षेत्रीयलक्षणैः सह मिलित्वा लोककला, ओपेरा तथा लोककला, जनानां लाभप्रदप्रदर्शनानि इत्यादीनां विविधानां जनसांस्कृतिकक्रियाकलापानाम् योजना कृता, निर्वहणं च कृतम् अस्ति , संगीतसङ्गीतं, मञ्चाः, सांस्कृतिकविपणयः इत्यादयः निवासिनः भव्यं सांस्कृतिकभोजनं प्रदातुं २० तः अधिकाः क्रियाकलापाः आयोजिताः आसन् ।

संजियान्फाङ्ग-मण्डलेन बीजिंग-माओलोङ्ग-सांस्कृतिक-उद्योग-रचनात्मक-उद्यानेन सह सहकार्यं कृत्वा "जन-प्रदर्शन-विक्रय-लाभकारी माओलोङ्ग-खजूर-महोत्सवः" तथा "तृणभूमि-संगीत-महोत्सव"-क्रियाकलापानाम् योजना कृता, तथा च, क्षेत्रीय-सांस्कृतिक-लक्षणैः सह मिलित्वा भव्य-नहरस्य सांस्कृतिक-संसाधनानाम् पूर्णतया अन्वेषणं कृतम्, and created "on the canal" "baixing bookstore" ब्राण्ड् संस्कृतिं, कलां, मनोरञ्जनं च एकीकृत्य सामूहिकं मुक्तमञ्चं निर्मातुं प्रतिबद्धः अस्ति। राष्ट्रीयदिवसस्य तथा वर्षस्य अन्ते उपभोगस्य शिखरस्य ऋतुस्य संयोजनेन संजियान्फाङ्गमण्डलं क्षेत्रे उद्यमानाम्, विश्वविद्यालयानाम्, सांस्कृतिकसंसाधनानाञ्च एकीकरणं करोति, "सांस्कृतिक-अनुभवः + पर्यटन-परीक्षणं", "अमूर्त-सांस्कृतिकविरासतां कौशलं + सांस्कृतिकं" एकीकृत्य तथा रचनात्मक-उत्पादाः", "सामूहिक-क्रियाकलापाः + विशेष-प्रदर्शनीः", तथा च विशेषता-सांस्कृतिक-उपभोगं प्रवर्धयति परिदृश्यानि, तथा च "मौखिक-त्रयः कक्ष्याः", "त्रि-कक्ष्याणां विषये चर्चां कुर्वन्तु" तथा "होङ्गरुई-वाणी-जनप्रचारसमूहः" इत्यादीनां प्रचार-मञ्चानां माध्यमेन, कथां कथयन्तु of the three rooms cultural brand इति नूतनयुगे ग्रामीणसंस्कृतेः पुनः सजीवीकरणे सहायतां कुर्वन्ति।

पाठ/बीजिंग युवा दैनिक संवाददाता झाओ टिंग्टिंग् तथा संवाददाता लियू युआन

सम्पादक/तान वेइपिंग

प्रतिवेदन/प्रतिक्रिया