पूर्व-ब्रिटिश-प्रधानमन्त्री जॉन्सनस्य संस्मरणग्रन्थस्य आलोचना अभवत् यत् "तथ्यात् सत्यं अन्वेष्टुं न तु भव्यता" इति ।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ५ दिनाङ्के ब्रिटिश- "स्वतन्त्र"-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिश-प्रधानमन्त्री बोरिस् जॉन्सनस्य कन्जर्वटिव-पक्षस्य प्रतिद्वन्द्वी अम्बर् रुड् इत्यनेन स्पष्टतया उक्तं यत् सद्यः प्रकाशितः जॉन्सन् इत्यस्य विवादास्पदः संस्मरणग्रन्थः सः "द्विमुखः , "अईमानः" इति प्रतिबिम्बयति .
समाचारानुसारं पूर्वगृहसचिवः रुड् इत्यनेन उक्तं यत् जॉन्सनस्य आत्मकथा गम्भीरपुस्तकस्य अपेक्षया बालहास्यपत्रिकायाः "बीआनो" इत्यस्य सदृशी अधिका अस्ति।
सा व्यङ्ग्यपूर्वकं जॉन्सन् इत्यस्य तुलनां रोमन पौराणिककथानां "जानुस्" इत्यनेन सह कृतवती, यत् "द्विमुख" अथवा "द्रोहिणः" इति व्यङ्ग्यम् अस्ति ।
रुड् इत्यनेन ब्रिटिश-"इण्डिपेण्डन्ट्"-पत्रिकायां एकः लेखः प्रकाशितः यत् जॉन्सनस्य नूतनं पुस्तकं "अन्लीश्ड्" तस्य "विभक्तव्यक्तित्वस्य" उत्पादः अस्ति, वेस्टमिन्स्टर्-नगरे विनोदेन धावन् हास्यपात्रस्य बिली बण्ट् इव पठ्यते
सा अवदत् यत् पुस्तकेन दर्शितं यत् जॉन्सन् इत्यस्य "किमपि अखण्डता नास्ति" तथा च केवलं "तस्य स्वार्थे यत् आसीत् तत् एव कृतवान्" इति ।
रुड् इत्यस्य स्वाइप् इत्यस्य अनन्तरं जॉन्सन् इत्यनेन स्वपुस्तके उक्ताः अनेकाः घटनाः अपि प्रश्ने आगताः ये तस्य कार्यकाले घटिताः।
एकदा सः बकिङ्घम्-महलस्य अनुरोधेन राजकुमारेन हैरी-सह "पुरुष-वार्तालापं" कृतवान् इति दावान् अकरोत्, यूके-देशे स्थातुं प्रार्थयन् । ब्रिटिशराजस्रोताः एतत् अङ्गीकृतवन्तः ।
सः अपि अवदत् यत् कोविड्-१९ महामारी-काले १० क्रमाङ्कस्य डाउनिंग-स्ट्रीट्-"पार्टीगेट्"-काण्डस्य विषये प्रधानमन्त्रीरूपेण क्षमायाचनां कृत्वा सः खेदं अनुभवति। अनेन नूतने कोरोना-महामारीयां मृतानां परिवारेषु क्रोधः उत्पन्नः अस्ति ।
२०१६ तमस्य वर्षस्य ब्रेक्जिट् जनमतसंग्रहात् पूर्वं दूरदर्शने वादविवादे रुड् इत्यनेन जॉन्सन् इत्यस्मै उक्तं यत् सः "पक्षस्य जीवनं आत्मा च... परन्तु न तादृशः वयस्कः यस्य भवन्तः भवन्तं गृहं [पक्षस्य अनन्तरं] प्रेषयितुम् इच्छन्ति"
बोरिस् इत्यस्य नूतनपुस्तकस्य विषये टिप्पणीं कुर्वन्ती सा अवदत् यत् "एकदा मया उक्तं यत् सः स्त्रियाः सह एकान्ते याने विश्वासः न कर्तव्यः, तस्य संस्मरणग्रन्थाः पठित्वा मया वक्तव्यं यत् सः कीबोर्डस्य पृष्ठतः अपि विश्वासः न कर्तव्यः। अर्थात् if you यदि भवान् राजनेतायाः प्रामाणिकताम्, अखण्डतां, गम्भीरताम्, गभीरताम् च अन्विष्यति तर्हि जॉन्सन् इत्यस्य अन्वेषणं मा कुरुत” इति ।
रुड् इत्यनेन उक्तं यत् जॉन्सनस्य संस्मरणग्रन्थानां क्रेतारः निराशाः भवितुम् अर्हन्ति यदि ते "कोविड्-१९ युगस्य गम्भीरं लेखकं वा इतिहासकारं वा" द्रष्टुं "ब्रिटिश-इतिहासस्य सर्वाधिकपरीक्षणस्य कठिनस्य च कालस्य साक्षिणः" इति अपेक्षां कुर्वन्ति
सा अवदत् यत् पुस्तकं "तथ्यात्मकं न तु सनसनीभूतम्" इति ।
"अस्मिन् पुस्तके द्वौ स्वरौ स्तः, एकस्य बमबम-बोरिस्-विडम्बन-चित्रं, शान्तः, आरक्षितः, गणना-कर्ता बोरिस् च। केचन वदिष्यन्ति, 'द्विमुखस्य' बोरिस्-जोन्सन्-इत्यस्य सम्यक् प्रतिबिम्बम्। "बोरिस्-इत्यस्य व्यक्तित्वं सर्वदा विभक्तम् अस्ति " " .
सा दर्शितवती यत् ब्रेक्जिट् जनमतसंग्रहस्य अनन्तरं ब्रेक्जिट्-आन्दोलनस्य नेता भवितुं पूर्वं जॉन्सन् द्वौ लेखौ लिखितवान् इति ज्ञातम्, एकः यूरोपीयसङ्घस्य निर्गमनस्य वकालतम्, अपरः यूरोपीयसङ्घस्य स्थातुं वकालतम् अकरोत्
लाड् अवदत् - "सः विभक्तः अस्ति, विपरीतदिशि गच्छति, परन्तु कारणानि भवता यत् चिन्तितम् तस्मात् भिन्नानि भवितुम् अर्हन्ति। सः स्वस्य कृते किं श्रेयस्करम् इति कठिनतया चिन्तयति। सः सर्वदा एवम् आसीत् (हु गुआन्घे इत्यनेन संकलितः)।