समाचारं

दीर्घकालं यावत् एतेषु मनोरमस्थानेषु बालकाः प्रायः पृथक् भवन्ति, तथा च पुलिसैः प्रतिदिनं २० तः अधिकाः प्रकरणाः सफलतया उद्धारिताः ।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले बीजिंगनगरस्य प्रमुखाः पर्यटनस्थलानि विशालजनसमूहेन आगच्छन्ति स्म एतदर्थं हैडियनपुलिसः २४ घण्टानां कर्तव्यं कार्यान्वितवान्, गस्तीं सुदृढं कृतवान्, शीघ्रं नष्टानां जनानां अन्वेषणं च कृतवान् दीर्घकालीनावकाशस्य कालखण्डे पुलिसैः प्रतिदिनं क्षेत्रस्य प्रमुखेषु उद्यानेषु, दर्शनीयस्थलेषु च २० तः अधिकाः लापता पर्यटकाः सफलतया उद्धारिताः
"अम्ब! अम्ब..." ग्रीष्मकालीनभवनस्य याओयुएद्वारे प्राचीनवेषधारिणी षड्सप्तवर्षीयः बालिका एकान्ते जनसमूहस्य मध्ये उच्चैः उद्घोषयन्ती आगत्य आगत्य गच्छति स्म। कुइवेइ-पुलिस-स्थानकस्य एकः पुलिस-अधिकारी गे याङ्गः यः कर्तव्यः आसीत्, सः एतत् दृष्ट्वा शीघ्रमेव पृच्छितुं अग्रे गतः ।
ग्रीष्मकालीनभवनस्य गलियारे गच्छन्ती सा अकस्मात् पर्यटकानां संख्यायाः कारणात् मातापितृभिः सह बीजिंगनगरम् आगता इति अवगम्यते पुलिस अधिकारी गे याङ्गः तत्क्षणमेव रोदनं कुर्वतीं बालिकां सान्त्वनां दत्त्वा बालस्य स्थानं सूचयितुं तया प्रदत्तस्य दूरभाषसङ्ख्यायाः माध्यमेन बालिकायाः ​​मातुः सम्पर्कं कृतवान्।
किञ्चित् कालानन्तरं बालिकायाः ​​माता त्वरितम् आगत्य, तेषां मिलनमात्रेण स्वस्य बालकं बाहुयुग्मे स्थापयित्वा, पुनः पुनः पुलिसं धन्यवादं दत्तवती यत् "पुलिसस्य साहाय्यं विना तस्य परिणामः अकल्पनीयः स्यात्!
"बहिः गच्छन् मातापितरौ अवश्यं अनुसरणं कुर्वन्तु, तथा च स्वपरिवारस्य सदस्यानां मोबाईल-फोन-सङ्ख्यां स्मर्यताम्। यदि भवन्तः स्वमातापितरौ न प्राप्नुवन्ति तर्हि साहाय्यार्थं परितः पुलिस-कर्मचारिणां समीपं गच्छन्तु, अल्पं च बालिका गम्भीरतापूर्वकं शिरः उन्नमयितवान्।
अक्टोबर्-मासस्य ४ दिनाङ्के प्रायः १६:०० वादने यदा वेन्क्वान्-पुलिस-स्थानकस्य वाङ्ग-चाङ्गजियाङ्ग-नामकः पुलिस-कर्मचारिणः ग्रीष्मकालीन-महलस्य नवनिर्मित-प्रासाद-द्वारे कार्यरतः आसीत् तदा सः एकं नवशीति-वर्षीयं बालकं परितः पश्यन् विलम्बं कुर्वन्तं दृष्टवान् मार्गपार्श्वे, अतः सः सद्यः जिज्ञासार्थं गतः।
निष्पन्नं यत् परिवारेण सह ग्रीष्मकालीनप्रासादं गत्वा बालकः निर्गमं प्रति गच्छति स्म, अकस्मात् सः स्वपरिवारस्य सदस्येभ्यः विरक्तः अभवत् सः पुनः गत्वा अन्वेषितवान् परन्तु तत् न प्राप्नोत्, अतः सः निर्गमनस्थाने एकः एव प्रतीक्षते स्म
पुलिस अधिकारी वाङ्ग चाङ्गजियाङ्गः बालकस्य दूरभाषसङ्ख्यां बहुवारं आहूय अन्ततः तस्य परिवारेण सम्पर्कं कृतवान् यत् बालकः सुरक्षितः अस्ति, निर्गमनस्य बहिः प्रतीक्षते इति। अचिरेण एव बालकः स्वपरिवारेण सह पुनः मिलितः ।
"दुर्घटनानां परिहाराय भवता सह गच्छन्तः बालकाः सदैव दृष्टिगताः सन्ति इति सुनिश्चितं कुर्वन्तु। यदि बालकः आकस्मिकतया नष्टः भवति तर्हि कृपया समये एव सार्वजनिकसुरक्षाअङ्गानाम् अथवा उद्यानकर्मचारिणां सहायतां याचयन्तु स्थान।
अत्र हैडियन-पुलिसः पर्यटकानाम् अपि स्मरणं करोति यत् यदि भवान् स्वसन्ततिं क्रीडितुं बहिः नयति तर्हि सावधानः न चेत् भवान् स्वसन्ततिभ्यः विरक्तः भवितुम् अर्हति । अतः कृपया स्वसन्ततिं दृष्टिगतं अवश्यं स्थापयन्तु, तत्सह, मातापितरौ स्वसन्ततिभ्यः सुरक्षाशिक्षां सुदृढां कुर्वन्तु, तथा च स्वसन्ततिभ्यः स्वमातापितृणां नाम, सम्पर्कसङ्ख्या इत्यादीनि स्मर्तुं शक्नुवन्ति, येन ते सूचनां दातुं शक्नुवन्ति पुलिसं समये यदि ते अकस्मात् नष्टाः भवन्ति। यदि भवान् कष्टानि अनुभवति तर्हि कृपया ११० इति क्रमाङ्के सम्पर्कं कुर्वन्तु अथवा समीपस्थं पुलिसं वा कर्मचारिणः वा समये एव सहायतां याचयन्तु।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : लिन जिंग
प्रतिवेदन/प्रतिक्रिया