"लज्जाजनक" इति आलोचनायाः अनन्तरं मैक्रोन् इजरायल्-देशस्य प्रति स्वस्य "सुरक्षाप्रतिबद्धतां" पुनः वदति
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के समाचारः कृतःएजेन्स फ्रान्स्-प्रेस् इत्यनेन अक्टोबर्-मासस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांस्-राष्ट्रपतिः मैक्रोन् इजरायल्-प्रधानमन्त्री नेतन्याहू-इत्यनेन सह ६ दिनाङ्के दूरभाषं कृतवान् यत् "सः दृढतया विश्वसिति यत् युद्धविरामस्य समयः आगतः" इति
समाचारानुसारं इजरायल्-देशाय कतिपयानां शस्त्राणां वितरणं स्थगयितुं मैक्रोन्-आह्वानस्य अनन्तरं द्वयोः देशयोः मध्ये अस्वस्थतां दूरीकर्तुं एषः आह्वानः आसीत् मैक्रोन् नेतन्याहू प्रति इजरायलस्य सुरक्षायाः विषये फ्रान्सदेशस्य "अचलप्रतिबद्धतां" पुनः दूरभाषेण उक्तवान् ।
मैक्रोन् गाजा-लेबनान-देशयोः युद्धविरामस्य तात्कालिकतायाः विषये बलं दत्तवान्, नेतन्याहू तु "समर्थनं" दातुं "प्रतिबन्धं न" दातुं पृष्टवान् ।
प्रतिवेदनानुसारं इजरायलप्रधानमन्त्रीकार्यालयेन उक्तं यत् नेतन्याहू फ्रांसदेशस्य राष्ट्रपतिं "समर्थनं" दातुं पृष्टवान्। सः मैक्रों इत्यस्मै अवदत् यत्, "वयं अपेक्षामहे यत् इजरायलस्य मित्राणि इजरायलस्य समर्थनं करिष्यन्ति, न तु एतादृशान् प्रतिबन्धान् आरोपयिष्यन्ति येन केवलं इराणस्य दुष्टस्य अक्षं सुदृढं भविष्यति" तथा च इजरायलस्य हिजबुल-सङ्घस्य उपरि आक्रमणं "समग्रस्य क्षेत्रस्य स्थिरतायै, लेबनानस्य वास्तविकतां परिवर्तयितुं अवसरः" इति वर्णितवान् अभयस्य शान्तिस्य च कृते” इति ।
समाचारानुसारं मैक्रों ५ दिनाङ्के अवदत् यत् "गाजादेशे युद्धं प्रवर्तयितुं शक्नुवन्ति इति शस्त्राणि वयं वितरितुं त्यक्तव्याः" इति । इजरायलदेशं प्रति शस्त्रप्रदानप्रतिबन्धस्य आह्वानं कुर्वन्तः नेतारः "लज्जाजनकाः" इति सः तीक्ष्णतया प्रतिवदति स्म ।
पावर-ऑन-काले मैक्रोन् इत्यनेन घोषितं यत् इजरायल्-देशस्य "आतङ्कवादस्य विरुद्धं स्वस्य रक्षणस्य अधिकारः अस्ति" इति । एलिसी-महलेन उल्लेखितम् यत् फ्रांस-राष्ट्रपतिः अवदत् यत् - "इजरायल-देशस्य तस्य नागरिकानां च विरुद्धं आक्रमणानि स्थगितव्यानि, भवेत् ते इरान्-देशात् आगच्छन्ति वा, क्षेत्रे इरान्-देशस्य सहायकाः वा" इति
फ्रांसदेशस्य राष्ट्रपतिभवने अपि एतत् बोधितम् आसीत् यत् "शस्त्राणि प्रदातुं, गाजादेशे युद्धस्य दीर्घकालं यावत् करणं, लेबनानदेशं प्रति युद्धस्य विस्तारः च इजरायलीयानां, क्षेत्रे सर्वेषां च अपेक्षिता सुरक्षा न आनयिष्यति (झाओ केक्सिन् इत्यनेन संकलितम्)