2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल रिपोर्ट्, अक्टोबर् ७ वार्ता, विदेशीयसमाचारानुसारं, अमेजनव्यापारिणः आकर्षयितुं टेमु इत्यस्य प्रयासेन द्वयोः कम्पनीयोः कार्यप्रणाली परिवर्तिता।
अमेजन इत्यनेन टेमु इत्यत्र न्यूनमूल्यानां उत्पादानाम् प्रदर्शनार्थं नूतनं भण्डारमुखं विकसितम् इति रविवासरे (६ अक्टोबर्) वालस्ट्रीट् जर्नल् (wsj) इति पत्रिकायाः समाचारः।
टेमु प्रायः चीनदेशात् मालवाहनस्य उपरि निर्भरं भवति, परन्तु अधुना सः स्थानीयवितरणक्षमतानां निर्माणं आरब्धवान् अस्ति तथा च अमेरिकीब्राण्ड्-विक्रेतृभिः सह प्रेमालापं कर्तुं आरब्धवान् ये स्व-उत्पादानाम् भण्डारं अमेरिका-देशस्य अन्तः कुर्वन्ति
खुदरापरामर्शदातृसंस्थायाः टुमॉरो इत्यस्य संस्थापकः जोर्डन् बर्के इत्ययं अपेक्षां करोति यत् अधिकाः ब्राण्ड्-संस्थाः टेमु-इत्यस्य कृते मुखं करिष्यन्ति ।
सः अवदत् - विक्रेतारः विविधतां कर्तुं अवसरं गृह्णन्ति।
प्रतिवेदने सिमिलरवेब् इत्यस्य आँकडानां उद्धृत्य दर्शितं यत् टेमु अमेजन इत्यस्य पश्चात् विश्वस्य द्वितीयं सर्वाधिकं भ्रमणं कृत्वा शॉपिङ्ग् वेबसाइट् अभवत् तथा च अमेरिकादेशस्य सर्वाधिकं लोकप्रियं शॉपिङ्ग् वेबसाइट् अभवत्। वालस्ट्रीट् जर्नल् इत्यनेन अपि दर्शितं यत् ईमार्केटरस्य पूर्वानुमानेन ज्ञायते यत् अमेरिकी ई-वाणिज्यविपण्ये टेमुस्य भागः २०२३ तमे वर्षे ०.७% तः २०२५ तमे वर्षे २.३% यावत् त्रिगुणः भविष्यति
सः अद्यापि अमेजनस्य ई-वाणिज्यस्य प्रायः ४०% भागस्य अंशः अस्ति । परन्तु वालस्ट्रीट् जर्नल् इत्यस्य मतं यत् तेमु इत्यस्य सफलता वर्षेषु अमेजन इत्यनेन सम्मुखीकृतानां बृहत्तमानां आव्हानानां प्रतिनिधित्वं करोति, यत् वालमार्ट, ईबे, टार्गेट् इत्यनेन सह तस्य स्पर्धायाः कारणात् मूल्यानि न्यूनीकर्तुं सेवायां वितरणं च सुधारयितुम् बाध्यतां प्राप्तवती इति स्मरणं करोति।
रिपोर्ट्-अनुसारं विक्रेतारः अमेजनस्य बृहत्तमेषु राजस्वस्रोतेषु अन्यतमः अस्ति, यत्र कम्पनी विक्रेतृभ्यः रसदः, खाताप्रबन्धनम् इत्यादिषु आवश्यकतासु सहायतां कृत्वा प्रायः १४० अरब डॉलरं शुल्कं अर्जयति
इत्थं च, उपभोक्तृव्ययस्य निष्ठां च वर्धयितुं प्रयत्नरूपेण अन्वेषणक्षमतां वर्धयितुं जनरेटिव आर्टिफिशियल इन्टेलिजेन्स (genai) इत्यादीनां प्रौद्योगिकीनां उपयोगाय अमेजनस्य वालमार्टस्य च प्रयत्नस्य विषये गतसप्ताहे pymnts इत्यनेन लिखितम्।
उदाहरणार्थं, अमेजनः अद्यैव साझां कृतवान् यत् नूतनाः विशेषताः दृश्यसन्धान-अनुभवं कथं सुधारयितुम् अर्हन्ति, यत्र उपयोक्तृभ्यः तेषां प्रश्नान् संकुचितं कर्तुं साहाय्यं कर्तुं चित्राणि प्रदर्शयितुं क्षमता, अपि च अपलोड् कृतेषु चित्र-अन्वेषणेषु पाठ-सङ्केतान् योजयितुं क्षमता, अधिकानि तत्सदृशानि अनुशंसाः च सन्ति
walmart अपि नूतनानि अन्वेषणक्षमतानि योजयति।
"खुदराविशालकायस्य कृते एते नवीनताः तस्य उत्पादप्रस्तावस्य विस्तारार्थं तस्य प्रयत्नस्य पूरकाः सन्ति तथा च अमेजनस्य व्यापकपरिधिना सह उत्तमं स्पर्धां कर्तुं लक्ष्यं कुर्वन्ति यथा तस्य विपण्यप्रस्तावस्य विस्तारः इत्यादिप्रयत्नैः" इति पीवाईएमएनटीएस लिखितवान् "यथा यथा उत्पादवर्गाः विस्तारिताः भवन्ति तथा तथा खुदराविशालकायेन उपभोक्तृणां आवश्यकतां अन्वेष्टुं क्षमतायां सुधारः करणीयः।"
उपभोक्तारः उपयोक्तृ-अनुकूल-ई-वाणिज्य-यात्राः अन्विषन्ति, तदा एतत् कदमः आगच्छति, यत्र pymnts intelligence इत्यस्य शोधं दर्शयति यत् 40% शॉपिङ्ग् कर्तारः डिजिटल-क्रयणं कुत्र कर्तव्यमिति निर्णयं कुर्वन्तः व्यापारिणः ऑनलाइन-भण्डारस्य नेविगेशनस्य सुगमतायाः तौलनं कुर्वन्ति