समाचारं

पूर्व-ब्रिटिश-प्रधानमन्त्री जॉन्सनस्य संस्मरणग्रन्थस्य आलोचना अभवत् यत् "तथ्यात् सत्यं अन्वेष्टुं न तु भव्यता" इति ।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ५ दिनाङ्के ब्रिटिश- "स्वतन्त्र"-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिश-प्रधानमन्त्री बोरिस् जॉन्सनस्य कन्जर्वटिव-पक्षस्य प्रतिद्वन्द्वी अम्बर् रुड् इत्यनेन स्पष्टतया उक्तं यत् सद्यः प्रकाशितः जॉन्सन् इत्यस्य विवादास्पदः संस्मरणग्रन्थः सः "द्विमुखः , "अईमानः" इति प्रतिबिम्बयति .
समाचारानुसारं पूर्वगृहसचिवः रुड् इत्यनेन उक्तं यत् जॉन्सनस्य आत्मकथा गम्भीरपुस्तकस्य अपेक्षया बालहास्यपत्रिकायाः ​​"बीआनो" इत्यस्य सदृशी अधिका अस्ति।
सा व्यङ्ग्यपूर्वकं जॉन्सन् इत्यस्य तुलनां रोमन पौराणिककथानां "जानुस्" इत्यनेन सह कृतवती, यत् "द्विमुख" अथवा "द्रोहिणः" इति व्यङ्ग्यम् अस्ति ।
रुड् इत्यनेन ब्रिटिश-"इण्डिपेण्डन्ट्"-पत्रिकायां एकः लेखः प्रकाशितः यत् जॉन्सनस्य नूतनं पुस्तकं "अन्लीश्ड्" तस्य "विभक्तव्यक्तित्वस्य" उत्पादः अस्ति, वेस्टमिन्स्टर्-नगरे विनोदेन धावन् हास्यपात्रस्य बिली बण्ट् इव पठ्यते
सा अवदत् यत् पुस्तकेन ​​दर्शितं यत् जॉन्सन् इत्यस्य "किमपि अखण्डता नास्ति" तथा च केवलं "तस्य स्वार्थे यत् आसीत् तत् एव कृतवान्" इति ।
रुड् इत्यस्य स्वाइप् इत्यस्य अनन्तरं जॉन्सन् इत्यनेन स्वपुस्तके उक्ताः अनेकाः घटनाः अपि प्रश्ने आगताः ये तस्य कार्यकाले घटिताः।
एकदा सः बकिङ्घम्-महलस्य अनुरोधेन राजकुमारेन हैरी-सह "पुरुष-वार्तालापं" कृतवान् इति दावान् अकरोत्, यूके-देशे स्थातुं प्रार्थयन् । ब्रिटिशराजस्रोताः एतत् अङ्गीकृतवन्तः ।
सः अपि अवदत् यत् कोविड्-१९ महामारी-काले १० क्रमाङ्कस्य डाउनिंग-स्ट्रीट्-"पार्टीगेट्"-काण्डस्य विषये प्रधानमन्त्रीरूपेण क्षमायाचनां कृत्वा सः खेदं अनुभवति। अनेन नूतने कोरोना-महामारीयां मृतानां परिवारेषु क्रोधः उत्पन्नः अस्ति ।
२०१६ तमस्य वर्षस्य ब्रेक्जिट् जनमतसंग्रहात् पूर्वं दूरदर्शने वादविवादे रुड् इत्यनेन जॉन्सन् इत्यस्मै उक्तं यत् सः "पक्षस्य जीवनं आत्मा च... परन्तु न तादृशः वयस्कः यस्य भवन्तः भवन्तं गृहं [पक्षस्य अनन्तरं] प्रेषयितुम् इच्छन्ति"
बोरिस् इत्यस्य नूतनपुस्तकस्य विषये टिप्पणीं कुर्वन्ती सा अवदत् यत् "एकदा मया उक्तं यत् सः स्त्रियाः सह एकान्ते याने विश्वासः न कर्तव्यः, तस्य संस्मरणग्रन्थाः पठित्वा मया वक्तव्यं यत् सः कीबोर्डस्य पृष्ठतः अपि विश्वासः न कर्तव्यः। अर्थात् if you यदि भवान् राजनेतायाः प्रामाणिकताम्, अखण्डतां, गम्भीरताम्, गभीरताम् च अन्विष्यति तर्हि जॉन्सन् इत्यस्य अन्वेषणं मा कुरुत” इति ।
रुड् इत्यनेन उक्तं यत् जॉन्सनस्य संस्मरणग्रन्थानां क्रेतारः निराशाः भवितुम् अर्हन्ति यदि ते "कोविड्-१९ युगस्य गम्भीरं लेखकं वा इतिहासकारं वा" द्रष्टुं "ब्रिटिश-इतिहासस्य सर्वाधिकपरीक्षणस्य कठिनस्य च कालस्य साक्षिणः" इति अपेक्षां कुर्वन्ति
सा अवदत् यत् पुस्तकं "तथ्यात्मकं न तु सनसनीभूतम्" इति ।
"अस्मिन् पुस्तके द्वौ स्वरौ स्तः, एकस्य बमबम-बोरिस्-विडम्बन-चित्रं, शान्तः, आरक्षितः, गणना-कर्ता बोरिस् च। केचन वदिष्यन्ति, 'द्विमुखस्य' बोरिस्-जोन्सन्-इत्यस्य सम्यक् प्रतिबिम्बम्। "बोरिस्-इत्यस्य व्यक्तित्वं सर्वदा विभक्तम् अस्ति " " .
सा दर्शितवती यत् ब्रेक्जिट् जनमतसंग्रहस्य अनन्तरं ब्रेक्जिट्-आन्दोलनस्य नेता भवितुं पूर्वं जॉन्सन् द्वौ लेखौ लिखितवान् इति ज्ञातम्, एकः यूरोपीयसङ्घस्य निर्गमनस्य वकालतम्, अपरः यूरोपीयसङ्घस्य स्थातुं वकालतम् अकरोत्
लाड् अवदत् - "सः विभक्तः अस्ति, विपरीतदिशि गच्छति, परन्तु कारणानि भवता यत् चिन्तितम् तस्मात् भिन्नानि भवितुम् अर्हन्ति। सः स्वस्य कृते किं श्रेयस्करम् इति कठिनतया चिन्तयति। सः सर्वदा एवम् आसीत् (हु गुआन्घे इत्यनेन संकलितः)।
प्रतिवेदन/प्रतिक्रिया